←前へ   トップへ   次へ→
                       
                       
     7. Paṭhamaiddhipādasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      iddhi    i 依(属) 神通、神変  
      pāda    a 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の神足経」(『増支部』5-67  
                       
                       
                       
    67-1.                
     67. ‘‘Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā pañca dhamme [ime pañca dhamme (ka.)] bhāveti, pañca dhamme [ime pañca dhamme (ka.)] bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ –   
      語根 品詞 語基 意味  
      ‘‘Yo    代的 (関係代名詞)  
      hi    不変 じつに、なぜなら  
      koci,    代的 何らかの、何者であれ  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
          不変 あるいは  
      bhikkhunī  bhikṣ ī 比丘尼  
          不変 あるいは  
      pañca     
      dhamme  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      bhāveti,  bhū 使 修習する  
      語根 品詞 語基 意味  
      pañca     
      dhamme  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      bahulīkaroti,  kṛ 多作する  
      語根 品詞 語基 意味  
      tassa    代的 それ、彼  
      dvinnaṃ     
      phalānaṃ  phal a 果、結果、果報  
      aññataraṃ    代的 とある  
      phalaṃ  phal a 果、結果、果報  
      pāṭikaṅkhaṃ –  prati-kāṅkṣ 未分 a 期待されるべき  
    訳文                
     「比丘たちよ、誰であれ、比丘あるいは比丘尼が、五つの法を修習し、五つの法を多作したならば、その者には二つの結果のいずれかの結果が期待されます。  
                       
                       
                       
    67-2.                
     diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā.  
      語根 品詞 語基 意味  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法 →現法、現世  
      aññā,  ā-jñā  ā 了知、完全智、開悟、己知  
      sati  as 現分 ant 処絶 ある、なる  
          不変 あるいは  
      upādisese    a 処絶 有依の、有余の  
      anāgāmitā.  ā-gam ā 不還果  
    訳文                
     現法における開悟か、あるいは有余依であれば不還果です。  
                       
                       
                       
    67-3.                
     ‘‘Katame pañca?   
      語根 品詞 語基 意味  
      ‘‘Katame    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    67-4.                
     Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgataṃ  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādaṃ    a 足,麓、詩脚、貨幣の単位 →神足  
      述語 語根 品詞 活用 人称 意味  
      bhāveti,  bhū 使 修習する  
      語根 品詞 語基 意味  
      vīriya    a 依(具) 精進  
      samādhi…pe…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     比丘たちよ、ここに比丘が、志欲三昧勤行具足の神足を修習します。精進三昧……  
                       
                       
                       
    67-5.                
     cittasamādhi…   
      語根 品詞 語基 意味  
      citta  cit a 依(具)  
      samādhi…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     心三昧……  
                       
                       
                       
    67-6.                
     vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhiññeva pañcamiṃ [ussoḷhīyeva pañcamī (sī.)].   
      語根 品詞 語基 意味  
      vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
      samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, (67-4.)  
      ussoḷhiññ    i 努力、勤勇  
      eva    不変 まさに、のみ、じつに  
      pañcamiṃ.    ī 第五の  
    訳文                
     思惟三昧勤行具足の神足を修習します。勤勇を第五とします。  
                       
                       
                       
    67-7.                
     Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti, ime pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ –   
      語根 品詞 語基 意味  
      Yo hi koci, bhikkhave, bhikkhu vā bhikkhunī vā ime pañca dhamme bhāveti, ime pañca dhamme bahulīkaroti, tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ – (67-1.)  
      ime    代的 これら  
    訳文                
     比丘たちよ、誰であれ、比丘あるいは比丘尼が、これら五つの法を修習し、これら五つの法を多作したならば、その者には二つの結果のいずれかの結果が期待されます。  
                       
                       
                       
    67-8.                
     diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ti.   
      語根 品詞 語基 意味  
      diṭṭheva dhamme aññā, sati vā upādisese anāgāmitā’’ (67-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     現法における開悟か、あるいは有余依であれば不還果です。  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system