←前へ   トップへ   次へ→
                       
                       
     6. Sājīvasuttaṃ  
      語根 品詞 語基 意味  
      Sājīva    a 依(属) 行規、戒、生活法  
      suttaṃ  sīv a 経、糸  
    訳文                
     「行規経」(『増支部』5-66  
                       
                       
                       
    66-1.                
     66. [a. ni. 5.164] ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bhikkhu  bhikṣ u 比丘  
      alaṃ    不変 適当な、当然の、十分に、満足して、沢山だ  
      sājīvo    a 行規、戒、生活法  
      sabrahmacārīnaṃ.  sa-bṛh, car in 同梵行者  
    訳文                
     「比丘たちよ、五つの法をそなえた比丘は、同梵行者たちにとって、相応しい行規ある者です。  
                       
                       
                       
    66-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    66-3.                
     Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, sīlasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti;   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      attanā    an 副具 自ら  
      ca    不変 と、また、そして、しかし  
      sīla    a 依(具)  
      sampanno  saṃ-pad 過分 a 具足した、成就した  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      sīla    a 有(属)  
      sampadāya  saṃ-pad ā 具足、成就  
      kathāya    ā  
      ca    不変 と、また、そして、しかし  
      kataṃ  kṛ 過分 a なされた  
      pañhaṃ    a 問い  
      byākattā  vi-ā-kṛ ar 解答者、記説者  
      hoti;  同上  
    訳文                
     比丘たちよ、ここに比丘が、自ら戒を具足した者となり、戒を具足した話によって、なされた問いへ解答する者となります。  
                       
                       
                       
    66-4.                
     attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti;   
      語根 品詞 語基 意味  
      attanā ca samādhisampanno hoti, samādhisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; (66-3.)  
      samādhi  saṃ-ā-dhā i 依(具) 定、三昧、精神統一  
      samādhi  saṃ-ā-dhā i 有(属) 定、三昧、精神統一  
    訳文                
     自ら定を具足した者となり、定を具足した話によって、なされた問いへ解答する者となります。  
                       
                       
                       
    66-5.                
     attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca kataṃ pañhaṃ byākattā hoti;   
      語根 品詞 語基 意味  
      attanā ca paññāsampanno hoti, paññāsampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; (66-3.)  
      paññā  pra-jñā ā 依(具) 智慧、般若  
      paññā  pra-jñā ā 有(属) 智慧、般若  
    訳文                
     自ら慧を具足した者となり、慧を具足した話によって、なされた問いへ解答する者となります。  
                       
                       
                       
    66-6.                
     attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti;   
      語根 品詞 語基 意味  
      attanā ca vimuttisampanno hoti, vimuttisampadāya kathāya ca kataṃ pañhaṃ byākattā hoti; (66-3.)  
      vimutti  vi-muc 受 i 依(具) 解脱  
      vimutti  vi-muc 受 i 有(属) 解脱  
    訳文                
     自ら解脱を具足した者となり、解脱を具足した話によって、なされた問いへ解答する者となります。  
                       
                       
                       
    66-7.                
     attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti.   
      語根 品詞 語基 意味  
      attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadāya kathāya ca kataṃ pañhaṃ byākattā hoti. (66-3.)  
      vimutti  vi-muc 受 i 解脱  
      ñāṇa  jñā a 智慧  
      dassana  dṛś a 依(具) 見、見ること  
      dassana  dṛś a 有(属) 見、見ること  
    訳文                
     自ら解脱智見を具足した者となり、解脱智見を具足した話によって、なされた問いへ解答する者となります。  
                       
                       
                       
    66-8.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīna’’nti.   
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīna’’n (66-1.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘は、同梵行者たちにとって、相応しい行規ある者です」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system