←前へ   トップへ   次へ→
                       
                       
     2. Balavaggo  
      語根 品詞 語基 意味  
      Bala    名形 a 依(属) 力、強い、軍  
      vaggo    a 章、品  
    訳文                
     「力品」  
                       
                       
                       
     1. Ananussutasuttaṃ  
      語根 品詞 語基 意味  
      Ananussuta  an-anu-śru 過分 a 依(属) 未聞の、未随聞の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「未聞経」(『増支部』5-11  
                       
                       
                       
    11-1.                
     11. ‘‘Pubbāhaṃ, bhikkhave, ananussutesu dhammesu abhiññāvosānapāramippatto paṭijānāmi.   
      語根 品詞 語基 意味  
      ‘‘Pubbe    不変 前に、以前に  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      ananussutesu  an-anu-śru 過分 a 男中 未聞の  
      dhammesu  dhṛ a 男中  
      abhiññā  abhi-jñā ā 依(属) 神通、証知  
      vosāna  vi-ava-sā a 終結、完了  
      pārami    ī 依(対) 波羅蜜、最上  
      patto  pra-āp 過分 a 得達した  
      述語 語根 品詞 活用 人称 意味  
      paṭijānāmi.  prati-jñā 自称する、公言する、認める  
    訳文                
     「比丘たちよ、私は、かつて未聞の諸法に関し、証知の完結という最上なるものを得た、と自認しています。  
    メモ                
     ・『中部』77「大サクルダーイン経」にabhiññāvosānapāramippattāという表現あり。  
                       
                       
                       
    11-2.                
     Pañcimāni, bhikkhave, tathāgatassa tathāgatabalāni, yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavatteti.   
      語根 品詞 語基 意味  
      Pañca     
      imāni,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      tathāgatassa  tathā-(ā-)gam a 如来  
      tathāgata  tathā-(ā-)gam a 依(属) 如来  
      balāni,    名形 a  
      yehi    代的 (関係代名詞)  
      balehi    名形 a  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      tathāgato  tathā-(ā-)gam a 如来  
      āsabhaṃ    名(形) a 男→中 牛、牡牛、牛王  
      ṭhānaṃ  sthā a 場所、状態、理由、道理  
      述語 語根 品詞 活用 人称 意味  
      paṭijānāti,  prati-jñā 自称する、公言する、認める  
      語根 品詞 語基 意味  
      parisāsu    ā 会衆、集会所  
      sīha    a 依(属) 獅子  
      nādaṃ  nad a 咆哮、吠え声  
      述語 語根 品詞 活用 人称 意味  
      nadati,  nad 吠える  
      語根 品詞 語基 意味  
      brahma  bṛh 名形 an(特)  
      cakkaṃ    a 輪、車輪  
      述語 語根 品詞 活用 人称 意味  
      pavatteti.  pra-vṛt 使 転起させる  
    訳文                
     比丘たちよ、如来には、それらの力をそなえた如来が、牛王の位を自認し、会衆のうちで獅子吼をなし、梵輪を転ずるような、これら五つの如来力があります。  
    メモ                
     ・『中部』12「大獅子吼経」などにパラレル。  
                       
                       
                       
    11-3.                
     Katamāni pañca?   
      語根 品詞 語基 意味  
      Katamāni    代的 いずれの、どちらの  
      pañca?     
    訳文                
     いかなる五か。  
                       
                       
                       
    11-4.                
     Saddhābalaṃ, hirībalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ –   
      語根 品詞 語基 意味  
      Saddhā  śrad-dhā ā 依(属)  
      balaṃ,    名形 a 力、軍勢  
      hirī    i, ī 依(属)  
      balaṃ,    名形 a 力、軍勢  
      ottappa  ud-tap a 依(属)  
      balaṃ,    名形 a 力、軍勢  
      vīriya    a 依(属) 精進  
      balaṃ,    名形 a 力、軍勢  
      paññā  pra-jñā ā 依(属) 智慧、般若  
      balaṃ –    名形 a 力、軍勢  
    訳文                
     信力、慚力、愧力、勤力、慧力です。  
    メモ                
     ・如来にも信が存在することになる。これは何に対する信であろうか。  
                       
                       
                       
    11-5.                
     imāni kho, bhikkhave, pañca tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī’’ti.   
      語根 品詞 語基 意味  
      imāni kho, bhikkhave, pañca tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṃ ṭhānaṃ paṭijānāti, parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī’’ (11-2.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、如来には、それらの力をそなえた如来が、牛王の位を自認し、会衆のうちで獅子吼をなし、梵輪を転ずるような、これら五つの如来力があります」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system