←前へ   トップへ   次へ→
                       
                       
     10. Dutiyaagāravasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      agārava    a 依(属) 尊重のない、不敬な  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の不尊重経」(『増支部』5-10  
                       
                       
                       
    10-1.                
     10. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中    
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bhikkhu  bhikṣ u   比丘  
      agāravo    a 尊重のない、不敬な  
      appatisso  a-prati-śru a 従順ならぬ  
      abhabbo  a-bhū 未分 a 不可能な  
      imasmiṃ    代的 これ  
      dhamma  dhṛ a 男中  
      vinaye  vi-nī a 律、調伏  
      vuddhiṃ  vṛdh i 増長、増大、繁栄  
      virūḷhiṃ    i 増長、興隆  
      vepullaṃ    a 広大、成満  
      āpajjituṃ.  ā-pad 不定 来ること、遭うこと、到達すること  
    訳文                
     「比丘たちよ、五つの法をそなえた比丘は、尊重なく従順ならぬ者となり、この法と律において増大、増長、成満へ至ることができません。  
                       
                       
                       
    10-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    10-3.                
     Assaddho, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      Assaddho,  a-śrad-dhā a 信なき  
      bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (10-1.)  
    訳文                
     比丘たちよ、信なき比丘は、尊重なく従順ならぬ者となり、この法と律において増大、増長、成満へ至ることができません。  
                       
                       
                       
    10-4.                
     Ahiriko, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      Ahiriko,    a 無慚の  
      bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (10-1.)  
    訳文                
     比丘たちよ、慚なき比丘は、尊重なく従順ならぬ者となり、この法と律において増大、増長、成満へ至ることができません。  
                       
                       
                       
    10-5.                
     Anottappī, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      Anottappī,  an-ud-tap in 無愧の  
      bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (10-1.)  
    訳文                
     比丘たちよ、愧なき比丘は、尊重なく従順ならぬ者となり、この法と律において増大、増長、成満へ至ることができません。  
                       
                       
                       
    10-6.                
     Kusīto, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      Kusīto,    a 懈怠の、怠惰の  
      bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (10-1.)  
    訳文                
     比丘たちよ、懈怠の比丘は、尊重なく従順ならぬ者となり、この法と律において増大、増長、成満へ至ることができません。  
                       
                       
                       
    10-7.                
     Duppañño, bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      Duppañño,  dur-pra-jñā 名形 a 悪慧の、劣慧の  
      bhikkhave, bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (10-1.)  
    訳文                
     比丘たちよ、劣慧の比丘は、尊重なく従順ならぬ者となり、この法と律において増大、増長、成満へ至ることができません。  
                       
                       
                       
    10-8.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (10-1.)  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘は、尊重なく従順ならぬ者となり、この法と律において増大、増長、成満へ至ることができません。  
                       
                       
                       
    10-9.                
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (10-1.)  
      sagāravo    a 尊重ある、恭敬ある  
      sappatisso  sa-prati-śru a 従順の、崇敬ある  
      bhabbo  bhū 未分 a できる、可能な  
    訳文                
     比丘たちよ、五つの法をそなえた比丘は、尊重あり従順な者となり、この法と律において増大、増長、成満へ至ることが可能となります。  
                       
                       
                       
    10-10.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (10-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    10-11.                
     Saddho, bhikkhave, bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      Saddho,  śrad-dhā 名形 a 信ある  
      bhikkhave, bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (10-9.)  
    訳文                
     比丘たちよ、信ある比丘は、尊重あり従順な者となり、この法と律において増大、増長、成満へ至ることが可能となります。  
                       
                       
                       
    10-12.                
     Hirīmā, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      Hirīmā,    ant 慚ある  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu…pe…  bhikṣ u 比丘  
    訳文                
     比丘たちよ、慚ある比丘は……  
                       
                       
                       
    10-13.                
     ottappī, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      ottappī,  ud-tap in 愧ある  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu…pe…  bhikṣ u 比丘  
    訳文                
     比丘たちよ、愧ある比丘は……  
                       
                       
                       
    10-14.                
     āraddhavīriyo, bhikkhave, bhikkhu…pe…   
      語根 品詞 語基 意味  
      āraddha  ā-rabh 過分 a 有(持) 開始した、励んだ  
      vīriyo,    a 中→男 精進  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu…pe…  bhikṣ u 比丘  
    訳文                
     比丘たちよ、勤精進の比丘は……  
                       
                       
                       
    10-15.                
     paññavā, bhikkhave, bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.   
      語根 品詞 語基 意味  
      paññavā,  pra-jñā ant 有慧の  
      bhikkhave, bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. (10-9.)  
    訳文                
     比丘たちよ、有慧の比丘は、尊重あり従順な者となり、この法と律において増大、増長、成満へ至ることが可能となります。  
                       
                       
                       
    10-16.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitu’’nti.   
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitu’’n (10-8, 9.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘は、尊重あり従順な者となり、この法と律において増大、増長、成満へ至ることが可能となります」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Sekhabalavaggo paṭhamo.  
      語根 品詞 語基 意味  
      Sekha  śikṣ a 依(与) 有学、学人  
      bala    名形 a 依(属) 力、強い、軍  
      vaggo    a 章、品  
      paṭhamo.    a 第一の、最初の  
    訳文                
     〔『増支部』「五集」第一の五十経〕第一〔品〕「有学力品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Saṃkhittaṃ vitthataṃ dukkhā, bhataṃ sikkhāya pañcamaṃ;  
      語根 品詞 語基 意味  
      Saṃkhittaṃ  saṃ-kṣip 過分 a 簡略の、要略  
      vitthataṃ  vi-stṛ 過分 a 散布した、広げられた  
      dukkhā,    名形 a 中(女)  
      bhataṃ  bhṛ 過分 a 支持された、養育された  
      sikkhāya  śikṣ ā 学、訓練  
      pañcamaṃ;    a 第五の  
    訳文                
     ♪「要略〔経〕」、「広説〔経〕」、「苦〔経〕」、「〔如〕導〔経〕」、第五に「学〔経〕」、  
    メモ                
     ・ここでのbhataṃは「運ばれた、持ち来たった」ābhataṃの略であろう。  
                       
                       
                       
     Samāpatti ca kāmesu, cavanā dve agāravāti.  
      語根 品詞 語基 意味  
      Samāpatti  saṃ-ā-pad i 入定、等至  
      ca    不変 と、また、そして、しかし  
      kāmesu,    a 男中 欲、欲楽  
      cavanā    a 中(女) 死去、死没  
      dve     
      agāravā    a 尊重のない、不敬の  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「入定〔経〕」、「欲楽〔経〕」、「没〔経〕」、二つの「不尊重〔経〕」である。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system