←前へ   トップへ   次へ→
                       
                       
     9. Paṭhamaagāravasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      agārava    a 依(属) 尊重のない、不敬な  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一の不尊重経」(『増支部』5-9  
                       
                       
                       
    9-1.                
     9. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中    
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bhikkhu  bhikṣ u   比丘  
      agāravo    a 尊重のない、不敬な  
      appatisso  a-prati-śru a 従順ならぬ  
      述語 語根 品詞 活用 人称 意味  
      cavati,  cyu 死没する  
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      patiṭṭhāti  pra-sthā 止住する  
      語根 品詞 語基 意味  
      saddhamme.  sa-dhṛ a 正法、妙法  
    訳文                
     「比丘たちよ、五つの法をそなえた比丘は、尊重なく従順ならぬ者となり、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    9-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    9-3.                
     Assaddho, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Assaddho,  a-śrad-dhā a 信なき  
      bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. (9-1.)  
    訳文                
     比丘たちよ、信なき比丘は、尊重なく従順ならぬ者となり、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    9-4.                
     Ahiriko, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Ahiriko,    a 無慚の  
      bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. (9-1.)  
    訳文                
     比丘たちよ、慚なき比丘は、尊重なく従順ならぬ者となり、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    9-5.                
     Anottappī, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Anottappī,  an-ud-tap in 無愧の  
      bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. (9-1.)  
    訳文                
     比丘たちよ、愧なき比丘は、尊重なく従順ならぬ者となり、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    9-6.                
     Kusīto, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Kusīto,    a 懈怠の、怠惰の  
      bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. (9-1.)  
    訳文                
     比丘たちよ、懈怠の比丘は、尊重なく従順ならぬ者となり、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    9-7.                
     Duppañño, bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Duppañño,  dur-pra-jñā 名形 a 悪慧の、劣慧の  
      bhikkhave, bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. (9-1.)  
    訳文                
     比丘たちよ、劣慧の比丘は、尊重なく従順ならぬ者となり、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    9-8.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgato bhikkhu agāravo appatisso cavati, nappatiṭṭhāti saddhamme. (9-1.)  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘は、尊重なく従順ならぬ者となり、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    9-9.                
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. (9-1.)  
      sagāravo    a 尊重ある、恭敬ある  
      sappatisso  sa-prati-śru a 従順の、崇敬ある  
    訳文                
     比丘たちよ、五つの法をそなえた比丘は、尊重あり従順な者となり、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    9-10.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (9-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    9-11.                
     Saddho, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Saddho,  śrad-dhā 名形 a 信ある  
      bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. (9-9.)  
    訳文                
     比丘たちよ、信ある比丘は、尊重あり従順な者となり、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    9-12.                
     Hirimā, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Hirimā,    ant 慚ある  
      bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. (9-9.)  
    訳文                
     比丘たちよ、慚ある比丘は、尊重あり従順な者となり、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    9-13.                
     Ottappī, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Ottappī,  ud-tap in 愧ある  
      bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. (9-9.)  
    訳文                
     比丘たちよ、愧ある比丘は、尊重あり従順な者となり、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    9-14.                
     Āraddhavīriyo, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Āraddha  ā-rabh 過分 a 有(持) 開始した、励んだ  
      vīriyo,    a 中→男 精進  
      bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. (9-9.)  
    訳文                
     比丘たちよ、勤精進の比丘は、尊重あり従順な者となり、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    9-15.                
     Paññavā, bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Paññavā,  pra-jñā ant 有慧の  
      bhikkhave, bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme. (9-9.)  
    訳文                
     比丘たちよ、有慧の比丘は、尊重あり従順な者となり、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    9-16.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme’’ti.   
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso na cavati, patiṭṭhāti saddhamme’’ (9-8, 9.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘は、尊重あり従順な者となり、〔この教の徳より〕没することなく、正法へ止住します」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system