←前へ   トップへ   次へ→
                       
                       
     8. Cavanasuttaṃ  
      語根 品詞 語基 意味  
      Cavana  cyu a 依(属) 死没、衰変  
      suttaṃ  sīv a 経、糸  
    訳文                
     「没経」(『増支部』5-8  
                       
                       
                       
    8-1.                
     8. ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中    
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bhikkhu  bhikṣ u   比丘  
      述語 語根 品詞 活用 人称 意味  
      cavati,  cyu 死没する  
      語根 品詞 語基 意味  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      patiṭṭhāti  pra-sthā 止住する  
      語根 品詞 語基 意味  
      saddhamme.  sa-dhṛ a 正法、妙法  
    訳文                
     「比丘たちよ、五つの法をそなえた比丘は、〔この教の徳より〕没し、正法へ止住することはありません。  
    メモ                
     ・『註』はcavatiについて「この教の徳より没する」imasmiṃ sāsane guṇehi cavatiとしている。これに従って補訳、意訳した。  
                       
                       
                       
    8-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    8-3.                
     Asaddho, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Asaddho,    名形 a 中→男 信なき、不信  
      bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. (8-1.)  
    訳文                
     比丘たちよ、信なき比丘は、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    8-4.                
     Ahiriko, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Ahiriko,    a 無慚の  
      bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. (8-1.)  
    訳文                
     比丘たちよ、慚なき比丘は、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    8-5.                
     Anottappī, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Anottappī,  an-ud-tap in 無愧の  
      bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. (8-1.)  
    訳文                
     比丘たちよ、愧なき比丘は、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    8-6.                
     Kusīto, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Kusīto,    a 懈怠の、怠惰の  
      bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. (8-1.)  
    訳文                
     比丘たちよ、懈怠の比丘は、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    8-7.                
     Duppañño, bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Duppañño,  dur-pra-jñā 名形 a 悪慧の、劣慧の  
      bhikkhave, bhikkhu cavati, nappatiṭṭhāti saddhamme. (8-1.)  
    訳文                
     比丘たちよ、劣慧の比丘は、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    8-8.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu cavati, nappatiṭṭhāti saddhamme.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, pañcahi dhammehi samannāgato bhikkhu cavati, nappatiṭṭhāti saddhamme. (8-1.)  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘は、〔この教の徳より〕没し、正法へ止住することはありません。  
                       
                       
                       
    8-9.                
     ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu na cavati, patiṭṭhāti saddhamme. (8-1.)  
    訳文                
     比丘たちよ、五つの法をそなえた比丘は、〔この教の徳より〕没することなく、正法へ止住します。  
    メモ                
     ・naの位置が異なるのみ。  
                       
                       
                       
    8-10.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi pañcahi? (8-2.)  
    訳文                
     いかなる五か。  
                       
                       
                       
    8-11.                
     Saddho, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Saddho,  śrad-dhā 名形 a 信ある  
      bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. (8-9.)  
    訳文                
     比丘たちよ、信ある比丘は、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    8-12.                
     Hirīmā, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Hirīmā,    ant 慚ある  
      bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. (8-9.)  
    訳文                
     比丘たちよ、慚ある比丘は、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    8-13.                
     Ottappī, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Ottappī,  ud-tap in 愧ある  
      bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. (8-9.)  
    訳文                
     比丘たちよ、愧ある比丘は、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    8-14.                
     Āraddhavīriyo, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Āraddha  ā-rabh 過分 a 有(持) 開始した、励んだ  
      vīriyo,    a 中→男 精進  
      bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. (8-9.)  
    訳文                
     比丘たちよ、勤精進の比丘は、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    8-15.                
     Paññavā, bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme.   
      語根 品詞 語基 意味  
      Paññavā,  pra-jñā ant 有慧の  
      bhikkhave, bhikkhu na cavati, patiṭṭhāti saddhamme. (8-9.)  
    訳文                
     比丘たちよ、有慧の比丘は、〔この教の徳より〕没することなく、正法へ止住します。  
                       
                       
                       
    8-16.                
     Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu na cavati, patiṭṭhāti saddhamme’’ti.   
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu na cavati, patiṭṭhāti saddhamme’’ (8-8.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら五つの法をそなえた比丘は、〔この教の徳より〕没することなく、正法へ止住します」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system