←前へ   トップへ   次へ→
                       
                       
     3. Iddhipādasuttaṃ  
      語根 品詞 語基 意味  
      Iddhi    i 依(属) 神通、神変  
      pāda    a 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「神足経」(『増支部』4-276  
                       
                       
                       
    276-1.                
     276. ‘‘Rāgassa, bhikkhave, abhiññāya cattāro dhammā bhāvetabbā.   
      語根 品詞 語基 意味  
      ‘‘Rāgassa,  raj a 貪欲、染  
      bhikkhave,  bhikṣ u 比丘  
      abhiññāya  abhi-jñā ā 神通、証知  
      cattāro     
      dhammā  dhṛ a  
      bhāvetabbā.  bhū 使 未分 a 修習されるべき  
    訳文                
     「比丘たちよ、貪欲の証智のため、四つの法が修習されるべきです。  
                       
                       
                       
    276-2.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      catūhi?    男中  
    訳文                
     いかなる四か。  
                       
                       
                       
    276-3.                
     Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti;   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgataṃ  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādaṃ    a 足,麓、詩脚、貨幣の単位 →神足  
      述語 語根 品詞 活用 人称 意味  
      bhāveti;  bhū 使 修習する  
    訳文                
     比丘たちよ、ここに比丘が、志欲三昧勤行具足の神足を修習します。  
                       
                       
                       
    276-4.                
     vīriyasamādhi…pe…   
      語根 品詞 語基 意味  
      vīriya    a 依(具) 精進  
      samādhi…pe…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     精進三昧……  
                       
                       
                       
    276-5.                
     cittasamādhi…pe…   
      語根 品詞 語基 意味  
      citta  cit a 依(具)  
      samādhi…pe…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     心三昧……  
                       
                       
                       
    276-6.                
     vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.   
      語根 品詞 語基 意味  
      vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
      samādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. (276-3.)  
    訳文                
     思惟三昧勤行具足の神足を修習します。  
                       
                       
                       
    276-7.                
     Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā’’ti.   
      語根 品詞 語基 意味  
      Rāgassa, bhikkhave, abhiññāya ime cattāro dhammā bhāvetabbā’’ (276-1.)  
      ime    代的 これら  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、貪欲の証知のため、これら四つの法が修習されるべきです」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system