←前へ   トップへ   次へ→
                       
                       
     8. Abhijjhālusuttaṃ  
      語根 品詞 語基 意味  
      Abhijjhālu    u 依(属) 貪欲の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「貪欲者経」(『増支部』4-271  
                       
                       
                       
    271-1.                
     271. … Attanā ca abhijjhālu hoti, parañca abhijjhāya samādapeti, abhijjhāya ca samanuñño hoti, abhijjhāya ca vaṇṇaṃ bhāsati…pe….  
      語根 品詞 語基 意味  
      … Attanā    an 副具 自ら  
      ca    不変 と、また、そして、しかし  
      abhijjhālu    u 貪欲の  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      parañ    代的 他の  
      ca    不変 と、また、そして、しかし  
      abhijjhāya  abhi-kṣai? ā 貪、貪欲、貪求、貪愛  
      述語 語根 品詞 活用 人称 意味  
      samādapeti,  saṃ-ā-dā 使 取らせる、勧導する、訓誡する  
      語根 品詞 語基 意味  
      abhijjhāya  abhi-kṣai? ā 貪、貪欲、貪求、貪愛  
      ca    不変 と、また、そして、しかし  
      samanuñño  saṃ-anu-jñā a 是認者  
      hoti,  同上  
      abhijjhāya  abhi-kṣai? ā 貪、貪欲、貪求、貪愛  
      ca    不変 と、また、そして、しかし  
      vaṇṇaṃ    a 色、容色、称讃  
      述語 語根 品詞 活用 人称 意味  
      bhāsati…pe…. bhāṣ 話す、語る  
    訳文                
     ……自ら貪欲ある者となる、他者を貪欲へ勧導する、貪欲に対する是認者となる、貪欲の称讃を語る……  
                       
                       
                       
    271-2.                
     ‘‘Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati –   
      語根 品詞 語基 意味  
      ‘‘Attanā ca anabhijjhālu hoti, parañca anabhijjhāya samādapeti, anabhijjhāya ca samanuñño hoti, anabhijjhāya ca vaṇṇaṃ bhāsati – (271-1.)  
      anabhijjhālu  an-abhi-dhyai u, ū 貪なき  
      anabhijjhāya  an-abhi-dhyai ā 不貪、無貪欲  
      anabhijjhāya  an-abhi-dhyai ā 不貪、無貪欲  
    訳文                
     自ら貪欲なき者となる、他者を無貪欲へ勧導する、無貪欲に対する是認者となる、無貪欲の称讃を語る。  
                       
                       
                       
    271-3.                
     imehi kho…pe….   
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho…pe….    不変 じつに、たしかに  
    訳文                
     これら……  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system