←前へ   トップへ   次へ→
                       
                       
     10. Kammasuttaṃ  
      語根 品詞 語基 意味  
      Kamma  kṛ an 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「業経」(『増支部』4-263  
                       
                       
                       
    263-1.                
     263. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.   
      語根 品詞 語基 意味  
      ‘‘Catūhi,    男中  
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bālo    a 愚かな、無知の、若い  
      abyatto  a-vi-añj a 不聡明の、無能の  
      asappuriso    a 不善士  
      khataṃ  kṣan 過分 a 傷つけられた  
      upahataṃ  upa-han 過分 a 害された  
      attānaṃ    an 自己、我  
      述語 語根 品詞 活用 人称 意味  
      pariharati,  pari-hṛ 運ぶ、守る、隠す、世話する  
      語根 品詞 語基 意味  
      sāvajjo    a 有罪の、呵責されるべき  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      sānuvajjo  sa-anu-vad a 非難されるべき、責められるべき  
      viññūnaṃ,  vi-jñā 名形 ū 有智の、智者  
      bahuñ    u 多い  
      ca    不変 と、また、そして、しかし  
      apuññaṃ    a 非福の  
      述語 語根 品詞 活用 人称 意味  
      pasavati.  pra-su 産出する、生ずる  
    訳文                
     「比丘たちよ、四つの法を具足した、愚かで聡明ならぬ不善士は、〔徳を〕傷つけられ、〔徳を〕害された己を守り、罪過ある者、智者たちにとって非難されるべき者として、多くの非福を生みます。  
                       
                       
                       
    263-2.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      catūhi?    男中  
    訳文                
     いかなる四か。  
                       
                       
                       
    263-3.                
     Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā –   
      語根 品詞 語基 意味  
      Sāvajjena    a 有罪の、呵責すべき  
      kāya    a 依(具) 身体、集まり  
      kammena,  kṛ an 業、行為  
      sāvajjena    a 有罪の、呵責すべき  
      vacī  vac as 依(具) 語、言、口  
      kammena,  kṛ an 業、行為  
      sāvajjena    a 有罪の、呵責すべき  
      mano  man as 依(具)  
      kammena,  kṛ an 業、行為  
      sāvajjāya    a 有罪の、呵責すべき  
      diṭṭhiyā –  dṛś i 見、見解、意見  
    訳文                
     有罪の身業、有罪の口業、有罪の意業、有罪の見です。  
                       
                       
                       
    263-4.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo viññūnaṃ, bahuñca apuññaṃ pasavati. (263-1.)  
    訳文                
     比丘たちよ、これら四つの法を具足した、愚かで聡明ならぬ不善士は、〔徳を〕傷つけられ、〔徳を〕害された己を守り、罪過ある者、智者たちにとって非難されるべき者として、多くの非福を生みます。  
                       
                       
                       
    263-5.                
     ‘‘Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati.   
      語根 品詞 語基 意味  
      ‘‘Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. (263-1.)  
      paṇḍito    a 賢い  
      viyatto  vi-añj 過分 a 聡明の、有能の  
      sappuriso    a 善士、善人、正士  
      akkhataṃ  a-kṣan 過分 a 傷つけられない  
      anupahataṃ  an-upa-han 過分 a 害されない  
      anavajjo    a 無罪の  
      ananuvajjo  an-anu-vad a 非難されるべきでない  
      puññaṃ    a 福徳、功徳  
    訳文                
     比丘たちよ、四つの法を具足した、賢く聡明な善士は、〔徳を〕傷つけられず、〔徳を〕害されていない己を守り、罪過なきもの、智者たちにとって非難されるべからざる者として、多くの福徳を生みます。  
                       
                       
                       
    263-6.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi catūhi? (263-2.)  
    訳文                
     いかなる四か。  
                       
                       
                       
    263-7.                
     Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā –   
      語根 品詞 語基 意味  
      Anavajjena    a 無罪の、無過の  
      kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā – (263-3.)  
      anavajjāya    a 無罪の、無過の  
    訳文                
     有罪の身業、有罪の口業、有罪の意業、有罪の見です。  
                       
                       
                       
    263-8.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatī’’ti.   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavatī’’ (263-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四つの法を具足した、賢く聡明な善士は、〔徳を〕傷つけられず、〔徳を〕害されていない己を守り、罪過なきもの、智者たちにとって非難されるべからざる者として、多くの福徳を生みます」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Abhiññāvaggo chaṭṭho.  
      述語 語根 品詞 活用 人称 意味  
      Abhiññā  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      vaggo    a 章、品  
      chaṭṭho.    a 第六  
    訳文                
     〔『増支部』「四集」第五の五十経〕第六〔品〕「証知品」〔おわり〕。  
    メモ                
     ・「第六」とあるが、前品の末尾では「第五の五十〔経〕、おわり」とされている。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Abhiññā pariyesanā, saṅgahaṃ mālukyaputto;  
      述語 語根 品詞 活用 人称 意味  
      Abhiññā  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      pariyesanā,  pari-iṣ ā 遍求、尋求  
      saṅgahaṃ  saṃ-grah a 男(中) 摂取  
      mālukyaputto;    a 人名、マールキャプッタ  
    訳文                
     ♪「証知〔経〕」、「遍求〔経〕」、「摂〔事経〕」、「マールキャプッタ〔経〕」、  
                       
                       
                       
     Kulaṃ dve ca ājānīyā, balaṃ araññakammunāti.  
      語根 品詞 語基 意味  
      Kulaṃ    a 家、家系、族姓  
      dve     
      ca    不変 と、また、そして、しかし  
      ājānīyā,  ā-jan a よい生まれの、善種の、駿馬、良馬  
      balaṃ    名形 a 力、軍勢  
      arañña    a 林野、閑林  
      kammunā  kṛ an 業、行為  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪「家〔経〕」、二つの「駿馬〔経〕」、「力〔経〕」、「閑林〔経〕」、「業〔経〕」である。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system