←前へ   トップへ   次へ→
                       
                       
     9. Abyābajjhasuttaṃ  
      語根 品詞 語基 意味  
      Abyābajjha  a-vi-ā-bādh a 依(属) 悩害なき  
      suttaṃ  sīv a 経、糸  
    訳文                
     「無悩害経」(『増支部』4-240  
                       
                       
                       
    240-1.                
     240. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Catūhi,    男中  
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhitto  ni-kṣip 過分 a 布置された、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     「比丘たちよ、四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    240-2.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      catūhi?    男中  
    訳文                
     いかなる四か。  
                       
                       
                       
    240-3.                
     Sabyābajjhena kāyakammena, sabyābajjhena vacīkammena, sabyābajjhena manokammena, sabyābajjhāya diṭṭhiyā –   
      語根 品詞 語基 意味  
      Sabyābajjhena  sa-vi-ā-bādh  a 悩害ある  
      kāya    a 依(具) 身体、集まり  
      kammena,  kṛ an 業、行為  
      sabyābajjhena  sa-vi-ā-bādh  a 悩害ある  
      vacī  vac as 依(具) 語、言、口  
      kammena,  kṛ an 業、行為  
      sabyābajjhena  sa-vi-ā-bādh  a 悩害ある  
      mano  man as 依(具)  
      kammena,  kṛ an 業、行為  
      sabyābajjhāya  sa-vi-ā-bādh a 悩害ある  
      diṭṭhiyā –  dṛś i 見、見解、意見  
    訳文                
     悩害ある身業、悩害ある口業、悩害ある意業、悩害ある見です。  
                       
                       
                       
    240-4.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. (240-1.)  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    240-5.                
     ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ (240-1.)  
      sagge.    a 天界  
    訳文                
     比丘たちよ、四つの法を具足した者は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    240-6.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi catūhi? (240-2.)  
    訳文                
     いかなる四か。  
                       
                       
                       
    240-7.                
     Abyābajjhena kāyakammena, abyābajjhena vacīkammena, abyābajjhena manokammena, abyābajjhāya diṭṭhiyā –   
      語根 品詞 語基 意味  
      Abyābajjhena  a-vi-ā-bādh a 悩害なき  
      kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā – (240-3.)  
      abyābajjhāya  a-vi-ā-bādh a 悩害なき  
    訳文                
     悩害なき身業、悩害なき口業、悩害なき意業、悩害なき見です。  
                       
                       
                       
    240-8.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti.   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ (240-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system