←前へ   トップへ   次へ→
                       
                       
     8. Sāvajjasuttaṃ  
      語根 品詞 語基 意味  
      Sāvajja    a 依(属) 有罪の、呵責すべき  
      suttaṃ  sīv a 経、糸  
    訳文                
     「有罪経」(『増支部』4-239  
                       
                       
                       
    239-1.                
     239. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Catūhi,    男中  
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhitto  ni-kṣip 過分 a 布置された、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     「比丘たちよ、四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    239-2.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      catūhi?    男中  
    訳文                
     いかなる四か。  
                       
                       
                       
    239-3.                
     Sāvajjena kāyakammena, sāvajjena vacīkammena, sāvajjena manokammena, sāvajjāya diṭṭhiyā –   
      語根 品詞 語基 意味  
      Sāvajjena    a 有罪の、呵責すべき  
      kāya    a 依(具) 身体、集まり  
      kammena,  kṛ an 業、行為  
      sāvajjena    a 有罪の、呵責すべき  
      vacī  vac as 依(具) 語、言、口  
      kammena,  kṛ an 業、行為  
      sāvajjena    a 有罪の、呵責すべき  
      mano  man as 依(具)  
      kammena,  kṛ an 業、行為  
      sāvajjāya    a 有罪の、呵責すべき  
      diṭṭhiyā –  dṛś i 見、見解、意見  
    訳文                
     有罪の身業、有罪の口業、有罪の意業、有罪の見です。  
                       
                       
                       
    239-4.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. (239-1.)  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    239-5.                
     ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ (239-1.)  
      sagge.    a 天界  
    訳文                
     比丘たちよ、四つの法を具足した者は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    239-6.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi catūhi? (239-2.)  
    訳文                
     いかなる四か。  
                       
                       
                       
    239-7.                
     Anavajjena kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā –   
      語根 品詞 語基 意味  
      Anavajjena    a 無罪の、無過の  
      kāyakammena, anavajjena vacīkammena, anavajjena manokammena, anavajjāya diṭṭhiyā – (239-2.)  
      anavajjāya    a 無罪の、無過の  
    訳文                
     無罪の身業、無罪の口業、無罪の意業、無罪の見です。  
                       
                       
                       
    239-8.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti.   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ (239-5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system