←前へ   トップへ   次へ→
                       
                       
     2. Diṭṭhisuttaṃ  
      語根 品詞 語基 意味  
      Diṭṭhi  dṛś i 依(属) 見、見解、意見  
      suttaṃ  sīv a 経、糸  
    訳文                
     「見経」(『増支部』4-222  
                       
                       
                       
    222-1.                
     222. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ;   
      語根 品詞 語基 意味  
      ‘‘Catūhi,    男中  
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bālo    a 愚かな、無知の、若い  
      abyatto  a-vi-añj a 不聡明の、無能の  
      asappuriso    a 不善士  
      khataṃ  kṣan 過分 a 傷つけられた  
      upahataṃ  upa-han 過分 a 害された  
      attānaṃ    an 自己、我  
      述語 語根 品詞 活用 人称 意味  
      pariharati,  pari-hṛ 運ぶ、守る、隠す、世話する  
      語根 品詞 語基 意味  
      sāvajjo    a 有罪の、呵責されるべき  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      sānuvajjo  sa-anu-vad a 非難されるべき、責められるべき  
      ca    不変 と、また、そして、しかし  
      viññūnaṃ;  vi-jñā 名形 ū 有智の、智者  
    訳文                
     「比丘たちよ、四つの法を具足した愚かで聡明ならぬ不善士は、〔徳を〕傷つけられ、〔徳を〕害された己を守り、罪過ある者、智者たちにとって非難されるべき者として、  
    メモ                
     ・『増支部』2-135, 136「祈願品」第五、六経などにパラレル。そのメモも見よ。  
                       
                       
                       
    222-2.                
     bahuñca apuññaṃ pasavati.   
      語根 品詞 語基 意味  
      bahuñ    u 多い  
      ca    不変 と、また、そして、しかし  
      apuññaṃ    a 非福の  
      述語 語根 品詞 活用 人称 意味  
      pasavati.  pra-su 産出する、生ずる  
    訳文                
     多くの非福を生みます。  
                       
                       
                       
    222-3.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      catūhi?    男中  
    訳文                
     いかなる四か。  
                       
                       
                       
    222-4.                
     Kāyaduccaritena, vacīduccaritena, manoduccaritena, micchādiṭṭhiyā –   
      語根 品詞 語基 意味  
      Kāya    a 依(具) 身体、集まり  
      duccaritena,  dur-car a 悪行の  
      vacī  vac as 依(具) 語、言、口  
      duccaritena,  dur-car a 悪行の  
      mano  man as 依(具)  
      duccaritena,  dur-car a 悪行の  
      micchā    不変 邪、よこしま、邪悪  
      diṭṭhiyā –  dṛś i 見、見解、意見  
    訳文                
     身による悪行、語による悪行、意による悪行、邪見です。  
                       
                       
                       
    222-5.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. (222-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら四つの法を具足した愚かで聡明ならぬ不善士は、〔徳を〕傷つけられ、〔徳を〕害された己を守り、罪過ある者、智者たちにとって非難されるべき者として、多くの非福を生みます。  
                       
                       
                       
    222-6.                
     ‘‘Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati.   
      語根 品詞 語基 意味  
      ‘‘Catūhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ, bahuñca puññaṃ pasavati. (222-1.)  
      paṇḍito    a 賢い  
      viyatto  vi-añj 過分 a 聡明の、有能の  
      sappuriso    a 善士、善人、正士  
      akkhataṃ  a-kṣan 過分 a 傷つけられない  
      anupahataṃ  an-upa-han 過分 a 害されない  
      anavajjo    a 無罪の  
      ananuvajjo  an-anu-vad a 非難されるべきでない  
      puññaṃ    a 福徳、功徳  
    訳文                
     比丘たちよ、四つの法を具足した賢く聡明な善士は、〔徳を〕傷つけられず、〔徳を〕害されていない己を守り、罪過なきもの、智者たちにとって非難されるべからざる者として、多くの福徳を生みます。  
                       
                       
                       
    222-7.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi catūhi? (222-3.)  
    訳文                
     いかなる四か。  
                       
                       
                       
    222-8.                
     Kāyasucaritena, vacīsucaritena, manosucaritena, sammādiṭṭhiyā –   
      語根 品詞 語基 意味  
      Kāya    a 依(具) 身体、集まり  
      sucaritena,  su-car 名過分 a 善行、妙行  
      vacī  vac as 依(具) 語、言、口  
      sucaritena,  su-car 名過分 a 善行、妙行  
      mano  man as 依(具)  
      sucaritena,  su-car 名過分 a 善行、妙行  
      sammā    不変 正しい、正しく  
      diṭṭhiyā –  dṛś i 見、見解、意見  
    訳文                
     身による善行、語による善行、意による善行、正見です。  
                       
                       
                       
    222-9.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ;   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, catūhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati, anavajjo ca hoti ananuvajjo viññūnaṃ; (222-5, 6.)  
    訳文                
     比丘たちよ、これら四つの法を具足した賢く聡明な善士は、〔徳を〕傷つけられず、〔徳を〕害されていない己を守り、罪過なきもの、智者たちにとって非難されるべからざる者として、  
                       
                       
                       
    222-10.                
     bahuñca puññaṃ pasavatī’’ti.   
      語根 品詞 語基 意味  
      bahuñca puññaṃ pasavatī’’ (222-6.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     多くの福徳を生みます」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system