←前へ   トップへ   次へ→  
                         
                         
     (17) 2. Paṭipadāvaggo    
      語根 品詞 語基 意味    
      Paṭipadā  prati-pad ā 依(属)    
      vaggo    a 章、品    
    訳文                  
     「道品」    
                         
                         
                         
     1. Saṃkhittasuttaṃ    
      語根 品詞 語基 意味    
      Saṃkhitta  saṃ-kṣip 過分 a 依(具) 簡略の、要略    
      suttaṃ  sīv a 経、糸    
    訳文                  
     「要略経」(『増支部』4-161    
                         
                         
                         
    161-1.                  
     161. ‘‘Catasso imā, bhikkhave, paṭipadā.     
      語根 品詞 語基 意味    
      ‘‘Catasso       
      imā,    代的 これら    
      bhikkhave,  bhikṣ u 比丘    
      paṭipadā.  prati-pad ā    
    訳文                  
     「比丘たちよ、これら四つの道があります。    
                         
                         
                         
    161-2.                  
     Katamā catasso?     
      語根 品詞 語基 意味    
      Katamā    代的 いずれの、どちらの    
      catasso?       
    訳文                  
     いかなる四か。    
                         
                         
                         
    161-3.                  
     Dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā –     
      語根 品詞 語基 意味    
      Dukkhā    名形 a 中→女    
      paṭipadā  prati-pad ā    
      dandha    a 有(持) 遅鈍の、愚なる    
      abhiññā,  abhi-jñā ā 神通、証知    
      dukkhā    名形 a 中→女    
      paṭipadā  prati-pad ā    
      khippa  kṣip a 有(持) 急速な、速疾の    
      abhiññā,  abhi-jñā ā 神通、証知    
      sukhā    名形 a 中→女    
      paṭipadā  prati-pad ā    
      dandha    a 有(持) 遅鈍の、愚なる    
      abhiññā,  abhi-jñā ā 神通、証知    
      sukhā    名形 a 中→女    
      paṭipadā  prati-pad ā    
      khippa  kṣip a 有(持) 急速な、速疾の    
      abhiññā –  abhi-jñā ā 神通、証知    
    訳文                  
     遅鈍な証知ある苦しい道、速疾な証知ある苦しい道、遅鈍な証知ある楽な道、速疾な証知ある楽な道です。    
                         
                         
                         
    161-4.                  
     imā kho, bhikkhave, catasso paṭipadā’’ti.     
      語根 品詞 語基 意味    
      imā    代的 これら    
      kho,    不変 じつに、たしかに    
      bhikkhave,  bhikṣ u 比丘    
      catasso       
      paṭipadā’’  prati-pad ā    
      ti.    不変 と、といって、かく、このように、ゆえに    
    訳文                  
     比丘たちよ、これら四つの道があります」    
                         
                         
                         
     Paṭhamaṃ.    
      語根 品詞 語基 意味    
      Paṭhamaṃ.    a 第一の、最初の    
    訳文                  
     第一〔経〕。    
                         
                         
  ←前へ   トップへ   次へ→  
inserted by FC2 system