←前へ   トップへ   次へ→
                       
                       
     (14) 4. Puggalavaggo  
      語根 品詞 語基 意味  
      Puggala    a 依(属) 人、個人  
      vaggo    a 章、品  
    訳文                
     「人品」  
                       
                       
                       
     1. Saṃyojanasuttaṃ  
      語根 品詞 語基 意味  
      Saṃyojana  saṃ-yuj a 依(属) 繋縛、結縛  
      suttaṃ  sīv a 経、糸  
    訳文                
     「結経」(『増支部』4-131  
                       
                       
                       
    131-1.                
     131. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.   
      語根 品詞 語基 意味  
      ‘‘Cattāro     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      puggalā    a 人、個人  
      santo  as 現分 ant ある、なる、善き  
      saṃvijjamānā  saṃ-vid 受   現分 a 見られる、存在する  
      lokasmiṃ.    a 世界、世間  
    訳文                
     「比丘たちよ、これら四種の人が存在し、世間に見られます。  
                       
                       
                       
    131-2.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      cattāro?     
    訳文                
     いかなる四か。  
                       
                       
                       
    131-3.                
     Idha, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.  
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      ekaccassa    代的 ある、一類の  
      puggalassa    a 人、個人  
      orambhāgiyāni    a 下分  
      saṃyojanāni  saṃ-yuj a 結、繋縛  
      appahīnāni  a-pra-hā 過分 a 未断の、不捨断の  
      述語 語根 品詞 活用 人称 意味  
      honti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      upapatti    i 依(対) 往生、再生、転生  
      paṭilābhiyāni  prati-labh 使? a 獲得せしめる?  
      saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti. (同上)  
      bhava  bhū a 依(対) 有、存在、生存、幸福、繁栄  
      paṭilābhiyāni  prati-labh 使? a 獲得せしめる?  
    訳文                
     「比丘たちよ、ここなる一部の人の、〔五〕下分結は断たれておらず、転生をもたらす結縛は断たれておらず、〈有〉をもたらす結縛は断たれていません。  
    メモ                
     ・paṭilābhiyaの語は辞書類になく、文脈と語形から類推した。  
     ・「upapattipaṭilābhiyāniとは、それらによって直接に転生を獲得する、である。Bhavapaṭilābhiyāniとは、転生による〈有〉の獲得のための縁である」upapattipaṭilābhiyānīti yehi anantarā upapattiṃ paṭilabhati. Bhavapaṭilābhiyānīti upapattibhavassa paṭilābhāya paccayāni. と『註』は述べる。  
                       
                       
                       
    131-4.                
     ‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.  
      語根 品詞 語基 意味  
      ‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni appahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti. (131-3.)  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      pahīnāni  pra-hā 過分 a 捨てられた、断ぜられた  
    訳文                
     また比丘たちよ、ここなる一部の人の、〔五〕下分結は断たれているが、転生をもたらす結縛は断たれておらず、〈有〉をもたらす結縛は断たれていません。  
                       
                       
                       
    131-5.                
     ‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti.  
      語根 品詞 語基 意味  
      ‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni appahīnāni honti. (131-4.)  
    訳文                
     また比丘たちよ、ここなる一部の人の、〔五〕下分結は断たれており、転生をもたらす結縛は断たれているが、〈有〉をもたらす結縛は断たれていません。  
                       
                       
                       
    131-6.                
     ‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni pahīnāni honti.  
      語根 品詞 語基 意味  
      ‘‘Idha pana, bhikkhave, ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, upapattipaṭilābhiyāni saṃyojanāni pahīnāni honti, bhavapaṭilābhiyāni saṃyojanāni pahīnāni honti. (131-4.)  
    訳文                
     また比丘たちよ、ここなる一部の人の、〔五〕下分結は断たれており、転生をもたらす結縛は断たれており、〈有〉をもたらす結縛は断たれています。  
                       
                       
                       
    131-7.                
     ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni?   
      語根 品詞 語基 意味  
      ‘‘Katamassa,    代的 いずれか、どちらか  
      bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? (131-3.)  
    訳文                
     では比丘たちよ、いかなる人の、〔五〕下分結は断たれておらず、転生をもたらす結縛は断たれておらず、〈有〉をもたらす結縛は断たれていないのでしょうか。  
                       
                       
                       
    131-8.                
     Sakadāgāmissa.   
      語根 品詞 語基 意味  
      Sakadāgāmissa.  sakid-ā-gam 名形 in 一来  
    訳文                
     一来の、です。  
                       
                       
                       
    131-9.                
     Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.  
      語根 品詞 語基 意味  
      Imassa    代的 これ  
      bhikkhave, puggalassa orambhāgiyāni saṃyojanāni appahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni. (131-3.)  
    訳文                
     比丘たちよ、この人の、〔五〕下分結は断たれておらず、転生をもたらす結縛は断たれておらず、〈有〉をもたらす結縛は断たれていないのです。  
                       
                       
                       
    131-10.                
     ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni?   
      語根 品詞 語基 意味  
      ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? (131-4, 7.)  
    訳文                
     では比丘たちよ、いかなる人の、〔五〕下分結は断たれており、転生をもたらす結縛は断たれておらず、〈有〉をもたらす結縛は断たれていないのでしょうか。  
                       
                       
                       
    131-11.                
     Uddhaṃsotassa akaniṭṭhagāmino.   
      語根 品詞 語基 意味  
      Uddhaṃ    不変 上に、高く、後に  
      sotassa  sru as 中→男 流、流水、流口、穴  
      akaniṭṭha    a 依(対) 色究竟、アカニッタ、阿迦𧸐陀(吒)  
      gāmino.  gam 名形 in 行く、導くもの  
    訳文                
     上への流れにのって色究竟天へ至る者の、です。  
    メモ                
     ・『相応部』46-3「戒経」への『註』の記述によればこれは「無煩天などに生まれてはそこで寿命の限り住し、徐々に上に生まれ変わって色究竟天へ至る者」Avihādīsupi nibbatto tattha yāvatāyukaṃ ṭhatvā uparūpari nibbattitvā akaniṭṭhaṃ patto とされる。つまり不還果の一種であり、人間界には生まれ変わらないが天界内部での転生は残っているということである。  
                       
                       
                       
    131-12.                
     Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.  
      語根 品詞 語基 意味  
      Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni appahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni. (131-4, 9.)  
    訳文                
     比丘たちよ、この人の、〔五〕下分結は断たれており、転生をもたらす結縛は断たれておらず、〈有〉をもたらす結縛は断たれていないのです。  
                       
                       
                       
    131-13.                
     ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni?   
      語根 品詞 語基 意味  
      ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni? (131-5, 7.)  
    訳文                
     では比丘たちよ、いかなる人の、〔五〕下分結は断たれており、転生をもたらす結縛は断たれており、〈有〉をもたらす結縛は断たれていないのでしょうか。  
                       
                       
                       
    131-14.                
     Antarāparinibbāyissa.   
      語根 品詞 語基 意味  
      Antarā    名形 a 副奪 中で、途中で  
      parinibbāyissa.  pari-nir-vā? in 般涅槃者  
    訳文                
     中間般涅槃者の、です。  
    メモ                
     ・同じく「戒経」への『註』には「〔五部浄居天での〕寿命のさなかに、〔次の生に〕行き過ぎることなく般涅槃する者」yo āyuvemajjhaṃ anatikkamitvā parinibbāyati とある。もはや転生しないが、まだ滅ぼすべき有漏の業が残存している状態か。  
                       
                       
                       
    131-15.                
     Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni.  
      語根 品詞 語基 意味  
      Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnāni. (131-5, 9.)  
    訳文                
     比丘たちよ、この人の、〔五〕下分結は断たれており、転生をもたらす結縛は断たれており、〈有〉をもたらす結縛は断たれていないのです。  
                       
                       
                       
    131-16.                
     ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni?   
      語根 品詞 語基 意味  
      ‘‘Katamassa, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni? (131-6, 7.)  
    訳文                
     では比丘たちよ、いかなる人の、〔五〕下分結は断たれており、転生をもたらす結縛は断たれており、〈有〉をもたらす結縛は断たれているのでしょうか。  
                       
                       
                       
    131-17.                
     Arahato.   
      語根 品詞 語基 意味  
      Arahato.  arh 名現分 ant 阿羅漢、応供  
    訳文                
     阿羅漢の、です。  
                       
                       
                       
    131-18.                
     Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni.   
      語根 品詞 語基 意味  
      Imassa kho, bhikkhave, puggalassa orambhāgiyāni saṃyojanāni pahīnāni, upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni pahīnāni. (131-6, 9.)  
    訳文                
     比丘たちよ、この人の、〔五〕下分結は断たれており、転生をもたらす結縛は断たれており、〈有〉をもたらす結縛は断たれているのです。  
                       
                       
                       
    131-19.                
     Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.   
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’n (131-1.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四種の人が存在し、世間に見られます」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system