←前へ   トップへ   次へ→
                       
                       
     2. Dutiyavalāhakasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      valāhaka    a 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の雲経」(『増支部』4-102  
                       
                       
                       
    102-1.                
     102. ‘‘Cattārome, bhikkhave, valāhakā.   
      語根 品詞 語基 意味  
      ‘‘Cattāro     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      valāhakā.    a 雲、雲馬  
    訳文                
     「比丘たちよ、これら四つの雲があります。  
                       
                       
                       
    102-2.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      cattāro?     
    訳文                
     いかなる四か。  
                       
                       
                       
    102-3.                
     Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā gajjitā ca vassitā ca.   
      語根 品詞 語基 意味  
      Gajjitā  garj ar 鳴る者、雷鳴する者  
      no    不変 ない、否  
      vassitā,  vṛṣ ar 雨降らす者  
      vassitā  vṛṣ ar 雨降らす者  
      no    不変 ない、否  
      gajjitā,  garj ar 鳴る者、雷鳴する者  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      gajjitā  garj ar 鳴る者、雷鳴する者  
      no    不変 ない、否  
      vassitā,  vṛṣ ar 雨降らす者  
      gajjitā  garj ar 鳴る者、雷鳴する者  
      ca    不変 と、また、そして、しかし  
      vassitā  vṛṣ ar 雨降らす者  
      ca.    不変 と、また、そして、しかし  
    訳文                
     雷鳴するが降雨しないもの、降雨するが雷鳴しないもの、雷鳴せず降雨しないもの、雷鳴し降雨するものです。  
                       
                       
                       
    102-4.                
     Ime kho, bhikkhave, cattāro valāhakā.   
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, cattāro valāhakā. (102-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら四つの雲があります。  
                       
                       
                       
    102-5.                
     Evamevaṃ kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmiṃ.   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      cattāro     
      valāhaka    a 有(属)  
      upamā    ā 女→男 譬喩  
      puggalā    a 人、個人  
      santo  as 現分 ant ある、なる、善き  
      saṃvijjamānā  saṃ-vid 受   現分 a 見られる、存在する  
      lokasmiṃ.    a 世界、世間  
    訳文                
     まさにそのように、比丘たちよ、雲に喩えられる四つの人々が、世にあって見られます。  
                       
                       
                       
    102-6.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame cattāro? (102-2.)  
    訳文                
     いかなる四か。  
                       
                       
                       
    102-7.                
     Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca.  
      語根 品詞 語基 意味  
      Gajjitā no vassitā, vassitā no gajjitā, neva gajjitā no vassitā, gajjitā ca vassitā ca. (102-3.)  
    訳文                
     雷鳴するが降雨しない者、降雨するが雷鳴しない者、雷鳴せず降雨しない者、雷鳴し降雨する者です。  
                       
                       
                       
    102-8.                
     ‘‘Kathañca, bhikkhave, puggalo gajjitā hoti, no vassitā?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      puggalo    a 人、個人  
      gajjitā  garj ar 鳴る者、雷鳴する者  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      vassitā?  vṛṣ ar 雨降らす者  
    訳文                
     では比丘たちよ、いかに人は、雷鳴するが降雨しない者となるのでしょうか。  
                       
                       
                       
    102-9.                
     Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti –   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      ekacco    代的 一部の、一類の  
      puggalo    a 人、個人  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      pariyāpuṇāti –  pari-āp 学得・得達・了知・暗記する  
    訳文                
     比丘たちよ、ここなる一部の人は、法を学得します。  
                       
                       
                       
    102-10.                
     suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.   
      語根 品詞 語基 意味  
      suttaṃ,  sīv a 経、糸  
      geyyaṃ,  gai a 応頌  
      veyyākaraṇaṃ,  vi-ā-kṛ a 授記、解答  
      gāthaṃ,    ā  
      udānaṃ,    a 自説、感興語  
      itivuttakaṃ,  vac a 如是語  
      jātakaṃ,  jan a 本生  
      abbhuta  a-bhū 名形 a 依(属) 未曾有の  
      dhammaṃ,  dhṛ a 男中  
      vedallaṃ.    a 毘陀羅、智解、有明  
    訳文                
     〔すなわち〕経、応頌、授記、偈、感興語、如是語、本生、未曾有法、毘陀羅を。  
                       
                       
                       
    102-11.                
     So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ nappajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      ‘idaṃ    代的 これ  
      dukkha’n    名形 a  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pajānāti,  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      samudayo’  saṃ-ud-i a 集、生起、原因  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      pajānāti,  同上  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      nirodho’  ni-rudh 受 a 滅、滅尽  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      pajānāti,  同上  
      ‘ayaṃ    代的 これ  
      dukkha    名形 a 依(属)  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      gāminī  gam 名形 in 男→女 行かせる、導く  
      paṭipadā’  prati-pad ā  
      ti    不変 と、といって、かく、このように、ゆえに  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      pajānāti.  同上  
    訳文                
     〔しかし〕その者は『これは苦である』と如実に了知せず、『これは苦の生起である』と如実に了知せず、『これは苦の滅尽である』と如実に了知せず、『これは苦の滅尽へ至る道である』と如実に了知しません。  
                       
                       
                       
    102-12.                
     Evaṃ kho, bhikkhave, puggalo gajjitā hoti, no vassitā.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, puggalo gajjitā hoti, no vassitā. (102-8.)  
    訳文                
     比丘たちよ、このように人は、雷鳴するが降雨しない者となるのです。  
                       
                       
                       
    102-13.                
     Seyyathāpi so, bhikkhave, valāhako gajjitā, no vassitā;   
      語根 品詞 語基 意味  
      Seyyathā    不変 その如き、たとえば  
      pi    不変 〜もまた、けれども、たとえ  
      so,    代的 それ、彼  
      bhikkhave,  bhikṣ u 比丘  
      valāhako    a  
      gajjitā,  garj ar 鳴る者、雷鳴する者  
      no    不変 ない、否  
      vassitā;  vṛṣ ar 雨降らす者  
    訳文                
     比丘たちよ、あたかもその、雷鳴するが降雨しない雲。  
                       
                       
                       
    102-14.                
     tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.  
      語根 品詞 語基 意味  
      tathā    不変 かく、その如く  
      upamaṃ  upa-mā? ā 女→男 譬喩  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      imaṃ    代的 これ  
      puggalaṃ    a 人、個人  
      述語 語根 品詞 活用 人称 意味  
      vadāmi.  vad 言う  
    訳文                
     比丘たちよ、私はその人を、そのような譬喩ある者として説きます。  
                       
                       
                       
    102-15.                
     ‘‘Kathañca, bhikkhave, puggalo vassitā hoti, no gajjitā?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, puggalo vassitā hoti, no gajjitā? (102-3, 8.)  
    訳文                
     では比丘たちよ、いかに人は、降雨するが雷鳴しない者となるのでしょうか。  
                       
                       
                       
    102-16.                
     Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti –   
      語根 品詞 語基 意味  
      Idha, bhikkhave, ekacco puggalo dhammaṃ na pariyāpuṇāti – (102-9.)  
      na    不変 ない  
    訳文                
     比丘たちよ、ここなる一部の人は、法を学得しません。  
                       
                       
                       
    102-17.                
     suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.   
      語根 品詞 語基 意味  
      suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. (102-10.)  
    訳文                
     〔すなわち〕経、応頌、授記、偈、感興語、如是語、本生、未曾有法、毘陀羅を。  
                       
                       
                       
    102-18.                
     So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe…   
      語根 品詞 語基 意味  
      So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… (102-11.)  
    訳文                
     〔しかし〕その者は『これは苦である』と如実に了知し……  
                       
                       
                       
    102-19.                
     ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. (102-11.)  
    訳文                
     ……『これは苦の滅尽へ至る道である』と如実に了知します。  
                       
                       
                       
    102-20.                
     Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, puggalo vassitā hoti, no gajjitā. (102-3, 12.)  
    訳文                
     比丘たちよ、このように人は、降雨するが雷鳴しない者となるのです。  
                       
                       
                       
    102-21.                
     Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā;   
      語根 品詞 語基 意味  
      Seyyathāpi so, bhikkhave, valāhako vassitā, no gajjitā; (102-3, 13.)  
    訳文                
     比丘たちよ、あたかもその、降雨するが雷鳴しない雲。  
                       
                       
                       
    102-22.                
     tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.  
      語根 品詞 語基 意味  
      tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. (102-14.)  
    訳文                
     比丘たちよ、私はその人を、そのような譬喩ある者として説きます。  
                       
                       
                       
    102-23.                
     ‘‘Kathañca, bhikkhave, puggalo neva gajjitā hoti, no vassitā?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, puggalo neva gajjitā hoti, no vassitā? (102-3, 8.)  
    訳文                
     では比丘たちよ、いかに人は、雷鳴せず降雨しない者となるのでしょうか。  
                       
                       
                       
    102-24.                
     Idha, bhikkhave, ekacco puggalo neva dhammaṃ pariyāpuṇāti –   
      語根 品詞 語基 意味  
      Idha, bhikkhave, ekacco puggalo neva dhammaṃ pariyāpuṇāti – (102-9.)  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
    訳文                
     比丘たちよ、ここなる一部の人は、法を学得しません。  
                       
                       
                       
    102-25.                
     suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.   
      語根 品詞 語基 意味  
      suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. (102-10.)  
    訳文                
     〔すなわち〕経、応頌、授記、偈、感興語、如是語、本生、未曾有法、毘陀羅を。  
                       
                       
                       
    102-26.                
     So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe…   
      語根 品詞 語基 意味  
      So ‘idaṃ dukkha’nti yathābhūtaṃ nappajānāti…pe… (102-11.)  
    訳文                
     〔また〕その者は『これは苦である』と如実に了知せず……  
                       
                       
                       
    102-27.                
     ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti.   
      語根 品詞 語基 意味  
      ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānāti. (102-11.)  
    訳文                
     ……『これは苦の滅尽へ至る道である』と如実に了知しません。  
                       
                       
                       
    102-28.                
     Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, puggalo neva gajjitā hoti, no vassitā. (102-3, 12.)  
    訳文                
     比丘たちよ、このように人は、雷鳴せず降雨しない者となるのです。  
                       
                       
                       
    102-29.                
     Seyyathāpi so, bhikkhave, valāhako neva gajjitā, no vassitā;   
      語根 品詞 語基 意味  
      Seyyathāpi so, bhikkhave, valāhako neva gajjitā, no vassitā; (102-3, 13.)  
    訳文                
     比丘たちよ、あたかもその、雷鳴せず降雨しない雲。  
                       
                       
                       
    102-30.                
     tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.  
      語根 品詞 語基 意味  
      tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. (102-14.)  
    訳文                
     比丘たちよ、私はその人を、そのような譬喩ある者として説きます。  
                       
                       
                       
    102-31.                
     ‘‘Kathañca, bhikkhave, puggalo gajjitā ca hoti vassitā ca?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, puggalo gajjitā ca hoti vassitā ca? (102-3, 8.)  
    訳文                
     では比丘たちよ、いかに人は、雷鳴し降雨する者となるのでしょうか。  
                       
                       
                       
    102-32.                
     Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti –   
      語根 品詞 語基 意味  
      Idha, bhikkhave, ekacco puggalo dhammaṃ pariyāpuṇāti – (102-9.)  
    訳文                
     比丘たちよ、ここなる一部の人は、法を学得します。  
                       
                       
                       
    102-33.                
     suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ.   
      語根 品詞 語基 意味  
      suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. (102-10.)  
    訳文                
     〔すなわち〕経、応頌、授記、偈、感興語、如是語、本生、未曾有法、毘陀羅を。  
                       
                       
                       
    102-34.                
     So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe…   
      語根 品詞 語基 意味  
      So ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… (102-18.)  
    訳文                
     〔また〕その者は『これは苦である』と如実に了知し……  
                       
                       
                       
    102-35.                
     ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti.   
      語根 品詞 語基 意味  
      ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. (102-19.)  
    訳文                
     ……『これは苦の滅尽へ至る道である』と如実に了知します。  
                       
                       
                       
    102-36.                
     Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, puggalo gajjitā ca hoti vassitā ca. (102-3, 12.)  
    訳文                
     比丘たちよ、このように人は、雷鳴し降雨する者となるのです。  
                       
                       
                       
    102-37.                
     Seyyathāpi so, bhikkhave, valāhako gajjitā ca vassitā ca;   
      語根 品詞 語基 意味  
      Seyyathāpi so, bhikkhave, valāhako gajjitā ca vassitā ca; (102-3, 13.)  
    訳文                
     比丘たちよ、あたかもその、雷鳴し降雨する雲。  
                       
                       
                       
    102-38.                
     tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi.   
      語根 品詞 語基 意味  
      tathūpamāhaṃ, bhikkhave, imaṃ puggalaṃ vadāmi. (102-14.)  
    訳文                
     比丘たちよ、私はその人を、そのような譬喩ある者として説きます。  
                       
                       
                       
    102-39.                
     Ime kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi’’nti.   
      語根 品詞 語基 意味  
      Ime    代的 これら  
      kho, bhikkhave, cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasmi’’n (102-5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これらの、雲に喩えられる四つの人々が、世にあって見られます」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system