←前へ   トップへ   次へ→
                       
                       
     4. Kodhagarusuttaṃ  
      語根 品詞 語基 意味  
      Kodha  krudh a 有(持) 忿怒  
      garu    名形 u 依(属) 重い、尊重すべき、師  
      suttaṃ  sīv a 経、糸  
    訳文                
     「忿怒尊重経」(『増支部』4-84  
                       
                       
                       
    84-1.                
     84. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Catūhi,    男中  
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhitto  ni-kṣip 過分 a 布置された、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     「比丘たちよ、四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    84-2.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      catūhi?    男中  
    訳文                
     いかなる四か。  
                       
                       
                       
    84-3.                
     Kodhagaru hoti na saddhammagaru, makkhagaru hoti na saddhammagaru, lābhagaru hoti na saddhammagaru, sakkāragaru hoti na saddhammagaru –   
      語根 品詞 語基 意味  
      Kodha  krudh a 有(持) 忿怒  
      garu    名形 u 重い、尊重すべき、師  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      na    不変 ない  
      saddhamma  sa-dhṛ a 有(持) 正法  
      garu,    名形 u 重い、尊重すべき、師  
      makkha    a 有(持) 覆、偽善、悪意  
      garu    名形 u 重い、尊重すべき、師  
      hoti  同上  
      na    不変 ない  
      saddhamma  sa-dhṛ a 有(持) 正法  
      garu,    名形 u 重い、尊重すべき、師  
      lābha  labh a 有(持) 利得、利養  
      garu    名形 u 重い、尊重すべき、師  
      hoti  同上  
      na    不変 ない  
      saddhamma  sa-dhṛ a 有(持) 正法  
      garu,    名形 u 重い、尊重すべき、師  
      sakkāra  sat-kṛ a 有(持) 恭敬、尊敬  
      garu    名形 u 重い、尊重すべき、師  
      hoti  同上  
      na    不変 ない  
      saddhamma  sa-dhṛ a 有(持) 正法  
      garu –    名形 u 重い、尊重すべき、師  
    訳文                
     正法を尊重するのでなく忿怒を尊重する者となる、正法を尊重するのでなく覆を尊重する者となる、正法を尊重するのでなく利得を尊重する者となる、正法を尊重するのでなく恭敬を尊重する者となる。  
    メモ                
     ・『増支部』4-42「第一の忿怒尊重経」などにパラレル。  
                       
                       
                       
    84-4.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. (84-1.)  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    84-5.                
     ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ (84-1.)  
      sagge.    a 天界  
    訳文                
     比丘たちよ、四つの法を具足した者は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    84-6.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi catūhi? (84-2.)  
    訳文                
     いかなる四か。  
                       
                       
                       
    84-7.                
     Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru hoti na lābhagaru, saddhammagaru hoti na sakkāragaru –   
      語根 品詞 語基 意味  
      Saddhammagaru hoti na kodhagaru, saddhammagaru hoti na makkhagaru, saddhammagaru hoti na lābhagaru, saddhammagaru hoti na sakkāragaru – (84-3.)  
    訳文                
     忿怒を尊重するのでなく正法を尊重する者となる、覆を尊重するのでなく正法を尊重する者となる、利得を尊重するのでなく正法を尊重する者となる、恭敬を尊重するのでなく正法を尊重する者となる。  
                       
                       
                       
    84-8.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti.   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ (84-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system