←前へ   トップへ   次へ→
                       
                       
     3. Avaṇṇārahasuttaṃ  
      語根 品詞 語基 意味  
      Avaṇṇa    a 依(対) 不名誉、不称讃、誹謗  
      araha  arh a 依(属) 価値ある、値する  
      suttaṃ  sīv a 経、糸  
    訳文                
     「値不称讃経」(『増支部』4-83  
                       
                       
                       
    83-1.                
     83. ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Catūhi,    男中  
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhitto  ni-kṣip 過分 a 布置された、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     「比丘たちよ、四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    83-2.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      catūhi?    男中  
    訳文                
     いかなる四か。  
                       
                       
                       
    83-3.                
     Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṃ bhāsati, ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṃ upadaṃseti, ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṃ upadaṃseti –   
      述語 語根 品詞 活用 人称 意味  
      Ananuvicca  an-anu-vid 了知しない  
      apariyogāhetvā  a-pari-ava-gāh 深解しない  
      語根 品詞 語基 意味  
      avaṇṇa    a 依(対) 不名誉、不称讃、誹謗  
      arahassa  arh a 価値ある、値する  
      vaṇṇaṃ    a 色、容色、称讃  
      述語 語根 品詞 活用 人称 意味  
      bhāsati,  bhāṣ 話す、語る  
      ananuvicca  同上  
      apariyogāhetvā  同上  
      語根 品詞 語基 意味  
      vaṇṇa    a 依(対) 容色、称讃、階級  
      arahassa  arh a 価値ある、値する  
      avaṇṇaṃ    a 不称讃、誹謗  
      bhāsati,  同上  
      ananuvicca  同上  
      apariyogāhetvā  同上  
      appasādanīye  a-pra-sad 使 未分 a 浄信をおこすべきでない  
      ṭhāne  sthā a 場所、状態、原因、道理  
      pasādaṃ  pra-sad a 明浄、浄信  
      述語 語根 品詞 活用 人称 意味  
      upadaṃseti,  upa-dṛś 使 示す、表す  
      ananuvicca  同上  
      apariyogāhetvā  同上  
      語根 品詞 語基 意味  
      pasādanīye  pra-sad 使 未分 a 可喜の、浄信をおこすべき  
      ṭhāne  sthā a 場所、状態、原因、道理  
      appasādaṃ  a-pra-sad a 不信、無信楽、不喜  
      upadaṃseti –  同上  
    訳文                
     了知せず、深解せずして、非難に値するものに称讃を語る、了知せず、深解せずして、称讃に値するものに非難を語る、了知せず、深解せずして、浄信すべきでない場において浄信をあらわす、了知せず、深解せずして、浄信すべき場において不信をあらわす。  
    メモ                
     ・『増支部』2-131141「祈願品」にパラレル。  
                       
                       
                       
    83-4.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.  
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. (83-1.)  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    83-5.                
     ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Catūhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ (83-1.)  
      sagge.    a 天界  
    訳文                
     比丘たちよ、四つの法を具足した者は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    83-6.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi catūhi? (83-2.)  
    訳文                
     いかなる四か。  
                       
                       
                       
    83-7.                
     Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti –   
      述語 語根 品詞 活用 人称 意味  
      Anuvicca  anu-vid 了知する  
      pariyogāhetvā  pari-ava-gāh 深解する  
      avaṇṇārahassa avaṇṇaṃ bhāsati, anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṃ bhāsati, anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṃ upadaṃseti anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṃ upadaṃseti – (83-3.)  
    訳文                
     了知し、深解して、非難に値するものに非難を語る、了知し、深解して、称讃に値するものに称讃を語る、了知し、深解して、浄信すべきでない場において不信をあらわす、了知し、深解して、浄信すべき場において浄信をあらわす。  
                       
                       
                       
    83-8.                
     imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ti.   
      語根 品詞 語基 意味  
      imehi kho, bhikkhave, catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’ (83-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四つの法を具足した者は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system