←前へ   トップへ   次へ→
                       
                       
     5. Tamotamasuttaṃ  
      語根 品詞 語基 意味  
      Tamo    as 依(奪)  
      tama    as 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「闇々経」(『増支部』4-85  
    メモ                
     ・『相応部』3-21「人経」にパラレル。  
                       
                       
                       
    85-1.                
     85. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.   
      語根 品詞 語基 意味  
      ‘‘Cattāro     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      puggalā    a 人、個人  
      santo  as 現分 ant ある、なる  
      saṃvijjamānā  saṃ-vid 受   現分 a 見られる、存在する  
      lokasmiṃ.    a 世界、世間  
    訳文                
     「比丘たちよ、これら四つの人々が、世にあって見られます。  
                       
                       
                       
    85-2.                
     Katame cattāro?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      cattāro?     
    訳文                
     いかなる四か。  
                       
                       
                       
    85-3.                
     Tamo tamaparāyaṇo [… parāyano (syā. kaṃ. pī.) pu. pa. 168; saṃ. ni. 1.132], tamo jotiparāyaṇo, joti tamaparāyaṇo, joti jotiparāyaṇo.  
      語根 品詞 語基 意味  
      Tamo    as  
      tama    as 有(対)  
      parāyaṇo,  parā-i a 中→男 所趣処、到彼岸  
      tamo    as  
      joti    i 男中 有(対) 光輝、火、星  
      parāyaṇo,  parā-i a 中→男 所趣処、到彼岸  
      joti    i 男中 光輝、火、星  
      tama    as 有(対)  
      parāyaṇo,  parā-i a 中→男 所趣処、到彼岸  
      joti    i 男中 光輝、火、星  
      joti    i 男中 有(対) 光輝、火、星  
      parāyaṇo.  parā-i a 中→男 所趣処、到彼岸  
    訳文                
     闇〔によって生じ〕闇へ至る者、闇〔によって生じ〕光へ至る者、光〔によって生じ〕闇へ至る者、光〔によって生じ〕光へ至る者です。  
    メモ                
     ・「人経」ではTamo-tamaparāyaṇoという複合語になっていたため、奪格の依主釈で解して「闇から闇へ至る者」とした。『南伝』や『原始』は本経についてもそのように訳している。しかし本経ではTamo tamaparāyaṇoとかtamo hoti tamaparāyaṇoといったようにtamojotiが明白に主格で述べられている。『註』も「『低い家系に生まれた』云々という闇に結ばれた者というのがtamoである」‘‘nīce kule paccājāto’’tiādikena tamena yuttoti tamo. と、主格で理解している。そこでここでは、『註』を踏まえて補遺を入れ、主格による絶対節ふうに訳してみた。  
                       
                       
                       
    85-4.                
     ‘‘Kathañca, bhikkhave, puggalo tamo hoti tamaparāyaṇo?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      puggalo    a 人、個人  
      tamo    as 依(奪)  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      tama    as 依(対)  
      parāyaṇo?  parā-i a 中→男 所趣処、到彼岸  
    訳文                
     では比丘たちよ、いかなる人が、闇〔によって生じ〕闇へ至る者なのでしょうか。  
                       
                       
                       
    85-5.                
     Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti –   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      ekacco    代的 一部の、一類の  
      puggalo    a 人、個人  
      nīce    a 低い  
      kule    a 家、良家、族姓  
      paccājāto  prati-ā-jan 過分 a 再生した、回生した  
      述語 語根 品詞 活用 人称 意味  
      hoti –  bhū ある、なる、存在する  
    訳文                
     比丘たちよ、この世で、一部の者は、低い家系に生まれた者です。  
                       
                       
                       
    85-6.                
     caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati.   
      語根 品詞 語基 意味  
      caṇḍāla    a 男中 依(属) 賤民  
      kule    a 家、良家、族姓  
          不変 あるいは  
      vena    a 依(属) 竹工  
      kule    a 家、良家、族姓  
          不変 あるいは  
      nesāda    a 依(属) 猟師  
      kule    a 家、良家、族姓  
          不変 あるいは  
      ratha    a 依(属)  
      kāra  kṛ a 依(属) 行為、作者 →車工  
      kule    a 家、良家、族姓  
          不変 あるいは  
      pukkusa    a 依(属) 屠殺者  
      kule    a 家、良家、族姓  
          不変 あるいは  
      dalidde    名形 a 男→中 貧しい  
      appanna  a-pra-āp 過分 a 有(持) 得られない  
      pāna  a 飲物、飲料  
      bhojane  bhuj a 食物  
      kasira    a 苦難の  
      vuttike,    a 生活する  
      yattha    不変 〜ところのその場所、〜の所  
      kasirena    a 副具 苦難の、やっとのことで  
      ghāsa  gras a 牧草、餌  
      chādo  chad a 覆い →衣食  
      述語 語根 品詞 活用 人称 意味  
      labbhati.  labh 受 得られる、できる、可能である  
    訳文                
     〔すなわち〕やっとのことで衣食を得るような、貧しい、飲食を得られない、苦難の生活をなす、賤民の家系、竹工の家系、猟師の家系、車工の家系、あるいは屠殺者の家系に。  
                       
                       
                       
    85-7.                
     So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      dubbaṇṇo    名形 a 中→男 悪色、醜い  
      duddasiko    a 醜悪の  
      okoṭimako    a 矮小の、醜陋の  
      bavh    u 有(持) 多い  
      ābādho  ā-bādh a 病気、疾病  
      kāṇo    a 片目の、盲目の  
          不変 あるいは  
      kuṇī    i 手の不自由な  
          不変 あるいは  
      khañjo    a 片足の不自由な  
          不変 あるいは  
      pakkha    a 依(対) 翼、脇  
      hato  han 過分 a 殺された →半身不随  
      vā,    不変 あるいは  
      na    不変 ない  
      lābhī  labh in 利得者  
      annassa    a 食物  
      pānassa  a 飲物、飲料  
      vatthassa  vas a 衣服  
      yānassa  a  
      mālā    ā 華鬘  
      gandha    a  
      vilepanassa  vi-lip a 塗油  
      seyyā  śī ā 寝具  
      vasatha  ā-vas a 住居  
      padīpeyyassa.  pra-dīp a 灯光、灯具  
    訳文                
     また彼は、醜い、醜悪な、矮小な、多病な、盲目の、手の不自由な、足の不自由な、あるいは半身不随の者、食物、飲料、衣服、車、華鬘、香、塗油、臥床、住居、灯光の利得者ならぬ者です。  
                       
                       
                       
    85-8.                
     So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      kāyena    a  
      duccaritaṃ  dur-car 過分 a 悪行  
      述語 語根 品詞 活用 人称 意味  
      carati,  car 行ずる  
      語根 品詞 語基 意味  
      vācāya  vac ā 言葉、語  
      duccaritaṃ  dur-car 過分 a 悪行  
      carati,  同上  
      manasā    as  
      duccaritaṃ  dur-car 過分 a 悪行  
      carati.  同上  
    訳文                
     彼は身による悪行をなし、語による悪行をなし、意による悪行をなします。  
                       
                       
                       
    85-9.                
     So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      kāyena    a 身、身体  
      duccaritaṃ  dur-car 過分 a 悪行  
      述語 語根 品詞 活用 人称 意味  
      caritvā,  car 行ずる  
      語根 品詞 語基 意味  
      vācāya  vac ā 言葉、語  
      duccaritaṃ  dur-car 過分 a 悪行  
      caritvā,  同上  
      manasā  man as  
      duccaritaṃ  dur-car 過分 a 悪行  
      caritvā  同上  
      kāyassa    a 身体、集まり  
      bhedā  bhid a 破壊、不和合、離間、種類、区分  
      paraṃ    代的 副対 更に、他に、超えて  
      maraṇā  mṛ a 死 →死後に  
      apāyaṃ  apa-i a 苦界、苦処  
      duggatiṃ  dur-gaṃ i 悪趣  
      vinipātaṃ  vi-ni-pat a 堕処  
      nirayaṃ    a 地獄  
      述語 語根 品詞 活用 人称 意味  
      upapajjati.  upa-pad 再生する、往生する  
    訳文                
     彼は、身による悪行を行い、語による悪行を行い、意による悪行を行い、身破れて死後、苦界、悪趣、堕処、地獄へ生まれ変わります。  
                       
                       
                       
    85-10.                
     Evaṃ kho, bhikkhave, puggalo tamo hoti tamaparāyaṇo.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, puggalo tamo hoti tamaparāyaṇo. (85-4.)  
    訳文                
     比丘たちよ、かくのごとくの人が、闇〔によって生じ〕闇へと至る者なのです。  
                       
                       
                       
    85-11.                
     ‘‘Kathañca, bhikkhave, puggalo tamo hoti jotiparāyaṇo?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, puggalo tamo hoti jotiparāyaṇo? (85-3, 4.)  
    訳文                
     では比丘たちよ、いかなる人が、闇〔によって生じ〕光へと至る者なのでしょうか。  
                       
                       
                       
    85-12.                
     Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti –   
      語根 品詞 語基 意味  
      Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti – (85-5.)  
    訳文                
     比丘たちよ、この世で、一部の者は、低い家系に生まれた者です。  
                       
                       
                       
    85-13.                
     caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati;   
      語根 品詞 語基 意味  
      caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati; (85-6.)  
    訳文                
     〔すなわち〕やっとのことで衣食を得るような、貧しい、飲食を得られない、苦難の生活をなす、賤民の家系、竹工の家系、猟師の家系、車工の家系、あるいは屠殺者の家系に。  
                       
                       
                       
    85-14.                
     so ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.   
      語根 品詞 語基 意味  
      so ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. (85-7.)  
    訳文                
     また彼は、醜い、醜悪な、矮小な、多病な、盲目の、手の不自由な、足の不自由な、あるいは半身不随の者、食物、飲料、衣服、車、華鬘、香、塗油、臥床、住居、灯光の利得者ならぬ者です。  
                       
                       
                       
    85-15.                
     So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati.   
      語根 品詞 語基 意味  
      So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. (85-8.)  
      sucaritaṃ  su-car 名過分 a 善行  
    訳文                
     彼は身による善行をなし、語による善行をなし、意による善行をなします。  
                       
                       
                       
    85-16.                
     So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.   
      語根 品詞 語基 意味  
      So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. (85-9.)  
      sucaritaṃ  su-car 名過分 a 善行  
      sugatiṃ  su-gam i 善趣  
      saggaṃ    a  
      lokaṃ    a 世界、世間  
    訳文                
     彼は、身による善行を行い、語による善行を行い、意による善行を行い、身破れて死後、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    85-17.                
     Evaṃ kho, bhikkhave, puggalo tamo hoti jotiparāyaṇo.  
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, puggalo tamo hoti jotiparāyaṇo. (85-3, 10.)  
    訳文                
     比丘たちよ、かくのごとくの人が、闇〔によって生じ〕光へと至る者なのです。  
                       
                       
                       
    85-18.                
     ‘‘Kathañca, bhikkhave, puggalo joti hoti tamaparāyaṇo?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, puggalo joti hoti tamaparāyaṇo? (85-3, 4.)  
    訳文                
     では比丘たちよ、いかなる人が、光〔によって生じ〕闇へと至る者なのでしょうか。  
                       
                       
                       
    85-19.                
     Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti –   
      語根 品詞 語基 意味  
      Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti – (85-5.)  
      ucce    a 上の、高い  
    訳文                
     比丘たちよ、この世で、一部の者は、高い家系に生まれた者です。  
                       
                       
                       
    85-20.                
     khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe;   
      語根 品詞 語基 意味  
      khattiya    a 依(属) 王族、刹帝利  
      mahā    ant 有(持) 大きい  
      sāla    ā 女→男 依(属) 堂、家 →大家、有名人  
      kule    a 家、良家、族姓  
          不変 あるいは  
      brāhmaṇa  bṛh a 依(属) 婆羅門  
      mahāsālakule vā gahapatimahāsālakule vā (同上)  
      gahapati    i 依(属) 家主、居士、資産家  
      aḍḍhe    a 富んだ、豊かな  
      maha    ant 有(持) 大きい  
      dhane    a  
      mahā    ant 有(持) 大きい  
      bhoge    a 男→中 受用、財物  
      pahūta    a 有(持) 多くの、広大の  
      jāta  jan 過分 a 生じた  
      rūpa    a 色、物質、肉体、形相 →金  
      rajate    a  
      pahūta    a 有(持) 多くの、広大の  
      vitta  vid 名形 a 富、富んだ  
      upakaraṇe  upa-kṛ a 利益、資助、資具  
      pahūta    a 有(持) 多くの、広大の  
      dhana    a 財産  
      dhaññe;    a 穀物  
    訳文                
     〔すなわち〕富み、大財あり、大受用あり、多大な金銀あり、多大な富める資具あり、多大な財と穀物ある、刹帝利の大家の家系、婆羅門の大家の家系、居士の大家の家系に。  
                       
                       
                       
    85-21.                
     so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.   
      語根 品詞 語基 意味  
      so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. (85-7.)  
      abhirūpo    a 殊妙な、端正な、麗しい  
      dassanīyo  dṛś 未分 a 見られるべき、美しい  
      pāsādiko  pra-sad a 浄信の、清浄の、端正な  
      paramāya    a 最高の、最上の  
      vaṇṇa    a 依(属) 容色、称讃、階級  
      pokkharatāya    ā 蓮華のように美しいこと  
      samannāgato,  saṃ-anu-ā-gam 過分 a 具備した、具足の  
    訳文                
     また彼は、麗しく、美しく、端正で、蓮華の如き最上の容色をそなえた、食物、飲料、衣服、車、華鬘、香、塗油、臥床、住居、灯光の利得者です。  
                       
                       
                       
    85-22.                
     So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati.   
      語根 品詞 語基 意味  
      So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. (85-8.)  
    訳文                
     彼は身による悪行をなし、語による悪行をなし、意による悪行をなします。  
                       
                       
                       
    85-23.                
     So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.   
      語根 品詞 語基 意味  
      So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. (85-9.)  
    訳文                
     彼は、身による悪行を行い、語による悪行を行い、意による悪行を行い、身破れて死後、苦界、悪趣、堕処、地獄へ生まれ変わります。  
                       
                       
                       
    85-24.                
     Evaṃ kho, bhikkhave, puggalo joti hoti tamaparāyaṇo.  
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, puggalo joti hoti tamaparāyaṇo. (85-3, 10.)  
    訳文                
     比丘たちよ、かくのごとくの人が、光〔によって生じ〕闇へと至る者なのです。  
                       
                       
                       
    85-25.                
     ‘‘Kathañca, bhikkhave, puggalo joti hoti jotiparāyaṇo?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, puggalo joti hoti jotiparāyaṇo? (85-3, 4.)  
    訳文                
     では比丘たちよ、いかなる人が、光〔によって生じ〕光へと至る者なのでしょうか。  
                       
                       
                       
    85-26.                
     Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti –   
      語根 品詞 語基 意味  
      Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti – (85-19.)  
    訳文                
     比丘たちよ、この世で、一部の者は、高い家系に生まれた者です。  
                       
                       
                       
    85-27.                
     khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe;   
      語根 品詞 語基 意味  
      khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; (85-20.)  
    訳文                
     〔すなわち〕富み、大財あり、大受用あり、多大な金銀あり、多大な富める資具あり、多大な財と穀物ある、刹帝利の大家の家系、婆羅門の大家の家系、居士の大家の家系に。  
                       
                       
                       
    85-28.                
     so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.   
      語根 品詞 語基 意味  
      so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa. (85-21.)  
    訳文                
     また彼は、麗しく、美しく、端正で、蓮華の如き最上の容色をそなえた、食物、飲料、衣服、車、華鬘、香、塗油、臥床、住居、灯光の利得者です。  
                       
                       
                       
    85-29.                
     So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati.   
      語根 品詞 語基 意味  
      So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati. (85-15.)  
    訳文                
     彼は身による善行をなし、語による善行をなし、意による善行をなします。  
                       
                       
                       
    85-30.                
     So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.   
      語根 品詞 語基 意味  
      So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. (85-16.)  
    訳文                
     彼は、身による善行を行い、語による善行を行い、意による善行を行い、身破れて死後、善趣たる天界へ生まれ変わります。  
                       
                       
                       
    85-31.                
     Evaṃ kho, bhikkhave, puggalo joti hoti jotiparāyaṇo.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, puggalo joti hoti jotiparāyaṇo. (85-3, 10.)  
    訳文                
     比丘たちよ、かくのごとくの人が、光〔によって生じ〕闇へと至る者なのです。  
                       
                       
                       
    85-32.                
     Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti.   
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’n (85-1.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これらが、世にあって見られる四つの人々なのです」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system