←前へ   トップへ   次へ→
                       
                       
     7. Aparihāniyasuttaṃ  
      語根 品詞 語基 意味  
      Aparihāniya  a-pari-hā  a 依(属) 不衰退、不減退  
      suttaṃ  sīv a 経、糸  
    訳文                
     「不退失経」(『増支部』4-37  
                       
                       
                       
    37-1.                
     37. ‘‘Catūhi, bhikkhave, dhammehi samannāgato bhikkhu abhabbo parihānāya nibbānasseva santike.   
      語根 品詞 語基 意味  
      ‘‘Catūhi,    男中  
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bhikkhu  bhikṣ u 比丘  
      abhabbo  a-bhū 未分 a 不可能な  
      parihānāya  pari-hā a 退失、衰退  
      nibbānassa  nir-vā? a 涅槃  
      eva    不変 まさに、のみ、じつに  
      santike.    a 付近、面前  
    訳文                
     「比丘たちよ、四つの法をそなえた比丘は、涅槃の面前にあり、退失することは不可能です。  
                       
                       
                       
    37-2.                
     Katamehi catūhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      catūhi?    男中  
    訳文                
     いかなる四か。  
                       
                       
                       
    37-3.                
     Idha, bhikkhave, bhikkhu sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti.  
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sīla    a 依(具)  
      sampanno  saṃ-pad 過分 a 具足した、成就した  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      indriyesu    a 根、感官  
      gutta  gup 過分 a 有(持) 守られた  
      dvāro    a 中→男 門、戸  
      hoti,  同上  
      bhojane  bhuj a 食物  
      mattaññū    ū 適量を知るもの  
      hoti,  同上  
      jāgariyaṃ  jāgṛ ā 不眠、覚醒  
      anuyutto  anu-yuj 過分 a 実践、実行、専修した  
      hoti.  同上  
    訳文                
     比丘たちよ、ここに比丘は、戒を具足した者となり、諸根において門を守られた者となり、飲食の適量を知る者となり、不眠を実践する者となります。  
                       
                       
                       
    37-4.                
     ‘‘Kathañca, bhikkhave, bhikkhu sīlasampanno hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu sīlasampanno hoti? (37-3.)  
    訳文                
     では比丘たちよ、比丘は、いかに戒を具足した者となるのでしょうか。  
                       
                       
                       
    37-5.                
     Idha, bhikkhave, bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sīlavā    ant 持戒の  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      pātimokkha  prati-muc a 依(属) 波羅提木叉、戒  
      saṃvara  saṃ-vṛ a 依(具) 防護、律儀、摂護  
      saṃvuto  saṃ-vṛ 過分 a 防護した、抑制した、閉じた、結んだ  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ācāra  ā-car a 行、正行  
      gocara  go-car a 依(具) 行境、行処、範囲  
      sampanno  saṃ-pad 過分 a 具足した、成就した  
      aṇu    u 微少の、微細の  
      mattesu    a  
      vajjesu  vṛj a 罪 (避けるvajjatiの未来義務分詞)  
      bhaya  bhī a 男中 依(属) 恐怖  
      dassāvī,  dṛś in 見る  
      述語 語根 品詞 活用 人称 意味  
      samādāya  saṃ-ā-dā 取る、受け取る、受持する  
      sikkhati  śak 意 学ぶ、学得する  
      語根 品詞 語基 意味  
      sikkhāpadesu.  śiks, pad a 学処  
    訳文                
     比丘たちよ、ここに比丘が、戒を具足した者として、波羅提木叉の防護によって守られ、行ずることと行ずる所をそなえ、微量の罪にもおそれを見る者として住し、学処に関して受持し、学得します。  
                       
                       
                       
    37-6.                
     Evaṃ kho, bhikkhave, bhikkhu sīlasampanno hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu sīlasampanno hoti. (37-3.)  
    訳文                
     比丘たちよ、このようにして、比丘は、戒を具足した者となるのです。  
                       
                       
                       
    37-7.                
     ‘‘Kathañca, bhikkhave, bhikkhu indriyesu guttadvāro hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, bhikkhu indriyesu guttadvāro hoti? (37-3, 4.)  
    訳文                
     では比丘たちよ、比丘は、いかに諸根において門が守られた者となるのでしょうか。  
                       
                       
                       
    37-8.                
     Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      cakkhunā    us  
      rūpaṃ    a 色、物質、肉体  
      述語 語根 品詞 活用 人称 意味  
      disvā  dṛś 見る  
      語根 品詞 語基 意味  
      na    不変 ない  
      nimitta    a 依(属) 相、困相、前兆,理由  
      gāhī  grah 名形 in 取るもの  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、存在する  
      語根 品詞 語基 意味  
      na    不変 ない  
      anubyañjana  anu-vi-añj a 依(属) 随好、随相、細相、随相好  
      gāhī.  grah 名形 in 取るもの  
    訳文                
     比丘たちよ、ここに比丘が、〈眼〉によって〈色〉を見ながら、相(大まかな特徴)に執せず、随相(細かな特徴)に執しない者となります。  
                       
                       
                       
    37-9.                
     Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati;   
      語根 品詞 語基 意味  
      Yato    不変 そこから、〜なるがゆえに、なんとなれば  
      adhikaraṇam  adhi-kṛ a 副対 問題、〜のために(副対) →そのゆえに  
      enaṃ    代的 これ、彼  
      cakkhu    us 有(持)  
      indriyaṃ    a 中→男 根、感官  
      asaṃvutaṃ  a-saṃ-vṛ a 防護、律儀、摂護なき  
      viharantaṃ  vi-hṛ 現分 ant 住する  
      abhijjhā  abhi-dhyā ā 有(相) 貪、貪欲、貪求、貪愛  
      domanassā    a 中→男 憂、憂悩  
      pāpakā    a 悪い、邪悪な  
      akusalā    a 不善の  
      dhammā  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      anvāssaveyyuṃ,  anu-ā-sru 流れ込む、落ちる  
      語根 品詞 語基 意味  
      tassa    代的 それ、彼  
      saṃvarāya  saṃ-vṛ a 防護、律儀、摂護  
      述語 語根 品詞 活用 人称 意味  
      paṭipajjati;  prati-pad 向かって歩く、行動する、目的に進む、遂行する  
    訳文                
     〈眼根〉が守られないままに住するその者へは、貪欲と憂悩をもたらす悪しき不善の諸法が流れ込みます。それゆえ〔比丘は〕、それ(眼根)の防護のため励行し、  
                       
                       
                       
    37-10.                
     rakkhati cakkhundriyaṃ;   
      述語 語根 品詞 活用 人称 意味  
      rakkhati  rakṣ 守る  
      語根 品詞 語基 意味  
      cakkhu    us  
      indriyaṃ;    a 根、感官  
    訳文                
     〈眼根〉を守り、  
                       
                       
                       
    37-11.                
     cakkhundriye saṃvaraṃ āpajjati.   
      語根 品詞 語基 意味  
      cakkhu    us  
      indriye    a 根、感官  
      saṃvaraṃ  saṃ-vṛ a 防護、律儀、摂護  
      述語 語根 品詞 活用 人称 意味  
      āpajjati.  ā-pad 来る、会う、遭遇する、到達する  
    訳文                
     〈眼根〉における防護に至ります。  
                       
                       
                       
    37-12.                
     Sotena saddaṃ sutvā…   
      語根 品詞 語基 意味  
      Sotena  śru as  
      saddaṃ    a 音、声、語  
      述語 語根 品詞 活用 人称 意味  
      sutvā…  śru 聞く  
    訳文                
     〈耳〉によって〈声〉を聞きながら……  
                       
                       
                       
    37-13.                
     ghānena gandhaṃ ghāyitvā…   
      語根 品詞 語基 意味  
      ghānena    a  
      gandhaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      ghāyitvā…  ghrā 嗅ぐ  
    訳文                
     〈鼻〉によって〈香〉を嗅ぎながら……  
                       
                       
                       
    37-14.                
     jivhāya rasaṃ sāyitvā…   
      語根 品詞 語基 意味  
      jivhāya    ā  
      rasaṃ    a 味、汁、作用、実質  
      述語 語根 品詞 活用 人称 意味  
      sāyitvā…  svad 味わう、食べる  
    訳文                
     〈舌〉によって〈味〉を味わいながら……  
                       
                       
                       
    37-15.                
     kāyena phoṭṭhabbaṃ phusitvā…   
      語根 品詞 語基 意味  
      kāyena    a  
      phoṭṭhabbaṃ  spṛś 名未分 a  
      述語 語根 品詞 活用 人称 意味  
      phusitvā…  spṛś 触れる  
    訳文                
     〈身〉によって〈触〉を触れながら……  
                       
                       
                       
    37-16.                
     manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.   
      語根 品詞 語基 意味  
      manasā    as  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      viññāya  vi-jñā 知る  
      na nimittaggāhī hoti nānubyañjanaggāhī. (37-8.)  
    訳文                
     〈意〉によって〈法〉を識りながら、相(大まかな特徴)に執せず、随相(細かな特徴)に執しない者となります。  
                       
                       
                       
    37-17.                
     Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati;   
      語根 品詞 語基 意味  
      Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; (37-9.)  
      mano  man as 有(持)  
    訳文                
     〈意根〉が守られないままに住するその者へは、貪欲と憂悩をもたらす悪しき不善の諸法が流れ込みます。それゆえ〔比丘は〕、それ(意根)の防護のため励行し、  
                       
                       
                       
    37-18.                
     rakkhati manindriyaṃ;   
      語根 品詞 語基 意味  
      rakkhati manindriyaṃ; (37-10.)  
      mano  man as  
    訳文                
     〈意根〉を守り、  
                       
                       
                       
    37-19.                
     manindriye saṃvaraṃ āpajjati.   
      語根 品詞 語基 意味  
      mano  man as  
      indriye saṃvaraṃ āpajjati. (37-11.)  
    訳文                
     〈意根〉における防護に至ります。  
                       
                       
                       
    37-20.                
     Evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti.  
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti. (37-3, 6.)  
    訳文                
     比丘たちよ、このようにして、比丘は、諸根において門が守られた者となるのです。  
                       
                       
                       
    37-21.                
     ‘‘Kathañca, bhikkhave, bhikkhu bhojane mattaññū hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, bhikkhu bhojane mattaññū hoti? (37-3, 4.)  
    訳文                
     では比丘たちよ、いかにして比丘は飲食の適量を知る者となるのでしょうか。  
                       
                       
                       
    37-22.                
     Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti –   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭisaṅkhā    動  省察して、観察して  
      語根 品詞 語基 意味  
      yoniso    不変 根源より、如理に  
      āhāraṃ  ā-hṛ a  
      述語 語根 品詞 活用 人称 意味  
      āhāreti –  ā-hṛ 食べる  
    訳文                
     比丘たちよ、ここに比丘が、如理に観察して食をとります。  
                       
                       
                       
    37-23.                
     ‘neva davāya na madāya na maṇḍanāya na vibhūsanāya;   
      語根 品詞 語基 意味  
      ‘na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      davāya    a 戯れ  
      na    不変 ない  
      madāya  mad a 驕慢  
      na    不変 ない  
      maṇḍanāya    a 装飾、荘厳  
      na    不変 ない  
      vibhūsanāya;  vi-bhūṣ a 装飾、荘厳  
    訳文                  
     『戯れのため、驕慢のため、装飾のため、荘厳のためではなく、  
                       
                       
                       
    37-24.                
     yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya.   
      語根 品詞 語基 意味  
      yāva    不変 〜だけ、〜まで、〜の限り  
      eva    不変 まさに、のみ、じつに  
      imassa    代的 これ  
      kāyassa    a 身体  
      ṭhitiyā  sthā i 止住、住立  
      yāpanāya   使 a 生活、生存、存続、保養  
      vihiṃsā  vi-hiṃs ā 依(属) 害意、悩害  
      uparatiyā  upa-ram i 止息、静止  
      brahmacariya  bṛh, car a 依(属) 梵行  
      anuggahāya.  anu-grah a 資助、摂受  
    訳文                  
     この身体の維持のため、生存のため、悩害の静止のため、梵行の資助のためだけに〔私は食べよう〕。  
                       
                       
                       
    37-25.                
     Iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti.   
      語根 品詞 語基 意味  
      Iti    不変 と、といって、かく、このように、ゆえに  
      purāṇañ    名形 a 中→女 昔の、以前の、古い  
      ca    不変 と、また、そして、しかし  
      vedanaṃ  vid ā 感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      paṭihaṅkhāmi,  prati-han 撃破、撃退する  
      語根 品詞 語基 意味  
      navañ    a 新しい  
      ca    不変 と、また、そして、しかし  
      vedanaṃ    ā 感受、苦痛  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      uppādessāmi,  ud-pad 生じさせる、起こす  
      語根 品詞 語基 意味  
      yātrā    ā 旅行、よい習慣、暮らし、生活  
      ca    不変 と、また、そして、しかし  
      me    代的  
      述語 語根 品詞 活用 人称 意味  
      bhavissati,  bhū ある、なる  
      語根 品詞 語基 意味  
      anavajjatā    ā 無罪性  
      ca    不変 と、また、そして、しかし  
      phāsu    u 安楽な、安穏な  
      vihāro  vi-hṛ a 住、精舎  
      cā’    不変 と、また、そして、しかし  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                  
     そのようにして私は、古い〔空腹の〕苦痛を撃退しよう。私は新たな〔空腹の〕苦痛を起こさないようにしよう。そして私にはよい習慣、罪なきこと、安穏な生活があることだろう』と。  
                       
                       
                       
    37-26.                
     Evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti.  
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti. (37-3, 6.)  
    訳文                
     比丘たちよ、このように、比丘は飲食の適量を知る者となるのです。  
                       
                       
                       
    37-27.                
     ‘‘Kathañca, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti? (37-3, 4.)  
    訳文                
     では比丘たちよ、いかにして比丘は不眠を実践する者となるのでしょうか。  
                       
                       
                       
    37-28.                
     Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti;   
      語根 品詞 語基 意味  
      Idha    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      divasaṃ    a 副対 日中  
      caṅkamena  kram 強 a 経行  
      nisajjāya  ni-sad ā 座禅、安座  
      āvaraṇīyehi  ā-vṛ a 男中 障碍の  
      dhammehi  dhṛ a 男中  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      parisodheti;  pari-śudh 使 清くする、浄化させる  
    訳文                
     比丘たちよ、ここに比丘が、日中には、経行と座禅によって障碍の諸法より心を浄化させ、  
                       
                       
                       
    37-29.                
     rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti;   
      語根 品詞 語基 意味  
      rattiyā    i  
      paṭhamaṃ    a 第一の、最初の  
      yāmaṃ  yam a 禁制、夜分  
      caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti; (37-28.)  
    訳文                
     夜の初分には、経行と座禅によって障碍の諸法より心を浄化させ、  
                       
                       
                       
    37-30.                
     rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti, pāde pādaṃ accādhāya, sato sampajāno uṭṭhānasaññaṃ manasi karitvā;   
      語根 品詞 語基 意味  
      rattiyā    i  
      majjhimaṃ    a 中の  
      yāmaṃ  yam a 禁制、夜分  
      dakkhiṇena    代的 男中 右の、南の  
      passena    a 男中 脇、脇腹  
      sīha    a 依(属) 獅子  
      seyyaṃ  śī ā 臥所、横臥  
      述語 語根 品詞 活用 人称 意味  
      kappeti,  kḷp なす、営む、整える  
      語根 品詞 語基 意味  
      pāde    a  
      pādaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      accādhāya,  ati-ā-dhā 上に置く  
      語根 品詞 語基 意味  
      sato  smṛ 過分 a 憶念した、正念の  
      sampajāno  saṃ-pra-jñā a 正知の  
      uṭṭhāna  ud-sthā a 依(属) 起立、勤勇  
      saññaṃ  saṃ-jñā ā  
      述語 語根 品詞 活用 人称 意味  
      manasi karitvā.  kṛ 作意する  
    訳文                
     夜の中分には、足の上に足を置き、正念正知のまま、起き上がる思いを作意しながら、右脇にて獅子臥をなし、  
                       
                       
                       
    37-31.                
     rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.   
      語根 品詞 語基 意味  
      rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. (37-29.)  
      pacchimaṃ    a 後の、最後の  
      述語 語根 品詞 活用 人称 意味  
      paccuṭṭhāya  prati-ud-sthā 立ち上がる  
    訳文                
     夜の後分には、起き上がって、経行と座禅によって障碍の諸法より心を浄化させます。  
                       
                       
                       
    37-32.                
     Evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti. (37-3, 6.)  
    訳文                
     比丘たちよ、このように、比丘は不眠を実践する者となるのです。  
                       
                       
                       
    37-33.                
     Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya, nibbānasseva santiketi.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, catūhi dhammehi samannāgato bhikkhu abhabbo parihānāya, nibbānasseva santike (37-1.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら四つの法をそなえた比丘は、涅槃の面前にあり、退失することは不可能です。  
                       
                       
                       
    37-34.                
     ‘‘Sīle patiṭṭhito bhikkhu, indriyesu ca saṃvuto;  
      語根 品詞 語基 意味  
      ‘‘Sīle    a  
      patiṭṭhito  prati-sthā 過分 a 住立した  
      bhikkhu,  bhikṣ u 比丘  
      indriyesu    a 根、感官  
      ca    不変 と、また、そして、しかし  
      saṃvuto;  saṃ-vṛ 過分 a 防護した、抑制した、閉じた、結んだ  
    訳文                
     ♪戒に住立した比丘が、諸根を抑制し、  
                       
                       
                       
    37-35.                
     Bhojanamhi ca mattaññū, jāgariyaṃ anuyuñjati.  
      語根 品詞 語基 意味  
      Bhojanamhi  bhuj a 食物  
      ca    不変 と、また、そして、しかし  
      mattaññū,    ū 適量を知るもの  
      jāgariyaṃ  jāgṛ ā 不眠、覚醒  
      述語 語根 品詞 活用 人称 意味  
      anuyuñjati.  anu-yuj 実践、実行、専修する  
    訳文                
     ♪食物に関して適量を知り、不眠を実践する。  
                       
                       
                       
    37-36.                
     ‘‘Evaṃ vihārī ātāpī, ahorattamatandito;  
      語根 品詞 語基 意味  
      ‘‘Evaṃ    不変 このように、かくの如き  
      vihārī  vi-hṛ in 住者、住ある  
      ātāpī,  ā-tap in 熱心の、熱意ある  
      aho    as 日、日中  
      rattam    a 副対  
      atandito;    a 倦怠無き  
    訳文                
     ♪そのように熱心に住し、日夜に倦怠なく、  
                       
                       
                       
    37-37.                
     Bhāvayaṃ kusalaṃ dhammaṃ, yogakkhemassa pattiyā.  
      語根 品詞 語基 意味  
      Bhāvayaṃ  bhū 使 現分 ant 修習する  
      kusalaṃ    a 男中 善き、善巧の  
      dhammaṃ,  dhṛ a 男中  
      yoga  yuj a 依(奪) 束縛、瑜伽  
      khemassa    名形 a 平安な →軛安穏  
      pattiyā.  pra-āp i 得達、獲得、利得  
    訳文                
     ♪軛安穏の獲得のため善法を修習し、  
                       
                       
                       
    37-38.                
     ‘‘Appamādarato bhikkhu, pamāde bhayadassi vā [bhayadassāvī (ka.) dha. pa. 32 dhammapadepi];  
      語根 品詞 語基 意味  
      ‘‘Appamāda  a-pra-mad a 依(対) 不放逸  
      rato  ram 過分 a 楽しんだ、愛好した  
      bhikkhu,  bhikṣ u 比丘  
      pamāde  pra-mad a 放逸  
      bhaya  bhī a 男中 依(対) 恐怖  
      dassi  dṛś in 見ある、認める  
      vā;    不変 あるいは  
    訳文                
     ♪不放逸を愛好し、あるいは放逸に恐怖を見る比丘は、  
                       
                       
                       
    37-39.                
     Abhabbo parihānāya, nibbānasseva santike’’ti.   
      語根 品詞 語基 意味  
      Abhabbo  a-bhū 未分 a 不可能な  
      parihānāya,  pari-hā a 退失、衰退  
      nibbānassa  nir-vā? a 涅槃  
      eva    不変 まさに、のみ、じつに  
      santike’’    a 付近、面前  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪涅槃の面前にあり、退失することは不可能である」  
                       
                       
                       
     sattamaṃ;  
      語根 品詞 語基 意味  
      sattamaṃ;    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system