←前へ   トップへ   次へ→
                       
                       
     7. Paṭhamaanuruddhasuttaṃ  
      語根 品詞 語基 意味  
      Paṭhama    a 初の、第一の  
      anuruddha    a 依(属) 人名、アヌルッダ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第一のアヌルッダ経」(『増支部』3-130  
    メモ                
     ・『相応部』37-4「以三法経」にパラレル。  
                       
                       
                       
    130-1.                
     130. Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      anuruddho    a 人名、アヌルッダ  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに、尊者アヌルッダが世尊へ近づいた。  
                       
                       
                       
    130-2.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近づいて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    130-3.                
     Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      anuruddho    a 人名、アヌルッダ  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者アヌルッダは、世尊へこう言った。  
                       
                       
                       
    130-4.                
     ‘‘idhāhaṃ, bhante, dibbena cakkhunā visuddhena atikkantamānusakena yebhuyyena passāmi mātugāmaṃ kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjamānaṃ.   
      語根 品詞 語基 意味  
      ‘‘idha    不変 ここに、この世で、いま、さて  
      ahaṃ,    代的  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      dibbena    a 天の  
      cakkhunā    us  
      visuddhena  vi-śudh 過分 a 清い、清浄の  
      atikkanta  ati-kram 過分 a 超えた、過ぎた  
      manusakena    a 人の  
      yebhuyyena    a 男中 副具 多くは、ほとんど、普通に  
      述語 語根 品詞 活用 人称 意味  
      passāmi  paś 見る  
      語根 品詞 語基 意味  
      mātugāmaṃ    a 婦人、女人  
      kāyassa    a 身体、集まり  
      bhedā  bhid a 破壊、不和合、離間、種類、区分  
      paraṃ    代的 副対 他の、(副対:さらに、後に、越えて)  
      maraṇā  mṛ a 死 →死後に  
      apāyaṃ  apa-i a 苦界、苦処  
      duggatiṃ  dur-gaṃ i 悪趣  
      vinipātaṃ  vi-ni-pat a 堕処  
      nirayaṃ    a 地獄  
      upapajjamānaṃ.  upa-pad 現分 a 再生する、往生する  
    訳文                
     「尊者よ、ここなる私は、清浄で人を超えた天眼をもって、ほとんどの女性が、身破れて死後、苦界、悪趣、堕処、地獄へ生まれ変わっているのを見ました。  
                       
                       
                       
    130-5.                
     Katihi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti?  
      語根 品詞 語基 意味  
      Katihi    i 男中 いくら、どれだけ  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      mātugāmo    a 女性  
      kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ (130-4.)  
      述語 語根 品詞 活用 人称 意味  
      upapajjatī’’  upa-pad 再生する、往生する  
      語根 品詞 語基 意味  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     尊者よ、いったい、どれだけの法を具足した女性は、身破れて死後、苦界、悪趣、堕処、地獄へ生まれ変わるのでしょうか。  
                       
                       
                       
    130-6.                
     ‘‘Tīhi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.   
      語根 品詞 語基 意味  
      ‘‘Tīhi,     
      kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. (130-5.)  
    訳文                
     「アヌルッダよ、三つの法を具足した女性は、身破れてより、死後に、苦界、悪趣、堕処、地獄へ生まれ変わります。  
                       
                       
                       
    130-7.                
     Katamehi tīhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 いずれの  
      tīhi?     
    訳文                
     いかなる三か。  
                       
                       
                       
    130-8.                
     Idha, anuruddha, mātugāmo pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā agāraṃ ajjhāvasati, sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      anuruddha,    a 人名、アヌルッダ  
      mātugāmo    a 女性  
      pubbaṇha    a 依(属) 午前  
      samayaṃ  saṃ-i a 副対  
      macchera    a 依(属) 慳吝  
      mala    a 依(具)  
      pariyuṭṭhitena  pari-ut-sthā 過分 a 纏われた、取り巻かれた  
      cetasā  cit as  
      agāraṃ    a 家、舎、家屋、俗家  
      述語 語根 品詞 活用 人称 意味  
      ajjhāvasati,  adhi-ā-vas 住す、忍住する  
      語根 品詞 語基 意味  
      majjhanhika    a 依(属) 正午、日中  
      samayaṃ issāpariyuṭṭhitena cetasā agāraṃ ajjhāvasati, sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati. (同上)  
      issā    ā 依(具) 嫉、嫉妬  
      sāyanha    a 依(属) 夕方  
      samayaṃ  saṃ-i a 副対  
      kāma    a 男中 依(属) 欲、欲楽  
      rāga  raj a 依(具) 貪、貪欲、染  
    訳文                
     アヌルッダよ、ここに女性が、午前中、慳吝の垢に纏わり付かれた心をそなえて家に住し、日中、嫉妬に纏わり付かれた心をそなえて家に住し、夕方、欲貪に纏わり付かれた心をそなえて家に住する〔としましょう〕。  
                       
                       
                       
    130-9.                
     Imehi kho, anuruddha, tīhi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti.   
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho, anuruddha, tīhi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ (130-6.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     アヌルッダよ、これら三つの法を具足した女性は、身破れてより、死後に、苦界、悪趣、堕処、地獄へ生まれ変わるのです」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system