←前へ   トップへ   次へ→
                       
                       
     5. Nibbutasuttaṃ  
      語根 品詞 語基 意味  
      Nibbuta  nir-vā? 過分 a 依(属) 寂滅した、涅槃に達した  
      suttaṃ  sīv a 経、糸  
    訳文                
     「涅槃経」(『増支部』3-56  
                       
                       
                       
    56-1.                
     56. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      jāṇussoṇi    i 人名、ジャーヌッソーニ  
      brāhmaṇo  bṛh a 婆羅門  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに、ジャーヌッソーニ婆羅門が世尊へ近づいた。  
                       
                       
                       
    56-2.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近づいて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    56-3.                
     Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      jāṇussoṇi    i 人名、ジャーヌッソーニ  
      brāhmaṇo  bṛh a 婆羅門  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐ったジャーヌッソーニ婆羅門は、世尊へこう言った。  
                       
                       
                       
    56-4.                
     ‘‘‘sandiṭṭhikaṃ nibbānaṃ sandiṭṭhikaṃ nibbāna’nti, bho gotama, vuccati.   
      語根 品詞 語基 意味  
      ‘‘‘sandiṭṭhikaṃ  saṃ-dṛś a 現証の、自見の  
      nibbānaṃ  nir-vā? a 涅槃、寂静  
      sandiṭṭhikaṃ  saṃ-dṛś a 現証の、自見の  
      nibbāna’n  nir-vā? a 涅槃、寂静  
      ti,    不変 と、といって、かく、このように、ゆえに  
      bho  bhū 名現分 ant(特) 尊者よ、君よ、友よ、ああ、おお  
      gotama,    a 人名、ゴータマ  
      述語 語根 品詞 活用 人称 意味  
      vuccati.  vac 受 いわれる  
    訳文                
     「尊者ゴータマよ、『現見の涅槃、現見の涅槃』といわれます。  
                       
                       
                       
    56-5.                
     Kittāvatā nu kho, bho gotama, sandiṭṭhikaṃ nibbānaṃ hoti akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhī’’ti?  
      語根 品詞 語基 意味  
      Kittāvatā    不変 どれだけで、どの範囲で、どの点から  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bho  bhū 名現分 ant(特) 尊者よ、君よ、友よ、ああ、おお  
      gotama,    a 人名、ゴータマ  
      sandiṭṭhikaṃ  saṃ-dṛś a 現証の、自見の  
      nibbānaṃ  nir-vā? a 涅槃、寂静  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      akālikaṃ    a 即時の  
      述語 語根 品詞 活用 人称 意味  
      ehi  i いざ、行け、来い  
      語根 品詞 語基 意味  
      passikaṃ  paś a 「見よ」との(命令形 + ika) →来見さるべき  
      opaneyyikaṃ  upa-nī? a 導く  
      paccattaṃ    a 副対 各自の  
      veditabbaṃ  vid 使 未分 a 知られるべき  
      viññūhī’’  vi-jñā 名形 ū 有智の、智者  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     尊者ゴータマよ、いったい、どれだけをもって、現見の、即時の、来見されるべき、導きの、智者たちによって各自に知られるべき涅槃となるのでしょうか」  
                       
                       
                       
    56-6.                
     ‘‘Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti.   
      語根 品詞 語基 意味  
      ‘‘Ratto  raj 過分 a 染まった、赤い、貪染の、染心の  
      kho,    不変 じつに、たしかに  
      brāhmaṇa,  bṛh a 婆羅門  
      rāgena  raj a 貪欲、染  
      abhibhūto  abhi-bhū 過分 a 征服された、打ち勝たれた  
      pariyādinna  pari-ā-dā 過分 a 有(持) 遍取した、終熄した,占拠された  
      citto  cit a 中→男  
      atta    an 依(属) 自己、我  
      byābādhāya  vi-ā-bādh a 悩害、瞋害  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      ceteti,  cit 思う、考える  
      語根 品詞 語基 意味  
      para    代的 依(属) 他の  
      byābādhāya  vi-ā-bādh a 悩害、瞋害  
      pi    不変 〜もまた、けれども、たとえ  
      ceteti,  同上  
      ubhaya    代的 依(属) 両方  
      byābādhāya  vi-ā-bādh a 悩害、瞋害  
      pi    不変 〜もまた、けれども、たとえ  
      ceteti,  同上  
      cetasikam    名形 a 男→中 心の、心所  
      pi    不変 〜もまた、けれども、たとえ  
      dukkhaṃ    名形 a  
      domanassaṃ  dur-man a 憂、憂悩  
      述語 語根 品詞 活用 人称 意味  
      paṭisaṃvedeti.  prati-saṃ-vid 使 経験する、感受する  
    訳文                
     「婆羅門よ、貪染した、貪欲に打ち負かされて心が占拠された者は、自己の悩害を思考し、他者の悩害を思考し、両者の悩害を思考し、心の苦である憂悩を経験します。  
                       
                       
                       
    56-7.                
     Rāge pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti.   
      語根 品詞 語基 意味  
      Rāge  raj a 処絶 貪欲、染  
      pahīne  pra-hā 過分 a 処絶 捨断された  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      attabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti.  (56-6.)  
    訳文                
     〔しかし〕貪欲が捨断されたならば、その者は、自己の悩害を思考せず、他者の悩害を思考せず、両者の悩害を思考せず、心の苦である憂悩を経験しません。  
                       
                       
                       
    56-8.                
     Evampi kho, brāhmaṇa, sandiṭṭhikaṃ nibbānaṃ hoti.  
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      pi    不変 〜もまた、けれども、たとえ  
      kho,    不変 じつに、たしかに  
      brāhmaṇa,  bṛh a 婆羅門  
      sandiṭṭhikaṃ  saṃ-dṛś a 現証の、自見の  
      nibbānaṃ  nir-vā? a 涅槃、寂静  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     婆羅門よ、このように、現見の涅槃があるのです。  
                       
                       
                       
    56-9.                
     ‘‘Duṭṭho kho, brāhmaṇa…pe…   
      語根 品詞 語基 意味  
      ‘‘Duṭṭho  duṣ 過分 a 邪悪な、瞋怒の  
      kho,    不変 じつに、たしかに  
      brāhmaṇa…pe…  bṛh a 婆羅門  
    訳文                
     婆羅門よ、忿怒した……  
                       
                       
                       
    56-10.                
     mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti.   
      語根 品詞 語基 意味  
      mūḷho  muh 過分 a 愚昧の、混迷した  
      kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. (56-6.)  
      mohena    a 痴、愚痴  
    訳文                
     婆羅門よ、混迷した、愚痴に打ち負かされて心が占拠された者は、自己の悩害を思考し、他者の悩害を思考し、両者の悩害を思考し、心の苦である憂悩を経験します。  
                       
                       
                       
    56-11.                
     Mohe pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.   
      語根 品詞 語基 意味  
      Mohe  muh a 処絶 愚痴  
      pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. (56-7.)  
    訳文                
     〔しかし〕愚痴が捨断されたならば、その者は、自己の悩害を思考せず、他者の悩害を思考せず、両者の悩害を思考せず、心の苦である憂悩を経験しません。  
                       
                       
                       
    56-12.                
     Evampi kho, brāhmaṇa, sandiṭṭhikaṃ nibbānaṃ hoti.  
      語根 品詞 語基 意味  
      Evampi kho, brāhmaṇa, sandiṭṭhikaṃ nibbānaṃ hoti. (56-8.)  
    訳文                
     婆羅門よ、このように、現見の涅槃があるのです。  
                       
                       
                       
    56-13.                
     ‘‘Yato kho ayaṃ, brāhmaṇa [yato ca kho ayaṃ brāhmaṇa (sī.), yato kho brāhmaṇa akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ (ka.)], anavasesaṃ rāgakkhayaṃ paṭisaṃvedeti, anavasesaṃ dosakkhayaṃ paṭisaṃvedeti, anavasesaṃ mohakkhayaṃ paṭisaṃvedeti;   
      語根 品詞 語基 意味  
      ‘‘Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      kho    不変 じつに、たしかに  
      ayaṃ,    代的 これ  
      brāhmaṇa,  bṛh a 婆羅門  
      anavasesaṃ    a 残りなく  
      rāga  raj a 依(属) 貪、貪欲、染  
      khayaṃ  kṣī a 滅尽  
      述語 語根 品詞 活用 人称 意味  
      paṭisaṃvedeti,  prati-saṃ-vid 使 経験する、感受する  
      語根 品詞 語基 意味  
      anavasesaṃ    a 残りなく  
      dosa    a 依(属) 瞋恚  
      khayaṃ  kṣī a 滅尽  
      paṭisaṃvedeti,  同上  
      anavasesaṃ    a 残りなく  
      moha    a 依(属) 愚痴  
      khayaṃ  kṣī a 滅尽  
      paṭisaṃvedeti;  同上  
    訳文                
     婆羅門よ、その者が、残余なき貪欲の滅尽を経験し、残余なき瞋恚の滅尽を経験し、残余なき愚痴の滅尽を経験したならば、  
                       
                       
                       
    56-14.                
     evaṃ kho, brāhmaṇa, sandiṭṭhikaṃ nibbānaṃ hoti akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhī’’ti.   
      語根 品詞 語基 意味  
      evaṃ kho, brāhmaṇa, sandiṭṭhikaṃ nibbānaṃ hoti akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhī’’ti. (56-5, 8.)  
    訳文                
     婆羅門よ、このように、現見の、即時の、来見されるべき、導きの、智者たちによって各自に知られるべき涅槃があるのです」  
                       
                       
                       
    56-15.                
     ‘‘Abhikkantaṃ, bho gotama…pe…   
      語根 品詞 語基 意味  
      ‘‘Abhikkantaṃ,  abhi-kram 名過分 a 偉なるかな、奇なるかな、希有なり、素晴らしい  
      bho  bhū 名現分 ant(特) 尊者よ、君よ、友よ、ああ、おお  
      gotama…pe…    a 人名、ゴータマ  
    訳文                
     「素晴らしい、尊者ゴータマよ……  
                       
                       
                       
    56-16.                
     upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.   
      語根 品詞 語基 意味  
      upāsakaṃ  upa-ās a 優婆塞  
      maṃ    代的  
      bhavaṃ  bhū 名現分 ant(特) 尊師、尊者  
      gotamo    a 人名、ゴータマ  
      述語 語根 品詞 活用 人称 意味  
      dhāretu  dhṛ 使 持たせる、保持する、憶持する  
      語根 品詞 語基 意味  
      ajja    不変 今日、今  
      agge    a 第一、最高、最上、首位、頂点 →今日以降  
      pāṇa  pra-an a 依(対) 生類、生命  
      upetaṃ  upa-i 過分 a そなえた、具備した →命ある限り  
      saraṇaṃ  sṛ a 帰依処  
      gata’’n  gam 過分 a 行った →帰依した  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ……尊者ゴータマは私を、今日以降、命ある限り帰依をなした優婆塞であるとご記憶下さい」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system