←前へ   トップへ   次へ→
                       
                       
     7. Attabyābādhasuttaṃ  
      語根 品詞 語基 意味  
      Atta    an 依(属) 自己、我  
      byābādha  vi-ā-bādh a 依(属) 悩害、瞋害  
      suttaṃ  sīv a 経、糸  
    訳文                
     「自悩害経」(『増支部』3-17  
                       
                       
                       
    17-1.                
     17. ‘‘Tayome, bhikkhave, dhammā attabyābādhāyapi saṃvattanti, parabyābādhāyapi saṃvattanti, ubhayabyābādhāyapi saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Tayo     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      dhammā  dhṛ a 男中  
      atta    an 依(属) 自己、我  
      byābādhāya  vi-ā-bādh a 悩害、瞋害  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti,  saṃ-vṛt 転起する、作用する、導く  
      語根 品詞 語基 意味  
      para    代的 依(属) 他の  
      byābādhāyapi saṃvattanti, ubhayabyābādhāyapi saṃvattanti. (同上)  
      ubhaya    代的 依(属) 両方  
    訳文                
     「比丘たちよ、これら三つの法は、自己の悩害へと導き、他者の悩害へと導き、両者の悩害へと導きます。  
                       
                       
                       
    17-2.                
     Katame tayo?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      tayo?     
    訳文                
     いかなる三か。  
                       
                       
                       
    17-3.                
     Kāyaduccaritaṃ, vacīduccaritaṃ, manoduccaritaṃ.   
      語根 品詞 語基 意味  
      Kāya    a 依(具) 身体、集まり  
      duccaritaṃ,  dur-car 過分 a 悪行  
      vacī  vac as 依(具) 語、言、口  
      duccaritaṃ,  dur-car 過分 a 悪行  
      mano  man as 依(具)  
      duccaritaṃ.  dur-car 過分 a 悪行  
    訳文                
     身による悪行、語による悪行、意による悪行です。  
                       
                       
                       
    17-4.                
     Ime kho, bhikkhave, tayo dhammā attabyābādhāyapi saṃvattanti, parabyābādhāyapi saṃvattanti, ubhayabyābādhāyapi saṃvattanti.  
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, tayo dhammā attabyābādhāyapi saṃvattanti, parabyābādhāyapi saṃvattanti, ubhayabyābādhāyapi saṃvattanti. (17-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら三つの法は、自己の悩害へと導き、他者の悩害へと導き、両者の悩害へと導きます。  
                       
                       
                       
    17-5.                
     ‘‘Tayome, bhikkhave, dhammā nevattabyābādhāyapi saṃvattanti, na parabyābādhāyapi saṃvattanti, na ubhayabyābādhāyapi saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Tayome, bhikkhave, dhammā nevattabyābādhāyapi saṃvattanti, na parabyābādhāyapi saṃvattanti, na ubhayabyābādhāyapi saṃvattanti. (17-1.)  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
    訳文                
     比丘たちよ、これら三つの法は、自己の悩害へと導かず、他者の悩害へと導かず、両者の悩害へと導きません。  
                       
                       
                       
    17-6.                
     Katame tayo?   
      語根 品詞 語基 意味  
      Katame tayo? (17-2.)  
    訳文                
     いかなる三か。  
                       
                       
                       
    17-7.                
     Kāyasucaritaṃ, vacīsucaritaṃ, manosucaritaṃ.   
      語根 品詞 語基 意味  
      Kāya    a 依(具) 身体、集まり  
      sucaritaṃ,  su-car 名過分 a 善行  
      vacī  vac as 依(具) 語、言、口  
      sucaritaṃ,  su-car 名過分 a 善行  
      mano  man as 依(具)  
      sucaritaṃ.  su-car 名過分 a 善行  
    訳文                
     身による善行、語による善行、意による善行です。  
                       
                       
                       
    17-8.                
     Ime kho, bhikkhave, tayo dhammā nevattabyābādhāyapi saṃvattanti, na parabyābādhāyapi saṃvattanti, na ubhayabyābādhāyapi saṃvattantī’’ti.   
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, tayo dhammā nevattabyābādhāyapi saṃvattanti, na parabyābādhāyapi saṃvattanti, na ubhayabyābādhāyapi saṃvattantī’’ (17-4, 5.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら三つの法は、自己の悩害へと導かず、他者の悩害へと導かず、両者の悩害へと導きません」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system