←前へ   トップへ   次へ→
                       
                       
     1. Kodhapeyyālaṃ  
      語根 品詞 語基 意味  
      Kodha  krudh a 依(属) 忿怒  
      peyyālaṃ    a 略、中略  
    訳文                
     「忿略〔品〕」(『増支部』2-181190  
    メモ                
     ・便宜的にVRI版の一番号を一経としたが、本品は厳密には一番号ごとに五経なのであろう。  
                       
                       
                       
    181-1.                
     181. ‘‘Dveme, bhikkhave, dhammā.   
      語根 品詞 語基 意味  
      ‘‘Dve     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      dhammā.  dhṛ a 男中  
    訳文                
     (第一経) 「比丘たちよ、これら二つの法があります。  
                       
                       
                       
    181-2.                
     Katame dve?   
      語根 品詞 語基 意味  
      Katame    代的 いずれの、どちらの  
      dve?     
    訳文                
     いかなる二か。  
                       
                       
                       
    181-3.                
     Kodho ca upanāho ca…pe…   
      語根 品詞 語基 意味  
      Kodho  krudh a 忿、忿怒  
      ca    不変 と、また、そして、しかし  
      upanāho  upa-nah a 恨、怨恨  
      ca…pe…    不変 と、また、そして、しかし  
    訳文                
     忿と恨……  
                       
                       
                       
    181-4.                
     makkho ca paḷāso [palāso (ka.)] ca…   
      語根 品詞 語基 意味  
      makkho  mṛkṣ a 覆、偽善  
      ca    不変 と、また、そして、しかし  
      paḷāso    a 悩、悩害  
      ca…    不変 と、また、そして、しかし  
    訳文                
     覆と悩……  
                       
                       
                       
    181-5.                
     issā ca macchariyañca…   
      語根 品詞 語基 意味  
      issā    ā 嫉、嫉妬  
      ca    不変 と、また、そして、しかし  
      macchariyañ    a 慳吝、もの惜しみ  
      ca…    不変 と、また、そして、しかし  
    訳文                
     嫉と慳……  
                       
                       
                       
    181-6.                
     māyā ca sāṭheyyañca…   
      語根 品詞 語基 意味  
      māyā    ā 幻、誑惑  
      ca    不変 と、また、そして、しかし  
      sāṭheyyañ    a 諂、へつらい  
      ca…    不変 と、また、そして、しかし  
    訳文                
     誑と諂……  
                       
                       
                       
    181-7.                
     ahirikañca anottappañca.   
      語根 品詞 語基 意味  
      ahirikañ    a 無慚の  
      ca    不変 と、また、そして、しかし  
      anottappañ  an-ud-tap a 無愧の  
      ca.    不変 と、また、そして、しかし  
    訳文                
     ……無慚と無愧です。  
                       
                       
                       
    181-8.                
     Ime kho, bhikkhave, dve dhammā’’.  
      語根 品詞 語基 意味  
      Ime    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      dve     
      dhammā’’. dhṛ a 男中  
    訳文                
     比丘たちよ、これら二つの法です」  
                       
                       
                       
    182-1.                
     182. ‘‘Dveme, bhikkhave, dhammā.   
      語根 品詞 語基 意味  
      ‘‘Dveme, bhikkhave, dhammā. (181-1.)  
    訳文                
     (第二経) 「比丘たちよ、これら二つの法があります。  
                       
                       
                       
    182-2.                
     Katame dve?   
      語根 品詞 語基 意味  
      Katame dve? (181-2.)  
    訳文                
     いかなる二か。  
                       
                       
                       
    182-3.                
     Akkodho ca anupanāho ca…   
      語根 品詞 語基 意味  
      Akkodho  a-krudh a 忿怒なき  
      ca    不変 と、また、そして、しかし  
      anupanāho  an-upa-nah a 怨恨なき  
      ca…    不変 と、また、そして、しかし  
    訳文                
     不忿と不恨……  
                       
                       
                       
    182-4.                
     amakkho ca apaḷāso ca…   
      語根 品詞 語基 意味  
      amakkho  a-mṛkṣ a 無覆、不偽善  
      ca    不変 と、また、そして、しかし  
      apaḷāso    a 悩害なき  
      ca…    不変 と、また、そして、しかし  
    訳文                
     不覆と不悩……  
                       
                       
                       
    182-5.                
     anissā ca amacchariyañca…   
      語根 品詞 語基 意味  
      anissā    ā 不嫉  
      ca    不変 と、また、そして、しかし  
      amacchariyañ    a 不慳吝  
      ca…    不変 と、また、そして、しかし  
    訳文                
     不嫉と不慳……  
                       
                       
                       
    182-6.                
     amāyā ca asāṭheyyañca…   
      語根 品詞 語基 意味  
      amāyā    ā 不誑の  
      ca    不変 と、また、そして、しかし  
      asāṭheyyañ    a 不諂曲  
      ca…    不変 と、また、そして、しかし  
    訳文                
     不誑と不諂……  
                       
                       
                       
    182-7.                
     hirī ca ottappañca.   
      語根 品詞 語基 意味  
      hirī    i, ī  
      ca    不変 と、また、そして、しかし  
      ottappañ  ud-tap a  
      ca.    不変 と、また、そして、しかし  
    訳文                
     ……慚と愧です。  
                       
                       
                       
    182-8.                
     Ime kho, bhikkhave, dve dhammā’’.  
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, dve dhammā’’. (181-8.)  
    訳文                
     比丘たちよ、これら二つの法です」  
                       
                       
                       
    183-1.                
     183. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato dukkhaṃ viharati.   
      語根 品詞 語基 意味  
      ‘‘Dvīhi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      dukkhaṃ    名形 a  
      述語 語根 品詞 活用 人称 意味  
      viharati.  vi-hṛ 住する  
    訳文                
     (第三経) 「比丘たちよ、二つの法を具足した者は苦に住します。  
                       
                       
                       
    183-2.                
     Katamehi dvīhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 いずれの  
      dvīhi?     
    訳文                
     いかなる二をか。  
                       
                       
                       
    183-3.                
     Kodhena ca upanāhena ca…   
      語根 品詞 語基 意味  
      Kodhena  krudh a 忿、忿怒  
      ca    不変 と、また、そして、しかし  
      upanāhena  upa-nah a 恨、怨恨  
      ca…    不変 と、また、そして、しかし  
    訳文                
     忿と恨……  
                       
                       
                       
    183-4.                
     makkhena ca paḷāsena ca…   
      語根 品詞 語基 意味  
      makkhena  mṛkṣ a 覆、偽善  
      ca    不変 と、また、そして、しかし  
      paḷāsena    a 悩、悩害  
      ca…    不変 と、また、そして、しかし  
    訳文                
     覆と悩……  
                       
                       
                       
    183-5.                
     issāya ca macchariyena ca…   
      語根 品詞 語基 意味  
      issāya    ā 嫉、嫉妬  
      ca    不変 と、また、そして、しかし  
      macchariyena    a 慳吝、もの惜しみ  
      ca…    不変 と、また、そして、しかし  
    訳文                
     嫉と慳……  
                       
                       
                       
    183-6.                
     māyāya ca sāṭheyyena ca…   
      語根 品詞 語基 意味  
      māyāya    ā 幻、誑惑  
      ca    不変 と、また、そして、しかし  
      sāṭheyyena    a 諂、へつらい  
      ca…    不変 と、また、そして、しかし  
    訳文                
     誑と諂……  
                       
                       
                       
    183-7.                
     ahirikena ca anottappena ca.   
      語根 品詞 語基 意味  
      ahirikena    a 無慚の  
      ca    不変 と、また、そして、しかし  
      anottappena  an-ud-tap a 無愧の  
      ca.    不変 と、また、そして、しかし  
    訳文                
     ……無慚と無愧をです。  
                       
                       
                       
    183-8.                
     Imehi kho, bhikkhave, dvīhi dhammehi samannāgato dukkhaṃ viharati’’.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, dvīhi dhammehi samannāgato dukkhaṃ viharati’’. (183-1.)  
    訳文                
     比丘たちよ、これら二つの法を具足した者は苦に住します」  
                       
                       
                       
    184-1.                
     184. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato sukhaṃ viharati.   
      語根 品詞 語基 意味  
      ‘‘Dvīhi, bhikkhave, dhammehi samannāgato sukhaṃ viharati. (183-1.)  
      sukhaṃ    名形 a  
    訳文                
     (第四経) 「比丘たちよ、二つの法を具足した者は楽に住します。  
                       
                       
                       
    184-2.                
     Katamehi dvīhi?   
      語根 品詞 語基 意味  
      Katamehi dvīhi? (183-2.)  
    訳文                
     いかなる二をか。  
                       
                       
                       
    184-3.                
     Akkodhena ca anupanāhena ca…   
      語根 品詞 語基 意味  
      Akkodhena  a-krudh a 忿怒なき  
      ca    不変 と、また、そして、しかし  
      anupanāhena  an-upa-nah a 怨恨なき  
      ca…    不変 と、また、そして、しかし  
    訳文                
     不忿と不恨……  
                       
                       
                       
    184-4.                
     amakkhena ca apaḷāsena ca…   
      語根 品詞 語基 意味  
      amakkhena  a-mṛkṣ a 無覆、不偽善  
      ca    不変 と、また、そして、しかし  
      apaḷāsena    a 悩害なき  
      ca…    不変 と、また、そして、しかし  
    訳文                
     不覆と不悩……  
                       
                       
                       
    184-5.                
     anissāya ca amacchariyena ca…   
      語根 品詞 語基 意味  
      anissāya    ā 不嫉  
      ca    不変 と、また、そして、しかし  
      amacchariyena    a 不慳吝  
      ca…    不変 と、また、そして、しかし  
    訳文                
     不嫉と不慳……  
                       
                       
                       
    184-6.                
     amāyāya ca asāṭheyyena ca …   
      語根 品詞 語基 意味  
      amāyāya    ā 不誑の  
      ca    不変 と、また、そして、しかし  
      asāṭheyyena    a 不諂曲  
      ca …    不変 と、また、そして、しかし  
    訳文                
     不誑と不諂……  
                       
                       
                       
    184-7.                
     hiriyā ca ottappena ca.   
      語根 品詞 語基 意味  
      hiriyā    i, ī  
      ca    不変 と、また、そして、しかし  
      ottappena  ud-tap a  
      ca.    不変 と、また、そして、しかし  
    訳文                
     ……慚と愧をです。  
                       
                       
                       
    184-8.                
     Imehi kho, bhikkhave, dvīhi dhammehi samannāgato sukhaṃ viharati’’.  
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, dvīhi dhammehi samannāgato sukhaṃ viharati’’. (183-8, 184-1.)  
    訳文                
     比丘たちよ、これら二つの法を具足した者は楽に住します」  
                       
                       
                       
    185-1.                
     185. ‘‘Dveme, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Dve     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      dhammā  dhṛ a 男中  
      sekhassa    a 有学  
      bhikkhuno  bhikṣ u 比丘  
      parihānāya  pari-hā a 退失、衰退  
      述語 語根 品詞 活用 人称 意味  
      saṃvattanti.  saṃ-vṛt 転起する、作用する、導く  
    訳文                
     (第五経) 「比丘たちよ、これら二つの法は、有学の比丘の退失へと導きます。  
                       
                       
                       
    185-2.                
     Katame dve?   
      語根 品詞 語基 意味  
      Katame dve? (181-2.)  
    訳文                
     いかなる二か。  
                       
                       
                       
    185-3.                
     Kodho ca upanāho ca…   
      語根 品詞 語基 意味  
      Kodho ca upanāho ca… (181-3.)  
    訳文                
     忿と恨……  
                       
                       
                       
    185-4.                
     makkho ca paḷāso ca…   
      語根 品詞 語基 意味  
      makkho ca paḷāso ca… (181-4.)  
    訳文                
     覆と悩……  
                       
                       
                       
    185-5.                
     issā ca macchariyañca…   
      語根 品詞 語基 意味  
      issā ca macchariyañca… (181-5.)  
    訳文                
     嫉と慳……  
                       
                       
                       
    185-6.                
     māyā ca sāṭheyyañca…   
      語根 品詞 語基 意味  
      māyā ca sāṭheyyañca… (181-6.)  
    訳文                
     誑と諂……  
                       
                       
                       
    185-7.                
     ahirikañca anottappañca.   
      語根 品詞 語基 意味  
      ahirikañca anottappañca. (181-7.)  
    訳文                
     ……無慚と無愧です。  
                       
                       
                       
    185-8.                
     Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti’’.  
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno parihānāya saṃvattanti’’. (185-1.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、これら二つの法は、有学の比丘の退失へと導きます」  
                       
                       
                       
    186-1.                
     186. ‘‘Dveme, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.   
      語根 品詞 語基 意味  
      ‘‘Dveme, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti. (185-1.)  
      aparihānāya  a-pari-hā a 不衰退、不損  
    訳文                
     (第六経) 「比丘たちよ、これら二つの法は、有学の比丘の不退失へと導きます。  
                       
                       
                       
    186-2.                
     Katame dve?   
      語根 品詞 語基 意味  
      Katame dve? (181-2.)  
    訳文                
     いかなる二か。  
                       
                       
                       
    186-3.                
     Akkodho ca anupanāho ca…   
      語根 品詞 語基 意味  
      Akkodho ca anupanāho ca… (182-3.)  
    訳文                
     不忿と不恨……  
                       
                       
                       
    186-4.                
     amakkho ca apaḷāso ca…   
      語根 品詞 語基 意味  
      amakkho ca apaḷāso ca… (182-4.)  
    訳文                
     不覆と不悩……  
                       
                       
                       
    186-5.                
     anissā ca amacchariyañca…   
      語根 品詞 語基 意味  
      anissā ca amacchariyañca… (182-5.)  
    訳文                
     不嫉と不慳……  
                       
                       
                       
    186-6.                
     amāyā ca asāṭheyyañca…   
      語根 品詞 語基 意味  
      amāyā ca asāṭheyyañca… (182-6.)  
    訳文                
     不誑と不諂……  
                       
                       
                       
    186-7.                
     hirī ca ottappañca.   
      語根 品詞 語基 意味  
      hirī ca ottappañca. (182-7.)  
    訳文                
     ……慚と愧です。  
                       
                       
                       
    186-8.                
     Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti’’.  
      語根 品詞 語基 意味  
      Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno aparihānāya saṃvattanti’’. (185-8, 186-1.)  
    訳文                
     比丘たちよ、これら二つの法は、有学の比丘の不退失へと導きます」  
                       
                       
                       
    187-1.                
     187. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.   
      語根 品詞 語基 意味  
      ‘‘Dvīhi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      yathā    不変 〜のごとくに、〜のように  
      ābhataṃ  ā-bhṛ 過分 a 運ばれた、持ち来たった  
      nikkhitto  ni-kṣip 過分 a 布置された、放置された  
      evaṃ    不変 このように、かくの如き  
      niraye.    a 地獄  
    訳文                
     (第七経) 「比丘たちよ、二法を具足した者は、運ばれたかのように、地獄に布置されます。  
                       
                       
                       
    187-2.                
     Katamehi dvīhi?   
      語根 品詞 語基 意味  
      Katamehi dvīhi? (183-2.)  
    訳文                
     いかなる二をか。  
                       
                       
                       
    187-3.                
     Kodhena ca upanāhena ca…   
      語根 品詞 語基 意味  
      Kodhena ca upanāhena ca… (183-3.)  
    訳文                
     忿と恨……  
                       
                       
                       
    187-4.                
     makkhena ca paḷāsena ca…   
      語根 品詞 語基 意味  
      makkhena ca paḷāsena ca… (183-4.)  
    訳文                
     覆と悩……  
                       
                       
                       
    187-5.                
     issāya ca macchariyena ca…   
      語根 品詞 語基 意味  
      issāya ca macchariyena ca… (183-5.)  
    訳文                
     嫉と慳……  
                       
                       
                       
    187-6.                
     māyāya ca sāṭheyyena ca…   
      語根 品詞 語基 意味  
      māyāya ca sāṭheyyena ca… (183-6.)  
    訳文                
     誑と諂……  
                       
                       
                       
    187-7.                
     ahirikena ca anottappena ca.   
      語根 品詞 語基 意味  
      ahirikena ca anottappena ca. (183-7.)  
    訳文                
     ……無慚と無愧をです。  
                       
                       
                       
    187-8.                
     Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye’’.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye’’. (187-1.)  
    訳文                
     比丘たちよ、これら二法を具足した者は、運ばれたかのように、地獄に布置されます」  
                       
                       
                       
    188-1.                
     188. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge.   
      語根 品詞 語基 意味  
      ‘‘Dvīhi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ (187-1.)  
      sagge.    a 天界  
    訳文                
     (第八経) 「比丘たちよ、二法を具足した者は、運ばれたかのように、天界に布置されます。  
                       
                       
                       
    188-2.                
     Katamehi dvīhi?   
      語根 品詞 語基 意味  
      Katamehi dvīhi? (183-2.)  
    訳文                
     いかなる二をか。  
                       
                       
                       
    188-3.                
     Akkodhena ca anupanāhena ca…   
      語根 品詞 語基 意味  
      Akkodhena ca anupanāhena ca… (184-3.)  
    訳文                
     不忿と不恨……  
                       
                       
                       
    188-4.                
     amakkhena ca apaḷāsena ca…   
      語根 品詞 語基 意味  
      amakkhena ca apaḷāsena ca… (184-4.)  
    訳文                
     不覆と不悩……  
                       
                       
                       
    188-5.                
     anissāya ca amacchariyena ca…   
      語根 品詞 語基 意味  
      anissāya ca amacchariyena ca… (184-5.)  
    訳文                
     不嫉と不慳……  
                       
                       
                       
    188-6.                
     amāyāya ca asāṭheyyena ca…   
      語根 品詞 語基 意味  
      amāyāya ca asāṭheyyena ca… (184-6.)  
    訳文                
     不誑と不諂……  
                       
                       
                       
    188-7.                
     hiriyā ca ottappena ca.   
      語根 品詞 語基 意味  
      hiriyā ca ottappena ca. (184-7.)  
    訳文                
     ……慚と愧をです。  
                       
                       
                       
    188-8.                
     Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’.  
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge’’. (187-8, 188-1.)  
    訳文                
     比丘たちよ、これら二法を具足した者は、運ばれたかのように、天界に布置されます」  
                       
                       
                       
    189-1.                
     189. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.   
      語根 品詞 語基 意味  
      ‘‘Dvīhi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      idha    不変 ここに、この世で、いま、さて  
      ekacco    代的 一部の、一類の  
      kāyassa    a 身体、集まり  
      bhedā  bhid a 破壊、不和合、離間、種類、区分  
      paraṃ    代的 副対 他の、(副対:さらに、後に、越えて)  
      maraṇā  mṛ a 死 →死後に  
      apāyaṃ  apa-i a 苦界、苦処  
      duggatiṃ  dur-gaṃ i 悪趣  
      vinipātaṃ  vi-ni-pat a 堕処  
      nirayaṃ    a 地獄  
      述語 語根 品詞 活用 人称 意味  
      upapajjati.  upa-pad 再生する、往生する  
    訳文                
     (第九経) 「比丘たちよ、二法を具足したここなる一部の者は、身破れて死後、苦界、悪趣、堕処、地獄へと生まれ変わります。  
                       
                       
                       
    189-2.                
     Katamehi dvīhi?   
      語根 品詞 語基 意味  
      Katamehi dvīhi? (183-2.)  
    訳文                
     いかなる二をか。  
                       
                       
                       
    189-3.                
     Kodhena ca upanāhena ca…   
      語根 品詞 語基 意味  
      Kodhena ca upanāhena ca… (183-3.)  
    訳文                
     忿と恨……  
                       
                       
                       
    189-4.                
     makkhena ca paḷāsena ca…   
      語根 品詞 語基 意味  
      makkhena ca paḷāsena ca… (183-4.)  
    訳文                
     覆と悩……  
                       
                       
                       
    189-5.                
     issāya ca macchariyena ca…   
      語根 品詞 語基 意味  
      issāya ca macchariyena ca… (183-5.)  
    訳文                
     嫉と慳……  
                       
                       
                       
    189-6.                
     māyāya ca sāṭheyyena ca…   
      語根 品詞 語基 意味  
      māyāya ca sāṭheyyena ca… (183-6.)  
    訳文                
     誑と諂……  
                       
                       
                       
    189-7.                
     ahirikena ca anottappena ca.   
      語根 品詞 語基 意味  
      ahirikena ca anottappena ca. (183-7.)  
    訳文                
     ……無慚と無愧をです。  
                       
                       
                       
    189-8.                
     Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati’’.  
      語根 品詞 語基 意味  
      Imehi    代的 男中 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati’’. (189-1.)  
    訳文                
     比丘たちよ、これら二法を具足したここなる一部の者は、身破れて死後、苦界、悪趣、堕処、地獄へと生まれ変わります」  
                       
                       
                       
    190-1.                
     190. ‘‘Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.   
      語根 品詞 語基 意味  
      ‘‘Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. (189-1.)  
      sugatiṃ  su-gam i 善趣  
      saggaṃ    a  
      lokaṃ    a 世界、世間  
    訳文                
     (第十経) 「比丘たちよ、二法を具足したここなる一部の者は、身破れて死後、善趣たる天界へと生まれ変わります。  
                       
                       
                       
    190-2.                
     Katamehi dvīhi?   
      語根 品詞 語基 意味  
      Katamehi dvīhi? (183-2.)  
    訳文                
     いかなる二をか。  
                       
                       
                       
    190-3.                
     Akkodhena ca anupanāhena ca…   
      語根 品詞 語基 意味  
      Akkodhena ca anupanāhena ca… (184-3.)  
    訳文                
     不忿と不恨……  
                       
                       
                       
    190-4.                
     amakkhena ca apaḷāsena ca…   
      語根 品詞 語基 意味  
      amakkhena ca apaḷāsena ca… (184-4.)  
    訳文                
     不覆と不悩……  
                       
                       
                       
    190-5.                
     anissāya ca amacchariyena ca…   
      語根 品詞 語基 意味  
      anissāya ca amacchariyena ca… (184-5.)  
    訳文                
     不嫉と不慳……  
                       
                       
                       
    190-6.                
     amāyāya ca asāṭheyyena ca…   
      語根 品詞 語基 意味  
      amāyāya ca asāṭheyyena ca… (184-6.)  
    訳文                
     不誑と不諂……  
                       
                       
                       
    190-7.                
     hiriyā ca ottappena ca.   
      語根 品詞 語基 意味  
      hiriyā ca ottappena ca. (184-7.)  
    訳文                
     ……慚と愧をです。  
                       
                       
                       
    190-8.                
     Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati’’.  
      語根 品詞 語基 意味  
      Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati’’. (189-8, 190-1.)  
    訳文                
     比丘たちよ、これら二法を具足したここなる一部の者は、身破れて死後、善趣たる天界へと生まれ変わります」  
                       
                       
                       
     Kodhapeyyālaṃ niṭṭhitaṃ.  
      語根 品詞 語基 意味  
      Kodha  krudh a 依(属) 忿怒  
      peyyālaṃ    a 略、中略  
      niṭṭhitaṃ.  nih-sthā 過分 a 完了した、終わった  
    訳文                
     〔『増支部』「二集」〕「忿略〔品〕」おわり。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system