←前へ   トップへ   次へ→
                       
                       
     7. Vīriyārambhādivaggo  
      語根 品詞 語基 意味  
      Vīriya    a 依(属) 精進  
      ārambha  ā-rabh a 有(持) 努力、発勤  
      ādi    i 男中 最初、初  
      vaggo    a 章、品  
    訳文                
     「精進発勤等品」(『増支部』1-6170  
                       
                       
                       
    61-1.                
     61. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, vīriyārambho [viriyārambho (sī. syā. kaṃ. pī.)].   
      語根 品詞 語基 意味  
      ‘‘Na    不変 ない  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      aññaṃ    代的 男中 他の、異なる  
      eka    代的 一、とある  
      dhammam  dhṛ a 男中  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      samanupassāmi  saṃ-anu-paś 見る、みなす、考える  
      語根 品詞 語基 意味  
      yena    代的 男中 (関係代名詞、〜tenaで「〜の所に」)  
      anuppannā  an-ud-pad 過分 a 未生の  
          不変 あるいは  
      kusalā    a 善き、善巧の、巧みな  
      dhammā  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      uppajjanti  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      uppannā  ud-pad 過分 a 生起した、発生した  
          不変 あるいは  
      akusalā    a 不善の  
      dhammā  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      parihāyanti  pari-hā 衰退、衰亡する  
      語根 品詞 語基 意味  
      yathayidaṃ,    不変 ちょうど、あたかも、たとえば  
      bhikkhave,  bhikṣ u 比丘  
      vīriya    a 依(属) 精進  
      ārambho.  ā-rabh a 努力、発勤  
    訳文                
     「比丘たちよ、私は、それによって未生の善法が生起し、あるいは已生の不善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち精進発勤です。  
    メモ                
     ・この経は前品第十経と明らかに対をなしている。このあたり、どうも内容で区切るのではなく、機械的に十経を一品としているように見受けられる。  
                       
                       
                       
    61-2.                
     Āraddhavīriyassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Āraddha  ā-rabh 過分 a 有(持) 開始した、励んだ  
      vīriyassa,    a 中→男 属絶 精進  
      bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. (61-1.)  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、精進に励んだ者には、未生の善法が生起し、また已生の不善法が衰退します」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
                       
    62-1.                
     62. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, mahicchatā.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, (61-1.)  
      mahicchatā.  iṣ ā 多欲性、大欲性  
    訳文                
     「比丘たちよ、私は、それによって未生の不善法が生起し、あるいは已生の善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち多欲なることです。  
                       
                       
                       
    62-2.                
     Mahicchassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Maha    ant 有(持) 大きい  
      icchassa,  iṣ a 女→男 欲求、希求  
      bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. (61-1.)  
    訳文                
     比丘たちよ、多欲なる者には、未生の不善法が生起し、また已生の善法が衰退します」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
                       
    63-1.                
     63. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, appicchatā.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, (61-1.)  
      appicchatā.  iṣ ā 無欲性、少欲性  
    訳文                
     「比丘たちよ、私は、それによって未生の善法が生起し、あるいは已生の不善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち無欲なることです。  
                       
                       
                       
    63-2.                
     Appicchassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Appa    名形 a 有(持) 少ない  
      icchassa,  iṣ a 女→男 欲求、希求  
      bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. (61-2.)  
    訳文                
     比丘たちよ、無欲なる者には、未生の善法が生起し、また已生の不善法が衰退します」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
                       
    64-1.                
     64. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, asantuṭṭhitā.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, (62-1.)  
      asantuṭṭhitā.  a-saṃ-tuṣ ā 不知足性  
    訳文                
     「比丘たちよ、私は、それによって未生の不善法が生起し、あるいは已生の善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち知足せざることです。  
                       
                       
                       
    64-2.                
     Asantuṭṭhassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Asantuṭṭhassa,  a-saṃ-tuṣ 過分 a 不知足の  
      bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. (62-2.)  
    訳文                
     比丘たちよ、知足せざる者には、未生の不善法が生起し、また已生の善法が衰退します」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
                       
    65-1.                
     65. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, santuṭṭhitā.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, (61-1.)  
      santuṭṭhitā.  saṃ-tuṣ ā 知足性、満足性  
    訳文                
     「比丘たちよ、私は、それによって未生の善法が生起し、あるいは已生の不善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち知足することです。  
                       
                       
                       
    65-2.                
     Santuṭṭhassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Santuṭṭhassa,  saṃ-tuṣ 過分 a 満足した、知足の  
      bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. (61-2.)  
    訳文                
     比丘たちよ、知足した者には、未生の善法が生起し、また已生の不善法が衰退します」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
                       
    66-1.                
     66. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, ayonisomanasikāro.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, (62-1.)  
      ayoniso    不変 非如理  
      manasikāro.  man, kṛ a 作意、注意  
    訳文                
     「比丘たちよ、私は、それによって未生の不善法が生起し、あるいは已生の善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち非如理作意です。  
                       
                       
                       
    66-2.                
     Ayoniso, bhikkhave, manasi karoto anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Ayoniso,    不変 非如理  
      bhikkhave, manasi karoto anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. (62-2.)  
      manasi karoto  man, kṛ 現分 ant 作意する  
    訳文                
     比丘たちよ、非如理作意をなす者には、未生の不善法が生起し、また已生の善法が衰退します」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
                       
    67-1.                
     67. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, yonisomanasikāro.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, (61-1.)  
      yoniso    不変 根本より、如理に  
      manasikāro.  man, kṛ a 作意、注意  
    訳文                
     「比丘たちよ、私は、それによって未生の善法が生起し、あるいは已生の不善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち如理作意です。  
                       
                       
                       
    67-2.                
     Yoniso, bhikkhave, manasi karoto anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Yoniso,    不変 根本より、如理に  
      bhikkhave, manasi karoto anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. (61-2.)  
      manasi karoto  man, kṛ 現分 ant 作意する  
    訳文                
     比丘たちよ、如理作意をなす者には、未生の善法が生起し、また已生の不善法が衰退します」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
                       
    68-1.                
     68. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, asampajaññaṃ.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, (62-1.)  
      asampajaññaṃ.  a-saṃ-pra-jñā a 不正知  
    訳文                
     「比丘たちよ、私は、それによって未生の不善法が生起し、あるいは已生の善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち不正知です。  
                       
                       
                       
    68-2.                
     Asampajānassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Asampajānassa,  a-saṃ-pra-jñā a 正知ならぬ  
      bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. (62-2.)  
    訳文                
     比丘たちよ、正知ならぬ者には、未生の不善法が生起し、また已生の善法が衰退します」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
                       
    69-1.                
     69. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, sampajaññaṃ.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, (61-1.)  
      sampajaññaṃ.  saṃ-pra-jñā a 正知  
    訳文                
     「比丘たちよ、私は、それによって未生の善法が生起し、あるいは已生の不善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち正知です。  
                       
                       
                       
    69-2.                
     Sampajānassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Sampajānassa,  saṃ-pra-jñā a 正知の、意識的の、正知者、故意の  
      bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī’’ti. (61-2.)  
    訳文                
     比丘たちよ、正知の者には、未生の善法が生起し、また已生の不善法が衰退します」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
                       
    70-1.                
     70. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, pāpamittatā.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, (62-1.)  
      pāpa    名形 a 有(持) 悪い、邪悪の  
      mittatā.    ā 友性  
    訳文                
     「比丘たちよ、私は、それによって未生の不善法が生起し、あるいは已生の善法が衰退するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち悪友あることです。  
    メモ                
     ・pāpamittatāpāpamittaが有財釈で複合したのち、抽象名詞化の語尾が付いたものと解した  
                       
                       
                       
    70-2.                
     Pāpamittassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti.   
      語根 品詞 語基 意味  
      Pāpa    名形 a 有(持) 悪い、邪悪の  
      mittassa,    a 男中  
      bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī’’ti. (62-2.)  
    訳文                
     比丘たちよ、悪友ある者には、未生の不善法が生起し、また已生の善法が衰退します」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Vīriyārambhādivaggo sattamo.  
      語根 品詞 語基 意味  
      Vīriya    a 依(属) 精進  
      ārambha  ā-rabh a 有(持) 努力、発勤  
      ādi    i 男中 最初、初  
      vaggo    a 章、品  
      sattamo.    a 第七  
    訳文                
     〔『増支部』「一集」〕第七〔品〕、「精進発勤等品」〔おわり〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system