←前へ   トップへ   次へ→
                       
                       
     2. Nīvaraṇappahānavaggo  
      語根 品詞 語基 意味  
      Nīvaraṇa    a 男中 依(属)  
      pahāna  pra-hā a 依(属) 捨断  
      vaggo    a 章、品  
    訳文                
     「蓋捨断品」(『増支部』1-1120  
    メモ                
     ・『相応部』46-2「身経」に類似。  
                       
                       
                       
    11-1.                
     11. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, subhanimittaṃ.   
      語根 品詞 語基 意味  
      ‘‘Na    不変 ない  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      aññaṃ    代的 男中 他の、異なる  
      eka    代的 一、とある  
      dhammam  dhṛ a 男中  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      samanupassāmi  saṃ-anu-paś 見る、みなす、考える  
      語根 品詞 語基 意味  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      anuppanno  an-ud-pad 過分 a 未生の  
          不変 あるいは  
      kāma    a 男中 依(属) 欲、欲楽  
      chando    a 欲、意欲、志欲  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      uppanno  ud-pad 過分 a 発生した、生起した  
          不変 あるいは  
      kāma    a 男中 依(属) 欲、欲楽  
      chando    a 欲、意欲、志欲  
      bhiyyo    不変 さらに多く  
      bhāvāya  bhū a 性質、状態 →増大  
      vepullāya    a 広大、方広  
      述語 語根 品詞 活用 人称 意味  
      saṃvattati  saṃ-vṛt 転起する、作用する、導く  
      語根 品詞 語基 意味  
      yathayidaṃ,    不変 ちょうど、あたかも、たとえば  
      bhikkhave,  bhikṣ u 比丘  
      subha  śubh a 清浄な、美しい、幸福の  
      nimittaṃ.    a 相、特相  
    訳文                
     「比丘たちよ、私は、それによって未生の欲貪が生じ、あるいは已生の欲貪が増大、広大へと転起するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち浄相です。  
                       
                       
                       
    11-2.                
     Subhanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattatī’’ti.   
      語根 品詞 語基 意味  
      Subha  śubh a 清浄な、美しい、幸福の  
      nimittaṃ.    a 相、特相  
      bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṃvattatī’’ti. (11-1.)  
      ayoniso    不変 非如理  
      manasi karoto  man, kṛ  現分 ant 作意する  
      ca    不変 と、また、そして、しかし  
      eva    不変 まさに、のみ、じつに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、浄相を非如理作意する者には、未生の欲貪が生じ、また已生の欲貪が増大、広大へと転起します」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
                       
    12-1.                
     12. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, paṭighanimittaṃ.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, paṭighanimittaṃ. (11-1.)  
      byāpādo  vi-ā-pad a 瞋恚  
      paṭigha  prati-han a 男中 依(属) 瞋、障碍、有対  
    訳文                
     「比丘たちよ、私は、それによって未生の瞋恚が生じ、あるいは已生の瞋恚が増大、広大へと転起するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち瞋恚相です。  
    メモ                
     ・あるいは「有対想」か。  
                       
                       
                       
    12-2.                
     Paṭighanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattatī’’ti.   
      語根 品詞 語基 意味  
      Paṭighanimittaṃ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṃvattatī’’ti. (11-2, 12-1.)  
    訳文                
     比丘たちよ、瞋恚相を非如理作意する者には、未生の瞋恚が生じ、また已生の瞋恚が増大、広大へと転起します」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
                       
    13-1.                
     13. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ [thīnamiddhaṃ (sī. syā. kaṃ. pī.)] uppajjati uppannaṃ vā thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, arati tandī [tandi (ka.)] vijambhitā [vijambhikā (sī. syā. kaṃ. pī.)] bhattasammado cetaso ca līnattaṃ.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃthinamiddhaṃ uppajjati uppannaṃthinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, (11-1.)  
      anuppannaṃ  an-ud-pad 過分 a 未生の  
      thina    a 惛沈  
      middhaṃ    a 眠、睡眠 →惛眠  
      uppannaṃ  ud-pad 過分 a 生じた  
      arati  a-ram i 不快、不楽  
      tandī    ī 怠惰  
      vijambhitā  vi-jṛmbh ā 欠伸  
      bhatta  bhuj 名過分 a 依(具) 食した、食物  
      sammado    a 食後の眠気  
      cetaso  cit as  
      ca    不変 と、また、そして、しかし  
      līnattaṃ.  lī? a 退縮  
    訳文                
     「比丘たちよ、私は、それによって未生の惛眠が生じ、あるいは已生の惛眠が増大、広大へと転起するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち不楽、倦怠、欠伸、食後の眠気、また心の退縮です。  
                       
                       
                       
    13-2.                
     Līnacittassa, bhikkhave, anuppannañceva thinamiddhaṃ uppajjati uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattatī’’ti.   
      語根 品詞 語基 意味  
      Līna  過分 a 有(持) 退縮の、下劣の、愛着した  
      cittassa,  cit a 中→男  
      bhikkhave, anuppannañceva thinamiddhaṃ uppajjati uppannañca thinamiddhaṃ bhiyyobhāvāya vepullāya saṃvattatī’’ti. (11-2, 13-1.)  
    訳文                
     比丘たちよ、心が退縮した者には、未生の惛眠が生じ、また已生の惛眠が増大、広大へと転起します」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
                       
    14-1.                
     14. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, cetaso avūpasamo.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ uppajjati uppannaṃ vā uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, cetaso avūpasamo. (13-1.)  
      uddhacca    a 掉挙  
      kukkuccaṃ    a 悪作、悔 →掉悔  
      avūpasamo.  a-vi-upa-śam  a 非寂静の、非寂止の  
    訳文                
     「比丘たちよ、私は、それによって未生の掉悔が生じ、あるいは已生の掉悔が増大、広大へと転起するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち心の非寂止です。  
                       
                       
                       
    14-2.                
     Avūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ uppajjati uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattatī’’ti.   
      語根 品詞 語基 意味  
      Avūpasanta  a-vi-upa-śam  過分 a 有(持) 寂止していない  
      cittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ uppajjati uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattatī’’ti. (13-2, 14-1.)  
    訳文                
     比丘たちよ、心が寂止せざる者には、未生の掉悔が生じ、また已生の掉悔が増大、広大へと転起します」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
                       
    15-1.                
     15. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, ayonisomanasikāro.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannāvicikicchā uppajjati uppannāvicikicchā bhiyyobhāvāya vepullāya saṃvattati yathayidaṃ, bhikkhave, ayonisomanasikāro. (11-1.)  
      anuppannā  an-ud-pad 過分 a 未生の  
      vicikicchā  vi-cit 意 ā 疑、疑念、猶予  
      uppannā  ud-pad 過分 a 生起した、発生した  
      ayoniso    不変 非如理  
      manasikāro.  man, kṛ a 作意、注意  
    訳文                
     「比丘たちよ、私は、それによって未生の疑が生じ、あるいは已生の疑が増大、広大へと転起するような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち不如理作意です。  
                       
                       
                       
    15-2.                
     Ayoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatī’’ti.   
      語根 品詞 語基 意味  
      Ayoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṃvattatī’’ti. (11-2, 15-1.)  
    訳文                
     比丘たちよ、非如理作意をなす者には、未生の疑が生じ、また已生の疑が増大、広大へと転起します」  
                       
                       
                       
     Pañcamaṃ.  
      語根 品詞 語基 意味  
      Pañcamaṃ.    a 第五の  
    訳文                
     第五〔経〕。  
                       
                       
                       
    16-1.                
     16. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṃ, bhikkhave, asubhanimittaṃ.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṃ, bhikkhave, asubhanimittaṃ. (11-1.)  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      pahīyati  pra-hā 受 捨てられる、断ぜられる  
      述語 語根 品詞 活用 人称 意味  
      asubha    a 不浄の  
    訳文                
     「比丘たちよ、私は、それによって未生の欲貪が生じず、あるいは已生の欲貪が捨断されるような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち不浄相です。  
                       
                       
                       
    16-2.                
     Asubhanimittaṃ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī’’ti.   
      語根 品詞 語基 意味  
      Asubhanimittaṃ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī’’ti. (11-2, 16-1.)  
      yoniso    不変 根本より、如理に  
    訳文                
     比丘たちよ、不浄相を如理作意する者には、未生の欲貪が生じず、また已生の欲貪が捨断されます」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
                       
    17-1.                
     17. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo pahīyati yathayidaṃ, bhikkhave, mettā cetovimutti.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo pahīyati yathayidaṃ, bhikkhave, (12-1, 16-1.)  
      mettā    名形 a 中→女 友情の、慈  
      ceto  cit as 依(属)  
      vimutti.  vi-muc 受 i 解脱  
    訳文                
     「比丘たちよ、私は、それによって未生の瞋恚が生じず、あるいは已生の瞋恚が捨断されるような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち慈なる心解脱です。  
                       
                       
                       
    17-2.                
     Mettaṃ, bhikkhave, cetovimuttiṃ yoniso manasi karoto anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo pahīyatī’’ti.   
      語根 品詞 語基 意味  
      Mettaṃ,    名形 a 中→女  
      bhikkhave, cetovimuttiṃ yoniso manasi karoto anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo pahīyatī’’ti. (12-2, 16-2.)  
      ceto  cit as 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
    訳文                
     比丘たちよ、慈なる心解脱を如理作意する者には、未生の瞋恚が生じず、また已生の瞋恚が捨断されます」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
                       
    18-1.                
     18. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ nuppajjati uppannaṃ vā thinamiddhaṃ pahīyati yathayidaṃ, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā thinamiddhaṃ nuppajjati uppannaṃ vā thinamiddhaṃ pahīyati yathayidaṃ, bhikkhave, (13-1, 16-1.)  
      ārambha  ā-rabh a 努力、発勤  
      dhātu    u 界、要素  
      nikkama    a 精勤、努力  
      dhātu    u 界、要素  
      parakkama    a 努力、勇猛  
      dhātu.    u 界、要素  
    訳文                
     「比丘たちよ、私は、それによって未生の惛眠が生じず、あるいは已生の惛眠が捨断されるような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち発勤界、精勤界、勇猛界です。  
                       
                       
                       
    18-2.                
     Āraddhavīriyassa, bhikkhave, anuppannañceva thinamiddhaṃ nuppajjati uppannañca thinamiddhaṃ pahīyatī’’ti.   
      語根 品詞 語基 意味  
      Āraddha  ā-rabh 過分 a 有(持) 開始した、励んだ  
      vīriyassa,    a 中→男 精進  
      bhikkhave, anuppannañceva thinamiddhaṃ nuppajjati uppannañca thinamiddhaṃ pahīyatī’’ti. (13-2, 16-1.)  
    訳文                
     比丘たちよ、精進に励んだ者には、未生の惛眠が生じず、また已生の惛眠が捨断されます」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
                       
    19-1.                
     19. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati uppannaṃ vā uddhaccakukkuccaṃ pahīyati yathayidaṃ, bhikkhave, cetaso vūpasamo.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannaṃ vā uddhaccakukkuccaṃ nuppajjati uppannaṃ vā uddhaccakukkuccaṃ pahīyati yathayidaṃ, bhikkhave, cetaso (14-1, 16-1.)  
      vūpasamo.  vi-upa-śam a 寂静、静止  
    訳文                
     「比丘たちよ、私は、それによって未生の掉悔が生じず、あるいは已生の掉悔が捨断されるような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち心の寂止です。  
                       
                       
                       
    19-2.                
     Vūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatī’’ti.   
      語根 品詞 語基 意味  
      Vūpasanta   vi-upa-śam  過分 a 有(持) 寂止した  
      cittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṃ nuppajjati uppannañca uddhaccakukkuccaṃ pahīyatī’’ti.  (14-2, 16-1.)  
    訳文                
     比丘たちよ、寂止した心の者には、未生の掉悔が生じず、また已生の掉悔が捨断されます」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
                       
    20-1.                
     20. ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṃ, bhikkhave, yonisomanasikāro.   
      語根 品詞 語基 意味  
      ‘‘Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṃ, bhikkhave, yonisomanasikāro. (15-1, 16-1.)  
      yoniso    不変 根本より、如理に  
    訳文                
     「比丘たちよ、私は、それによって未生の疑が生じず、あるいは已生の疑が捨断されるような法を、他に一つも見出すことはありません。比丘たちよ、それすなわち如理作意です。  
                       
                       
                       
    20-2.                
     Yoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatī’’ti.   
      語根 品詞 語基 意味  
      Yoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatī’’ti. (15-2, 16-2.)  
    訳文                
     比丘たちよ、如理作意をなす者には、未生の疑が生じず、また已生の疑が捨断されます」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Nīvaraṇappahānavaggo dutiyo.  
      語根 品詞 語基 意味  
      Nīvaraṇa    a 男中 依(属)  
      pahāna  pra-hā a 依(属) 捨断  
      vaggo    a 章、品  
      dutiyo.    名形 a 第二の、伴侶  
    訳文                
     〔『増支部』「一集」〕第二〔品〕、「蓋捨断品」〔おわり〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system