←前へ   トップへ   次へ→
                       
                       
     2. Aniccanibbānasappāyasuttaṃ  
      語根 品詞 語基 意味  
      Anicca    a 依(属) 無常の  
      nibbāna  nir-vā? a 依(与) 涅槃、寂滅  
      sappāya  saṃ-pra-i 名形 a 依(属) 適当な、験ある、随応、有益  
      suttaṃ  sīv a 経、糸  
    訳文                
     「無常涅槃有益経」(『相応部』35-147  
                       
                       
                       
    147-1.                
     147. ‘‘Nibbānasappāyaṃ vo, bhikkhave, paṭipadaṃ desessāmi.   
      語根 品詞 語基 意味  
      ‘‘Nibbāna  nir-vā? a 依(与) 涅槃、寂滅  
      sappāyaṃ  saṃ-pra-i 名形 a 中→女 適当な、随応の、有益  
      vo,    代的 あなたたち  
      bhikkhave,  bhikṣ u 比丘  
      paṭipadaṃ  prati-pad ā 道、行道  
      述語 語根 品詞 活用 人称 意味  
      desessāmi.  diś 使 示す  
    訳文                
     「比丘たちよ、私はあなたがたへ涅槃のために有益な道を教示しようと思います。  
                       
                       
                       
    147-2.                
     Taṃ suṇātha…pe…   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      述語 語根 品詞 活用 人称 意味  
      suṇātha…pe…  śru 聞く  
    訳文                
     それを聞いて下さい……  
                       
                       
                       
    147-3.                
     katamā ca sā, bhikkhave, nibbānasappāyā paṭipadā?   
      語根 品詞 語基 意味  
      katamā    代的 いずれの、どちらの  
      ca    不変 と、また、そして、しかし  
      sā,    代的 それ、彼女  
      bhikkhave,  bhikṣ u 比丘  
      nibbāna  nir-vā? a 依(与) 涅槃、寂滅  
      sappāyā  saṃ-pra-i 名形 a 中→女 適当な、有益な  
      paṭipadā?  prati-pad ā  
    訳文                
     では比丘たちよ、いかなるものが、その、涅槃のために有益な道なのでしょうか。  
                       
                       
                       
    147-4.                
     Idha, bhikkhave, bhikkhu cakkhuṃ aniccanti passati, rūpā aniccāti passati, cakkhuviññāṇaṃ aniccanti passati, cakkhusamphasso aniccoti passati.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      cakkhuṃ    us  
      aniccan    a 無常の  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      passati,  paś 見る  
      語根 品詞 語基 意味  
      rūpā    a 中(男) 色、物質、肉体、形相  
      aniccā    a 無常の  
      ti    不変 と、といって、かく、このように、ゆえに  
      passati,  同上  
      cakkhu    us 依(属)  
      viññāṇaṃ  vi-jñā a  
      aniccan    a 無常の  
      ti    不変 と、といって、かく、このように、ゆえに  
      passati,  同上  
      cakkhu    us 依(属)  
      samphasso  saṃ-spṛś a 触、摩触  
      anicco    a 無常の  
      ti    不変 と、といって、かく、このように、ゆえに  
      passati.  同上  
    訳文                
     比丘たちよ、ここに比丘がいる〔としましょう〕。かれは『〈眼〉は無常である』と見、『諸々の〈色〉は無常である』と見、『〈眼識〉は無常である』と見、『〈眼触〉は無常である』と見、  
                       
                       
                       
    147-5.                
     Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati…pe…   
      語根 品詞 語基 意味  
      Yam    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      idaṃ    代的 これ  
      cakkhu    us 依(属)  
      samphassa  saṃ-spṛś a 触、摩触  
      paccayā  prati-i a 副奪 縁、資具(奪格で「縁りて、ゆえに」)  
      述語 語根 品詞 活用 人称 意味  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      vedayitaṃ  vid 使 過分 a 知らしめられた、感受された  
      sukhaṃ    名形 a  
          不変 あるいは  
      dukkhaṃ    名形 a  
          不変 あるいは  
      adukkhamasukhaṃ    a 不苦不楽  
          不変 あるいは  
      tam    代的 それ  
      pi    不変 〜もまた、けれども、たとえ  
      aniccan    a 無常の  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      passati…pe…  paś 見る  
    訳文                
     『およそ〈眼触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それは無常である』と見ます……  
                       
                       
                       
    147-6.                
     jivhā aniccāti passati, rasā aniccāti passati, jivhāviññāṇaṃ aniccanti passati, jivhāsamphasso aniccoti passati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati…pe…   
      語根 品詞 語基 意味  
      jivhā    ā  
      aniccā    a 無常の  
      ti passati, rasā aniccāti passati, jivhāviññāṇaṃ aniccanti passati, jivhāsamphasso aniccoti passati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati…pe… (147-4, 5.)  
      rasā    a 味、汁、作用、実質  
      jivhā    ā 依(属)  
    訳文                
     『〈舌〉は無常である』と見、『諸々の〈味〉は無常である』と見、『〈舌識〉は無常である』と見、『〈舌触〉は無常である』と見、『およそ〈舌触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それは無常である』と見ます……  
                       
                       
                       
    147-7.                
     mano aniccoti passati, dhammā aniccāti passati, manoviññāṇaṃ aniccanti passati, manosamphasso aniccoti passati, yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati.   
      語根 品詞 語基 意味  
      mano  man as  
      anicco    a 無常の  
      ti passati, dhammā aniccāti passati, manoviññāṇaṃ aniccanti passati, manosamphasso aniccoti passati, yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccanti passati…pe… (147-4, 5.)  
      dhammā  dhṛ a 男中  
      mano  man as 依(属)  
    訳文                
     『〈意〉は無常である』と見、『諸々の〈法〉は無常である』と見、『〈意識〉は無常である』と見、『〈意触〉は無常である』と見、『およそ〈意触〉に縁って生ずる楽、苦、あるいは不苦不楽の感受、それは無常である』と見ます。  
                       
                       
                       
    147-8.                
     Ayaṃ kho sā, bhikkhave, nibbānasappāyā paṭipadā’’ti.   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      kho    不変 じつに、たしかに  
      sā,    代的 それ、彼女  
      bhikkhave,  bhikṣ u 比丘  
      nibbāna  nir-vā? a 依(与) 涅槃、寂滅  
      sappāyā  saṃ-pra-i 名形 a 中→女 適当な、有益な  
      paṭipadā’’  prati-pad ā  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これが、その、涅槃のために有益な道なのです」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system