←前へ   トップへ   次へ→
                       
                       
     3. Acariṃsuttaṃ  
      述語 語根 品詞 活用 人称 意味  
      Acariṃ  car 行ずる  
      語根 品詞 語基 意味  
      suttaṃ  sīv a 経、糸  
    訳文                
     「行経」(『相応部』14-32  
                       
                       
                       
    116-1.                
     116. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    116-2.                
     ‘‘pathavīdhātuyāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ, yo pathavīdhātuyā assādo tadajjhagamaṃ, yāvatā pathavīdhātuyā assādo paññāya me so sudiṭṭho.   
      語根 品詞 語基 意味  
      ‘‘pathavī    ī  
      dhātuyā    u 界、要素  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      assāda  ā-svad a 依(属) 味、楽味  
      pariyesanaṃ  pari-iṣ a 遍求  
      述語 語根 品詞 活用 人称 意味  
      acariṃ,  car 行ずる  
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      pathavī    ī  
      dhātuyā    u 界、要素  
      assādo  ā-svad a 楽味  
      tad     代的 それ  
      述語 語根 品詞 活用 人称 意味  
      ajjhagamaṃ, adhi-gam 到達する、証得する  
      語根 品詞 語基 意味  
      yāvatā    不変 〜所のそれだけで、〜である限り  
      pathavī    ī  
      dhātuyā    u 界、要素  
      assādo  ā-svad a 楽味  
      paññāya  pra-jñā ā 智慧  
      me    代的  
      so    代的 それ、彼  
      sudiṭṭho.  su-dṛś 過分 a よく見られた  
    訳文                
     「比丘たちよ、私は地界の楽味に対する探求を行じ、その地界の楽味を証得しました。地界の楽味の限り、それを私は智慧によってよく見ました。  
                       
                       
                       
    116-3.                
     Pathavīdhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo pathavīdhātuyā ādīnavo tadajjhagamaṃ, yāvatā pathavīdhātuyā ādīnavo paññāya me so sudiṭṭho.   
      語根 品詞 語基 意味  
      Pathavīdhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo pathavīdhātuyā ādīnavo tadajjhagamaṃ, yāvatā pathavīdhātuyā ādīnavo paññāya me so sudiṭṭho. (116-2.)  
      ādīnava    a 依(属) 過患、危難  
      ādīnavo    a 危難、過患  
    訳文                
     比丘たちよ、私は地界の危難に対する探求を行じ、その地界の危難を証得しました。地界の危難の限り、それを私は智慧によってよく見ました。  
                       
                       
                       
    116-4.                
     Pathavīdhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ pathavīdhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā pathavīdhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ’’.  
      語根 品詞 語基 意味  
      Pathavīdhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ pathavīdhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā pathavīdhātuyā nissaraṇaṃ paññāya me (116-2.)  
      nissaraṇa  ni-sru a 依(属) 出離、遠離  
      yaṃ    代的 (関係代名詞)  
      nissaraṇaṃ  ni-sṛ a 出離、遠離  
      taṃ    代的 それ  
      sudiṭṭhaṃ’’.  su-dṛś 過分 a 見られた  
    訳文                
     比丘たちよ、私は地界の出離に対する探求を行じ、その地界の出離を証得しました。地界の出離の限り、それを私は智慧によってよく見ました。  
                       
                       
                       
    116-5.                
     ‘‘Āpodhātuyāhaṃ, bhikkhave…pe…   
      語根 品詞 語基 意味  
      ‘‘Āpo    as  
      dhātuyāhaṃ, bhikkhave…pe… (116-2.)  
    訳文                
     比丘たちよ、私は水界の……  
                       
                       
                       
    116-6.                
     tejodhātuyāhaṃ, bhikkhave…   
      語根 品詞 語基 意味  
      tejo    as  
      dhātuyāhaṃ, bhikkhave… (116-2.)  
    訳文                
     比丘たちよ、私は火界の……  
                       
                       
                       
    116-7.                
     vāyodhātuyāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ, yo vāyodhātuyā assādo tadajjhagamaṃ, yāvatā vāyodhātuyā assādo paññāya me so sudiṭṭho.   
      語根 品詞 語基 意味  
      vāyo    as  
      dhātuyāhaṃ, bhikkhave, assādapariyesanaṃ acariṃ, yo vāyodhātuyā assādo tadajjhagamaṃ, yāvatā vāyodhātuyā assādo paññāya me so sudiṭṭho. (116-2.)  
    訳文                
     「比丘たちよ、私は風界の楽味に対する探求を行じ、その風界の楽味を証得しました。風界の楽味の限り、それを私は智慧によってよく見ました。  
                       
                       
                       
    116-8.                
     Vāyodhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo vāyodhātuyā ādīnavo tadajjhagamaṃ, yāvatā vāyodhātuyā ādīnavo paññāya me so sudiṭṭho.   
      語根 品詞 語基 意味  
      Vāyo    as  
      dhātuyāhaṃ, bhikkhave, ādīnavapariyesanaṃ acariṃ, yo vāyodhātuyā ādīnavo tadajjhagamaṃ, yāvatā vāyodhātuyā ādīnavo paññāya me so sudiṭṭho. (116-3.)  
    訳文                
     比丘たちよ、私は風界の危難に対する探求を行じ、その風界の危難を証得しました。風界の危難の限り、それを私は智慧によってよく見ました。  
                       
                       
                       
    116-9.                
     Vāyodhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ vāyodhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā vāyodhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.  
      語根 品詞 語基 意味  
      Vāyo    as  
      dhātuyāhaṃ, bhikkhave, nissaraṇapariyesanaṃ acariṃ, yaṃ vāyodhātuyā nissaraṇaṃ tadajjhagamaṃ, yāvatā vāyodhātuyā nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ. (116-4.)  
    訳文                
     比丘たちよ、私は風界の出離に対する探求を行じ、その風界の出離を証得しました。風界の出離の限り、それを私は智慧によってよく見ました。  
                       
                       
                       
    116-10.                
     ‘‘Yāvakīvañcāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.  
      語根 品詞 語基 意味  
      ‘‘Yāva    不変 〜だけ、〜まで、〜の限り  
      kīvañ    不変 どれほど  
      ca    不変 と、また、そして、しかし  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      imāsaṃ    代的 これら  
      catunnaṃ     
      dhātūnaṃ    u 界、要素  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      assādato  ā-svad a 楽味  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      ādīnavato    a 危難、過患  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      nissaraṇato  ni-sṛ 代的 出離  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abbhaññāsiṃ,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      tāva    不変 それだけ、それほど、まず  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      sadevake    a 天ある  
      loke    a 世界、世間  
      samārake    a 魔ある  
      sabrahmake  sa-bṛh a 梵ある  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiyā  bṛh a 男→女 婆羅門  
      pajāya  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussāya    a 男→女 人、人間  
      anuttaraṃ    代的 無上の  
      sammā    不変 正しい、正しく  
      sambodhiṃ  saṃ-budh i 等覚  
      abhisambuddho  abhi-saṃ-budh a 現等覚した、現覚ある  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      paccaññāsiṃ.  prati-jñā 自称する、公言する、認める  
    訳文                
     比丘たちよ、どうあれ、これら四界に関し、楽味を楽味として、危難を危難として、また出離を出離として、私が如実に証知しないようなその間は、比丘たちよ、私は、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々のうちで、『無上の正等覚を現等覚した』と自認することはありませんでした。  
    メモ                
     ・前経に比して「このように」evaṃを欠く。  
                       
                       
                       
    116-11.                
     ‘‘Yato ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.   
      語根 品詞 語基 意味  
      ‘‘Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. (116-10.)  
      kho    不変 じつに、たしかに  
      atha    不変 ときに、また、そこに  
    訳文                
     そして比丘たちよ、これら四界に関し、楽味を楽味として、危難を危難として、また出離を出離として、私が如実に証知したため、比丘たちよ、そこで私は、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々のうちで、『無上の正等覚を現等覚した』と自認したのでした。  
                       
                       
                       
    116-12.                
     Ñāṇañca pana me dassanaṃ udapādi –   
      語根 品詞 語基 意味  
      Ñāṇañ  jñā a 智、智慧  
      ca    不変 と、また、そして、しかし  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      me    代的  
      dassanaṃ    a 見、見ること  
      述語 語根 品詞 活用 人称 意味  
      udapādi –  ud-pad 生じる、発生する  
    訳文                
     しかして、私には智と見が生じました。  
                       
                       
                       
    116-13.                
     ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’’’ti.   
      語根 品詞 語基 意味  
      ‘akuppā    a 不動の、堅固な  
      me    代的  
      vimutti,  vi-muc 受 i 解脱  
      ayam    代的 これ  
      antimā    a 最終の、最後の  
      jāti,  jan i 生、誕生、生まれ、種類  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある、なる  
      語根 品詞 語基 意味  
      dāni    不変 今、いまや  
      puna    不変 さらに、ふたたび  
      bhavo’’’  bhū a 有、存在、生存、幸福、繁栄  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『私の解脱は不動のものとなった。これが最後の〈生〉である。今や再有は存在しない』と」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system