←前へ   トップへ   次へ→
                       
                       
     2. Pubbesambodhasuttaṃ  
      語根 品詞 語基 意味  
      Pubbe    不変 前に、以前に  
      sambodha  saṃ-budh a 依(属) 正覚  
      suttaṃ  sīv a 経、糸  
    訳文                
     「正覚以前経」(『相応部』14-31  
                       
                       
                       
    115-1.                
     115. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    115-2.                
     ‘‘pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi –   
      語根 品詞 語基 意味  
      ‘‘pubbe    不変 前に、以前に  
      eva    不変 まさに、のみ、じつに  
      me,    代的 属絶  
      bhikkhave,  bhikṣ u 比丘  
      sambodhā  saṃ-budh a 正覚、等覚  
      anabhisambuddhassa  an-abhi-saṃ-budh 過分 a 属絶 未だ現等覚せざる  
      bodhisattassa  budh a 属絶 菩薩  
      eva    不変 まさに、のみ、じつに  
      sato  as 現分 ant 属絶 ある、なる  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     「比丘たちよ、等覚以前、未だ現等覚せざる菩薩であった私に、この〔思い〕が起こりました。  
                       
                       
                       
    115-3.                
     ‘ko nu kho pathavīdhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ;   
      語根 品詞 語基 意味  
      ‘ko    代的 何、誰  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho    不変 じつに、たしかに  
      pathavī    ī  
      dhātuyā    u 界、要素  
      assādo,  ā-svad a 楽味  
      ko    代的 何、誰  
      ādīnavo,    a 危難、過患  
      kiṃ    代的 何、なぜ、いかに  
      nissaraṇaṃ;  ni-sṛ a 出離、遠離  
    訳文                
     『いったい、何が地界の楽味なのであろうか。何が危難なのであろうか。何が出離なのであろうか。  
    メモ                
     ・『中部』13「大苦蘊経」などにパラレル。  
                       
                       
                       
    115-4.                
     ko āpodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ;   
      語根 品詞 語基 意味  
      ko āpodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; (115-3.)  
      āpo    as  
    訳文                
     何が水界の楽味なのであろうか。何が危難なのであろうか。何が出離なのであろうか。  
                       
                       
                       
    115-5.                
     ko tejodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ;   
      語根 品詞 語基 意味  
      ko tejodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇaṃ; (115-3.)  
      tejo    as  
    訳文                
     何が火界の楽味なのであろうか。何が危難なのであろうか。何が出離なのであろうか。  
                       
                       
                       
    115-6.                
     ko vāyodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇa’’’nti?  
      語根 品詞 語基 意味  
      ko vāyodhātuyā assādo, ko ādīnavo, kiṃ nissaraṇa’’’n (115-3.)  
      vāyo    as  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     何が風界の楽味なのであろうか。何が危難なのであろうか。何が出離なのであろうか』と。  
                       
                       
                       
    115-7.                
     ‘‘Tassa mayhaṃ, bhikkhave, etadahosi –   
      語根 品詞 語基 意味  
      ‘‘Tassa    代的 それ、彼  
      mayhaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     比丘たちよ、その私に、この〔思い〕が起こりました。  
                       
                       
                       
    115-8.                
     ‘yaṃ kho pathavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ pathavīdhātuyā assādo;   
      語根 品詞 語基 意味  
      ‘yaṃ    代的 (関係代名詞)  
      kho    不変 じつに、たしかに  
      pathavī    ī  
      dhātuṃ    u 界、要素  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      sukhaṃ    名形 a  
      somanassaṃ,  su-man a 喜、喜悦  
      ayaṃ    代的 これ  
      pathavī    ī  
      dhātuyā    u 界、要素  
      assādo;  ā-svad a 楽味  
    訳文                
     『地界に縁って楽と喜が生ずること。これが地界の楽味である。  
                       
                       
                       
    115-9.                
     yaṃ [yā (sī.)] pathavīdhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ pathavīdhātuyā ādīnavo;   
      語根 品詞 語基 意味  
      yaṃ    代的 (関係代名詞)  
      pathavī    ī  
      dhātu    u 界、要素  
      aniccā    a 無常の  
      dukkhā    名形 a 中→女  
      vipariṇāma  vi-pari-nam  a 有(属) 変化、変易  
      dhammā,  dhṛ a 男中→女  
      ayaṃ    代的 これ  
      pathavī    ī  
      dhātuyā    u 界、要素  
      ādīnavo;    a 危難、過患  
    訳文                
     地界が無常であり、苦であり、変易の性質あるものであること。これが地界の危難である。  
                       
                       
                       
    115-10.                
     yo pathavīdhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ pathavīdhātuyā nissaraṇaṃ.   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      pathavī    ī  
      dhātuyā    u 界、要素  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      vinayo  vi-nī a 律、調伏  
      chanda    a 欲、志欲、意欲  
      rāga  raj a 依(属) 貪、貪欲、染  
      pahānaṃ,  pra-hā a 捨断  
      idaṃ    代的 これ  
      pathavī    ī  
      dhātuyā    u 界、要素  
      nissaraṇaṃ.  ni-sṛ a 出離、遠離  
    訳文                
     地界に対する、欲貪の調伏、欲貪の捨断。これが地界の出離である。  
                       
                       
                       
    115-11.                
     Yaṃ āpodhātuṃ paṭicca…pe…   
      語根 品詞 語基 意味  
      Yaṃ āpodhātuṃ paṭicca…pe… (115-8.)  
      āpo    as  
    訳文                
     水界に縁って……  
                       
                       
                       
    115-12.                
     yaṃ tejodhātuṃ paṭicca…pe…   
      語根 品詞 語基 意味  
      yaṃ tejodhātuṃ paṭicca…pe… (115-8.)  
      tejo    as  
    訳文                
     火界に縁って……  
                       
                       
                       
    115-13.                
     yaṃ vāyodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vāyodhātuyā assādo;   
      語根 品詞 語基 意味  
      yaṃ vāyodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ vāyodhātuyā assādo; (115-8.)  
      vāyo    as  
    訳文                
     風界に縁って楽と喜が生ずること。これが風界の楽味である。  
                       
                       
                       
    115-14.                
     yaṃ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ vāyodhātuyā ādīnavo;   
      語根 品詞 語基 意味  
      yaṃ vāyodhātu aniccā dukkhā vipariṇāmadhammā, ayaṃ vāyodhātuyā ādīnavo; (115-9.)  
      vāyo    as  
    訳文                
     風界が無常であり、苦であり、変易の性質あるものであること。これが風界の危難である。  
                       
                       
                       
    115-15.                
     yo vāyodhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ vāyodhātuyā nissaraṇaṃ’’’.  
      語根 品詞 語基 意味  
      yo vāyodhātuyā chandarāgavinayo chandarāgappahānaṃ, idaṃ vāyodhātuyā nissaraṇaṃ’’’. (115-10.)  
      vāyo    as  
    訳文                
     風界に対する、欲貪の調伏、欲貪の捨断。これが風界の出離である』〔と〕。  
                       
                       
                       
    115-16.                
     ‘‘Yāvakīvañcāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññāsiṃ, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti [abhisambuddho (sī. syā. kaṃ.)] paccaññāsiṃ.  
      語根 品詞 語基 意味  
      ‘‘Yāva    不変 〜だけ、〜まで、〜の限り  
      kīvañ    不変 どれほど  
      ca    不変 と、また、そして、しかし  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      imāsaṃ    代的 これら  
      catunnaṃ     
      dhātūnaṃ    u 界、要素  
      evaṃ    不変 このように、かくの如き  
      assādañ  ā-svad a 楽味  
      ca    不変 と、また、そして、しかし  
      assādato  ā-svad a 楽味  
      ādīnavañ    a 過患、患難、過失、危難  
      ca    不変 と、また、そして、しかし  
      ādīnavato    a 危難、過患  
      nissaraṇañ  ni-sṛ a 出離、遠離  
      ca    不変 と、また、そして、しかし  
      nissaraṇato  ni-sṛ 代的 出離  
      yathābhūtaṃ    a 副対 如実に  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abbhaññāsiṃ,  abhi-jñā 証知する、自証する  
      語根 品詞 語基 意味  
      na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      tāva    不変 それだけ、それほど、まず  
      ahaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      sadevake    a 天ある  
      loke    a 世界、世間  
      samārake    a 魔ある  
      sabrahmake  sa-bṛh a 梵ある  
      sassamaṇa  sa-śram a 有(相) 沙門ある  
      brāhmaṇiyā  bṛh a 男→女 婆羅門  
      pajāya  pra-jan ā 人々  
      sadeva    a 有(相) 天ある  
      manussāya    a 男→女 人、人間  
      anuttaraṃ    代的 無上の  
      sammā    不変 正しい、正しく  
      sambodhiṃ  saṃ-budh i 等覚  
      abhisambuddho  abhi-saṃ-budh a 現等覚した、現覚ある  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      paccaññāsiṃ.  prati-jñā 自称する、公言する、認める  
    訳文                
     比丘たちよ、どうあれ、これら四界に関し、このように楽味を楽味として、危難を危難として、また出離を出離として、私が如実に証知しないようなその間は、比丘たちよ、私は、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々のうちで、『無上の正等覚を現等覚した』と自認することはありませんでした。  
                       
                       
                       
    115-17.                
     ‘‘Yato ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ.   
      語根 品詞 語基 意味  
      ‘‘Yato    不変 そこから、〜なるが故に、何となれば(yaの奪格)  
      ca khvāhaṃ, bhikkhave, imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. (115-16.)  
      kho    不変 じつに、たしかに  
      atha    不変 ときに、また、そこに  
    訳文                
     そして比丘たちよ、これら四界に関し、楽味を楽味として、危難を危難として、また出離を出離として、私が如実に証知したため、比丘たちよ、そこで私は、天・魔・梵を含む世界、沙門と婆羅門、王と民を含む人々のうちで、『無上の正等覚を現等覚した』と自認したのでした。  
                       
                       
                       
    115-18.                
     Ñāṇañca pana me dassanaṃ udapādi –   
      語根 品詞 語基 意味  
      Ñāṇañ  jñā a 智、智慧  
      ca    不変 と、また、そして、しかし  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      me    代的  
      dassanaṃ    a 見、見ること  
      述語 語根 品詞 活用 人称 意味  
      udapādi –  ud-pad 生じる、発生する  
    訳文                
     しかして、私には智と見が生じました。  
                       
                       
                       
    115-19.                
     ‘akuppā me vimutti [cetovimutti (sī. pī. ka.)], ayamantimā jāti, natthi dāni punabbhavo’’’ti.   
      語根 品詞 語基 意味  
      ‘akuppā    a 不動の、堅固な  
      me    代的  
      vimutti,  vi-muc 受 i 解脱  
      ayam    代的 これ  
      antimā    a 最終の、最後の  
      jāti,  jan i 生、誕生、生まれ、種類  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi  as ある、なる  
      語根 品詞 語基 意味  
      dāni    不変 今、いまや  
      puna    不変 さらに、ふたたび  
      bhavo’’’  bhū a 有、存在、生存、幸福、繁栄  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『私の解脱は不動のものとなった。これが最後の〈生〉である。今や再有は存在しない』と」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system