←前へ   トップへ   次へ→
                       
                       
     3. Nophassanānattasuttaṃ  
      語根 品詞 語基 意味  
      No   不変 ない、否  
      phassa  spṛś  a 依(属) 触、接触  
      nānatta    a 依(属) 種々性  
      suttaṃ  sīv a 経、糸  
    訳文                
     「非触種々性経」(『相応部』14-3  
                       
                       
                       
    87-1.                
     87. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    87-2.                
     ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ.   
      語根 品詞 語基 意味  
      ‘‘dhātu    u 依(属) 界、要素  
      nānattaṃ,    a 種々性  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      phassa  spṛś  a 依(属) 触、接触  
      nānattaṃ,    a 種々性  
      no    不変 ない、否  
      phassa  spṛś  a 依(属) 触、接触  
      nānattaṃ    a 種々性  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  同上  
      dhātu    u 依(属) 界、要素  
      nānattaṃ.    a 種々性  
    訳文                
     「比丘たちよ、界の種々性に縁って〈触〉の種々性が生じるのであって、〈触〉の種々性に縁って界の種々性が生じるのではありません。  
                       
                       
                       
    87-3.                
     Katamañca, bhikkhave, dhātunānattaṃ?   
      語根 品詞 語基 意味  
      Katamañ    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ?    a 種々性  
    訳文                
     では比丘たちよ、いかなるものが界の種々性なのでしょうか。  
                       
                       
                       
    87-4.                
     Cakkhudhātu…pe…   
      語根 品詞 語基 意味  
      Cakkhu    us  
      dhātu…pe…    u 界、要素  
    訳文                
     〈眼界〉……  
                       
                       
                       
    87-5.                
     manodhātu –   
      語根 品詞 語基 意味  
      mano  man as  
      dhātu –    u 界、要素  
    訳文                
     ……〈意界〉。  
                       
                       
                       
    87-6.                
     idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.  
      語根 品詞 語基 意味  
      idaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ’’.    a 種々性  
    訳文                
     比丘たちよ、これが界の種々性といわれます。  
                       
                       
                       
    87-7.                
     ‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānattaṃ? (87-2.)  
    訳文                
     では比丘たちよ、いかに、界の種々性に縁って〈触〉の種々性が生じ、〈触〉の種々性に縁っては界の種々性が生じないのでしょうか。  
                       
                       
                       
    87-8.                
     Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, no cakkhusamphassaṃ paṭicca uppajjati cakkhudhātu…pe…   
      語根 品詞 語基 意味  
      Cakkhu    us  
      dhātuṃ,    u 界、要素  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      samphasso,  saṃ-spṛś a 触、摩触  
      no    不変 ない、否  
      cakkhu    us 依(属)  
      samphassaṃ  saṃ-spṛś a 触、摩触  
      paṭicca  同上  
      uppajjati  同上  
      cakkhu    us  
      dhātu…pe…    u 界、要素  
    訳文                
     比丘たちよ、〈眼界〉に縁って〈眼触〉が生じるのであって、〈眼触〉に縁って〈眼界〉が生じるのではありません……  
                       
                       
                       
    87-9.                
     manodhātuṃ paṭicca uppajjati manosamphasso, no manosamphassaṃ paṭicca uppajjati manodhātu.   
      語根 品詞 語基 意味  
      mano  man as  
      dhātuṃ paṭicca uppajjati manosamphasso, no manosamphassaṃ paṭicca uppajjati manodhātu. (87-8.)  
      mano  man as 依(属)  
    訳文                
     ……〈意界〉に縁って〈意触〉が生じるのであって、〈意触〉に縁って〈意界〉が生じるのではありません。  
                       
                       
                       
    87-10.                
     Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānatta’’nti.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati dhātunānatta’’n (87-2.)  
    訳文                
     比丘たちよ、このように、界の種々性に縁って〈触〉の種々性が生じるのであって、〈触〉の種々性に縁って界の種々性が生じるのではないのです」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system