←前へ   トップへ   次へ→
                       
                       
     2. Phassanānattasuttaṃ  
      語根 品詞 語基 意味  
      Phassa  spṛś  a 依(属) 触、接触  
      nānatta    a 依(属) 種々性  
      suttaṃ  sīv a 経、糸  
    訳文                
     「触種々性経」(『相応部』14-2  
                       
                       
                       
    86-1.                
     86. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    86-2.                
     ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ.   
      語根 品詞 語基 意味  
      ‘‘dhātu    u 依(属) 界、要素  
      nānattaṃ,    a 種々性  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      phassa  spṛś  a 依(属) 触、接触  
      nānattaṃ.    a 種々性  
    訳文                
     「比丘たちよ、界の種々性に縁って〈触〉の種々性が生じます。  
                       
                       
                       
    86-3.                
     Katamañca, bhikkhave, dhātunānattaṃ?   
      語根 品詞 語基 意味  
      ‘‘Katamañ    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ?    a 種々性  
    訳文                
     では比丘たちよ、いかなるものが界の種々性なのでしょうか。  
                       
                       
                       
    86-4.                
     Cakkhudhātu sotadhātu ghānadhātu jivhādhātu kāyadhātu manodhātu –   
      語根 品詞 語基 意味  
      Cakkhu    us  
      dhātu    u 界、要素  
      sota  śru as  
      dhātu    u 界、要素  
      ghāna    a  
      dhātu    u 界、要素  
      jivhā    ā  
      dhātu    u 界、要素  
      kāya    a 身体、集まり  
      dhātu    u 界、要素  
      mano  man as  
      dhātu –    u 界、要素  
    訳文                
     〈眼界〉、〈耳界〉、〈鼻界〉、〈舌界〉、〈身界〉、〈意界〉。  
    メモ                
     ・前経と異なり、十八界中の六根のみが挙げられている。  
                       
                       
                       
    86-5.                
     idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.  
      語根 品詞 語基 意味  
      idaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ’’.    a 種々性  
    訳文                
     比丘たちよ、これが界の種々性といわれます。  
                       
                       
                       
    86-6.                
     ‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ? (86-2.)  
    訳文                
     では比丘たちよ、いかに、界の種々性に縁って〈触〉の種々性が生じるのでしょうか。  
                       
                       
                       
    86-7.                
     Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso.   
      語根 品詞 語基 意味  
      Cakkhu    us  
      dhātuṃ,    u 界、要素  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      samphasso.  saṃ-spṛś a 触、摩触  
    訳文                
     比丘たちよ、〈眼界〉に縁って〈眼触〉が生じます。  
                       
                       
                       
    86-8.                
     Sotadhātuṃ paṭicca…   
      語根 品詞 語基 意味  
      Sota  śru as  
      dhātuṃ paṭicca… (86-7.)  
    訳文                
     〈耳界〉に縁って……  
                       
                       
                       
    86-9.                
     ghānadhātuṃ paṭicca …   
      語根 品詞 語基 意味  
      ghāna    a  
      dhātuṃ paṭicca… (86-7.)  
    訳文                
     〈鼻界〉に縁って……  
                       
                       
                       
    86-10.                
     jivhādhātuṃ paṭicca…   
      語根 品詞 語基 意味  
      jivhā    ā  
      dhātuṃ paṭicca… (86-5.)  
    訳文                
     〈舌界〉に縁って……  
                       
                       
                       
    86-11.                
     kāyadhātuṃ paṭicca…   
      語根 品詞 語基 意味  
      kāya    a 身体、集まり  
      dhātuṃ paṭicca… (86-5.)  
    訳文                
     〈身界〉に縁って……  
                       
                       
                       
    86-12.                
     manodhātuṃ paṭicca uppajjati manosamphasso.   
      語根 品詞 語基 意味  
      mano  man as  
      dhātuṃ paṭicca uppajjati manosamphasso. (86-5.)  
      mano  man as 依(属)  
    訳文                
     〈意界〉に縁って〈意触〉が生じます。  
                       
                       
                       
    86-13.                
     Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānatta’’nti.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānatta’’n (86-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、このように、界の種々性に縁って〈触〉の種々性が生じるのです」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system