←前へ   トップへ   次へ→
                       
                       
     4. Vedanānānattasuttaṃ  
      語根 品詞 語基 意味  
      Vedanā  vid ā 依(属) 受、感受、苦痛  
      nānatta    a 依(属) 種々性  
      suttaṃ  sīv a 経、糸  
    訳文                
     「受種々性経」(『相応部』14-4  
                       
                       
                       
    88-1.                
     88. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    88-2.                
     ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ.   
      語根 品詞 語基 意味  
      ‘‘dhātu    u 依(属) 界、要素  
      nānattaṃ,    a 種々性  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      phassa  spṛś  a 依(属) 触、接触  
      nānattaṃ,    a 種々性  
      phassa  spṛś  a 依(属) 触、接触  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      vedanā  vid ā 依(属) 受、感受、苦痛  
      nānattaṃ.    a 種々性  
    訳文                
     「比丘たちよ、界の種々性に縁って〈触〉の種々性が生じ、〈触〉の種々性に縁って〈受〉の種々性が生じます。  
                       
                       
                       
    88-3.                
     Katamañca, bhikkhave, dhātunānattaṃ?   
      語根 品詞 語基 意味  
      ‘‘Katamañ    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ?    a 種々性  
    訳文                
     では比丘たちよ、いかなるものが界の種々性なのでしょうか。  
                       
                       
                       
    88-4.                
     Cakkhudhātu …pe…   
      語根 品詞 語基 意味  
      Cakkhu    us  
      dhātu…pe…    u 界、要素  
    訳文                
     〈眼界〉……  
                       
                       
                       
    88-5.                
     manodhātu –   
      語根 品詞 語基 意味  
      mano  man as  
      dhātu –    u 界、要素  
    訳文                
     ……〈意界〉。  
                       
                       
                       
    88-6.                
     idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.  
      語根 品詞 語基 意味  
      idaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ’’.    a 種々性  
    訳文                
     比丘たちよ、これが界の種々性といわれます。  
                       
                       
                       
    88-7.                
     ‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānattaṃ? (88-2.)  
    訳文                
     では比丘たちよ、いかに、界の種々性に縁って〈触〉の種々性が生じ、〈触〉の種々性に縁って〈受〉の種々性が生じるのでしょうか。  
                       
                       
                       
    88-8.                
     Cakkhudhātuṃ, bhikkhave, paṭicca uppajjati cakkhusamphasso, cakkhusamphassaṃ paṭicca uppajjati cakkhusamphassajā vedanā…pe…   
      語根 品詞 語基 意味  
      Cakkhu    us  
      dhātuṃ,    u 界、要素  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      samphasso,  saṃ-spṛś a 触、摩触  
      cakkhu    us 依(属)  
      samphassaṃ  saṃ-spṛś a 触、摩触  
      paṭicca  同上  
      uppajjati  同上  
      cakkhu    us 依(属)  
      samphassajā  saṃ-spṛś, jan a 触所生の  
      vedanā…pe…  vid ā 受、感受、苦痛  
    訳文                
     比丘たちよ、〈眼界〉に縁って〈眼触〉が生じ、〈眼触〉に縁って〈眼触所生の受〉が生じます……  
                       
                       
                       
    88-9.                
     manodhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā.   
      語根 品詞 語基 意味  
      mano  man as  
      dhātuṃ paṭicca uppajjati manosamphasso, manosamphassaṃ paṭicca uppajjati manosamphassajā vedanā. (88-8.)  
      mano  man as 依(属)  
    訳文                
     ……〈意界〉に縁って〈意触〉が生じ、〈意触〉に縁って〈意触所生の受〉が生じます。  
                       
                       
                       
    88-10.                
     Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti.   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ, phassanānattaṃ paṭicca uppajjati vedanānānatta’’n (88-2.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、このように、界の種々性に縁って〈触〉の種々性が生じ、〈触〉の種々性に縁って〈受〉の種々性が生じるのです」  
                       
                       
                       
     Catutthaṃ.  
      語根 品詞 語基 意味  
      Catutthaṃ.    a 第四の  
    訳文                
     第四〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system