←前へ   トップへ   次へ→
                       
                       
     3. Chandasamādhisuttaṃ  
      語根 品詞 語基 意味  
      Chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
      suttaṃ  sīv a 経、糸  
    訳文                
     「志欲三昧経」(『相応部』51-13  
                       
                       
                       
    825-1.                
     825. ‘‘Chandaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ –   
      語根 品詞 語基 意味  
      ‘‘Chandaṃ    a 欲、意欲、志欲  
      ce,    不変 もし、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      nissāya  ni-śri 依って、依止して、〜のために、近くに  
      labhati  labh 得る  
      語根 品詞 語基 意味  
      samādhiṃ,  saṃ-ā-dhā i 定、三昧、精神集中  
      labhati  同上  
      cittassa  cit a  
      ekaggataṃ –    ā 一境性  
    訳文                
     「比丘たちよ、もし比丘が志欲によって三昧を得、心一境性を得たならば、  
                       
                       
                       
    825-2.                
     ayaṃ vuccati chandasamādhi.   
      語根 品詞 語基 意味  
      ayaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati  vac 受 いわれる  
      語根 品詞 語基 意味  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     それが志欲三昧といわれます。  
                       
                       
                       
    825-3.                
     So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      anuppannānaṃ  an-ud-pad 過分 a 男中 未生の  
      pāpakānaṃ    a 男中 悪しき  
      akusalānaṃ    a 男中 不善の  
      dhammānaṃ  dhṛ a 男中  
      anuppādāya  an-ud-pad a 不生  
      chandaṃ    a 欲、意欲、志欲  
      述語 語根 品詞 活用 人称 意味  
      janeti  jan 使 生む、生ずる  
      vāyamati  vi-ā-yam 努力する、励む  
      語根 品詞 語基 意味  
      vīriyaṃ    a 精進  
      述語 語根 品詞 活用 人称 意味  
      ārabhati  ā-rabh 始める、励む  
      語根 品詞 語基 意味  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      paggaṇhāti  pra-grah さしのべる、策励する  
      padahati.  pra-dhā 努力する、励む、精勤する  
    訳文                
     彼は、いまだ生じざる悪しき不善の諸法の不生起のため、志欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    825-4.                
     Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Uppannānaṃ  ud-pad 過分 a 男中 生起した、発生した  
      pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (825-3.)  
      pahānāya  pra-hā a 捨、断、捨断、捨離  
    訳文                
     すでに生じた悪しき不善の諸法の捨断のため、志欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    825-5.                
     Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (825-3.)  
      kusalānaṃ    a 男中 善の  
      uppādāya  ud-pad a 生起  
    訳文                
     いまだ生じざる善き諸法の生起のため、志欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    825-6.                
     Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (825-4, 5.)  
      ṭhitiyā  sthā i 住、止住、定立  
      asammosāya  a-saṃ-muh a 不妄、不惑乱  
      bhiyyo    不変 さらに多く  
      bhāvāya  bhū a 性質、状態 →増大  
      vepullāya    a 広大、方広  
      bhāvanāya  bhū 使 ā 修習  
      pāripūriyā  pari-pūr ī 完成、円満  
    訳文                
     すでに生じた善き諸法の住立、不惑乱、増大、拡大、修習の完成のため、志欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    825-7.                
     Ime vuccanti ‘padhānasaṅkhārā’ti.   
      語根 品詞 語基 意味  
      Ime    代的 これら  
      述語 語根 品詞 活用 人称 意味  
      vuccanti  vac 受 いわれる  
      語根 品詞 語基 意味  
      ‘padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhārā’  saṃ-kṛ a 行、為作、潜勢力、現象  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     これらが、勤行といわれます。  
                       
                       
                       
    825-8.                
     Iti ayañca chando, ayañca chandasamādhi, ime ca padhānasaṅkhārā –   
      語根 品詞 語基 意味  
      Iti    不変 と、といって、かく、このように、ゆえに  
      ayañ    代的 これ  
      ca    不変 と、また、そして、しかし  
      chando,    a 欲、意欲、志欲  
      ayañ    代的 これ  
      ca    不変 と、また、そして、しかし  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi,  saṃ-ā-dhā i 定、三昧、精神統一  
      ime    代的 これら  
      ca    不変 と、また、そして、しかし  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhārā –  saṃ-kṛ a 行、為作、潜勢力、現象  
    訳文                
     かくのごとくの、この志欲、この志欲三昧、これらの勤行、  
                       
                       
                       
    825-9.                
     ayaṃ vuccati, bhikkhave, ‘chandasamādhippadhānasaṅkhārasamannāgato iddhipādo’’’.  
      語根 品詞 語基 意味  
      ayaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      ‘chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādo’’’.    a 足,麓、詩脚、貨幣の単位 →神足  
    訳文                
     比丘たちよ、これが、志欲三昧勤行具足の神足といわれるのです。  
                       
                       
                       
    825-10.                
     ‘‘Vīriyaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ –   
      語根 品詞 語基 意味  
      ‘‘Vīriyaṃ    a 精進  
      ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ – (825-1.)  
    訳文                
     比丘たちよ、もし比丘が精進によって三昧を得、心一境性を得たならば、  
                       
                       
                       
    825-11.                
     ayaṃ vuccati ‘vīriyasamādhi’.   
      語根 品詞 語基 意味  
      ayaṃ vuccati ‘vīriyasamādhi’. (825-2.)  
      ‘vīriya    a 依(具) 精進  
    訳文                
     それが精進三昧といわれます。  
                       
                       
                       
    825-12.                
     So anuppannānaṃ…pe…   
      語根 品詞 語基 意味  
      So anuppannānaṃ…pe… (825-3.)  
    訳文                
     彼は、いまだ生じざる……  
                       
                       
                       
    825-13.                
     uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (825-6.)  
    訳文                
     ……すでに生じた善き諸法の住立、不惑乱、増大、拡大、修習の完成のため、志欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    825-14.                
     Ime vuccanti ‘padhānasaṅkhārā’ti.   
      語根 品詞 語基 意味  
      Ime vuccanti ‘padhānasaṅkhārā’ti. (825-7.)  
    訳文                
     これらが、勤行といわれます。  
                       
                       
                       
    825-15.                
     Iti idañca vīriyaṃ, ayañca vīriyasamādhi, ime ca padhānasaṅkhārā –   
      語根 品詞 語基 意味  
      Iti idañca vīriyaṃ, ayañca vīriyasamādhi, ime ca padhānasaṅkhārā – (825-8.)  
      idañ    代的 これ  
      vīriyaṃ,    a 精進  
      vīriya    a 依(具) 精進  
    訳文                
     かくのごとくの、この精進、この精進三昧、これらの勤行、  
                       
                       
                       
    825-16.                
     ayaṃ vuccati, bhikkhave, ‘vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’’’.  
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, ‘vīriyasamādhippadhānasaṅkhārasamannāgato iddhipādo’’’. (825-9.)  
      ‘vīriya    a 依(具) 精進  
    訳文                
     比丘たちよ、これが、精進三昧勤行具足の神足といわれるのです。  
                       
                       
                       
    825-17.                
     ‘‘Cittaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ –   
      語根 品詞 語基 意味  
      ‘‘Cittaṃ  cit a  
      ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ – (825-1.)  
    訳文                
     比丘たちよ、もし比丘が心によって三昧を得、心一境性を得たならば、  
                       
                       
                       
    825-18.                
     ayaṃ vuccati ‘cittasamādhi’.   
      語根 品詞 語基 意味  
      ayaṃ vuccati ‘cittasamādhi’. (825-2.)  
      ‘citta  cit a 依(具)  
    訳文                
     それが心三昧といわれます。  
                       
                       
                       
    825-19.                
     So anuppannānaṃ pāpakānaṃ…pe…   
      語根 品詞 語基 意味  
      So anuppannānaṃ pāpakānaṃ…pe…  (825-3.)  
    訳文                
     彼は、いまだ生じざる悪しき……  
                       
                       
                       
    825-20.                
     uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (825-6.)  
    訳文                
     ……すでに生じた善き諸法の住立、不惑乱、増大、拡大、修習の完成のため、志欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    825-21.                
     Ime vuccanti ‘padhānasaṅkhārā’ti.   
      語根 品詞 語基 意味  
      Ime vuccanti ‘padhānasaṅkhārā’ti. (825-7.)  
    訳文                
     これらが、勤行といわれます。  
                       
                       
                       
    825-22.                
     Iti idañca cittaṃ, ayañca cittasamādhi, ime ca padhānasaṅkhārā –   
      語根 品詞 語基 意味  
      Iti idañca cittaṃ, ayañca cittasamādhi, ime ca padhānasaṅkhārā – (825-8.)  
      idañ    代的 これ  
      cittaṃ,  cit a  
      citta  cit a 依(具)  
    訳文                
     かくのごとくの、この心、この心三昧、これらの勤行、  
                       
                       
                       
    825-23.                
     ayaṃ vuccati, bhikkhave, ‘cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’’’.  
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, ‘cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’’’. (825-9.)  
      ‘citta  cit a 依(具)  
    訳文                
     比丘たちよ、これが、心三昧勤行具足の神足といわれるのです。  
                       
                       
                       
    825-24.                
     ‘‘Vīmaṃsaṃ ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ –   
      語根 品詞 語基 意味  
      ‘‘Vīmaṃsaṃ  man ā 観、観慧、思察、審察、思量、思惟  
      ce, bhikkhave, bhikkhu nissāya labhati samādhiṃ, labhati cittassa ekaggataṃ – (825-1.)  
    訳文                
     比丘たちよ、もし比丘が思惟によって三昧を得、心一境性を得たならば、  
                       
                       
                       
    825-25.                
     ayaṃ vuccati ‘vīmaṃsāsamādhi’.   
      語根 品詞 語基 意味  
      ayaṃ vuccati ‘vīmaṃsāsamādhi’. (825-2.)  
      ‘vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
    訳文                
     それが思惟三昧といわれます。  
                       
                       
                       
    825-26.                
     So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati…pe…   
      語根 品詞 語基 意味  
      So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati…pe… (825-3.)  
    訳文                
     彼は、いまだ生じざる悪しき不善の諸法の不生起のため、志欲を生じて努力し、精進に励み、心を策励して精勤します……  
                       
                       
                       
    825-27.                
     uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (825-6.)  
    訳文                
     ……すでに生じた善き諸法の住立、不惑乱、増大、拡大、修習の完成のため、志欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    825-28.                
     Ime vuccanti ‘padhānasaṅkhārā’ti.   
      語根 品詞 語基 意味  
      Ime vuccanti ‘padhānasaṅkhārā’ti. (825-7.)  
    訳文                
     これらが、勤行といわれます。  
                       
                       
                       
    825-29.                
     Iti ayañca vīmaṃsā, ayañca vīmaṃsāsamādhi, ime ca padhānasaṅkhārā –   
      語根 品詞 語基 意味  
      Iti ayañca vīmaṃsā, ayañca vīmaṃsāsamādhi, ime ca padhānasaṅkhārā – (825-8.)  
      ayañ    代的 これ  
      vīmaṃsā,  man ā 観、観慧、思察、審察、思量、思惟  
      vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
    訳文                
     かくのごとくの、この心、この思惟三昧、これらの勤行、  
                       
                       
                       
    825-30.                
     ayaṃ vuccati, bhikkhave, ‘vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’’’ti.   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, ‘vīmaṃsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’’’ (825-9.)  
      ‘vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これが、思惟三昧勤行具足の神足といわれるのです。  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system