←前へ   トップへ   次へ→
                       
                       
     2. Mahapphalasuttaṃ  
      語根 品詞 語基 意味  
      Maha    ant 大きい  
      phala  phal a 依(属) 果、結果、果報  
      suttaṃ  sīv a 経、糸  
    訳文                
     「大果経」(『相応部』51-12  
                       
                       
                       
    824-1.                
     824. ‘‘Cattārome, bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā.   
      語根 品詞 語基 意味  
      ‘‘Cattāro     
      ime,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      iddhi    i 依(属) 神通、神変  
      pādā    a 足,麓、詩脚、貨幣の単位 →神足  
      bhāvitā  bhū 使 過分 a 修習された  
      bahulīkatā  bahulī-kṛ 過分 a 多修された  
      maha    ant 有(持) 大きい  
      phalā  phal a 中→男 結果、果実  
      述語 語根 品詞 活用 人称 意味  
      honti  bhū ある、存在する  
      語根 品詞 語基 意味  
      mahā    ant 有(持) 大きい  
      ānisaṃsā.    a 功徳、利益  
    訳文                
     「比丘たちよ、これら四神足が修習され、多修されたならば、大果あり、大功徳あるものとなります。  
                       
                       
                       
    824-2.                
     Kathaṃ bhāvitā ca, bhikkhave, cattāro iddhipādā kathaṃ bahulīkatā mahapphalā honti mahānisaṃsā?   
      語根 品詞 語基 意味  
      Kathaṃ    不変 いかに、なぜに  
      bhāvitā ca, bhikkhave, cattāro iddhipādā kathaṃ bahulīkatā mahapphalā honti mahānisaṃsā? (824-1.)  
      ca,    不変 と、また、そして、しかし  
    訳文                
     では比丘たちよ、四神足がいかに修習され、いかに多修されたならば、大果あり、大功徳あるものとなるのでしょうか。  
                       
                       
                       
    824-3.                
     Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti –   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgataṃ  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādaṃ    a 足,麓、詩脚、貨幣の単位 →神足  
      述語 語根 品詞 活用 人称 意味  
      bhāveti –  bhū 使 修習する  
    訳文                
     比丘たちよ、ここに比丘は志欲三昧勤行具足の神足を修習します。  
                       
                       
                       
    824-4.                
     ‘iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati’.   
      語根 品詞 語基 意味  
      ‘iti    不変 と、といって、かく、このように、ゆえに  
      me    代的  
      chando    a 欲、意欲、志欲  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      atilīno  ati-lī 過分 a きわめて退縮した、きわめて下劣の  
      述語 語根 品詞 活用 人称 意味  
      bhavissati,  bhū ある、なる  
      語根 品詞 語基 意味  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      atippaggahito  ati-pra-grah 過分 a 過度にさしのべられた、過度に策励された  
      bhavissati,  同上  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      ajjhattaṃ    a 副対 内に  
      saṃkhitto  saṃ-kṣip 過分 a 簡略の、昏昧の、収了の、統一した  
      bhavissati,  同上  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      bahiddhā    不変 外に、外部に  
      vikkhitto  vi-kṣip 過分 a 散乱した、混乱した  
      bhavissati’.  同上  
    訳文                
     『かくのごとくの私の志欲は、退縮しすぎず、策励されすぎず、内に昏昧なく、外に散乱ないものとなるであろう』〔と〕。  
                       
                       
                       
    824-5.                
     Pacchāpuresaññī ca viharati –   
      語根 品詞 語基 意味  
      Pacchā    不変 後に、背後に、西方に  
      pure    不変 前、過去  
      saññī  saṃ-jñā in 有想の  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      viharati –  vi-hṛ 住する  
    訳文                
     かれは後前想ある者として住します。  
                       
                       
                       
    824-6.                
     yathā pure tathā pacchā, yathā pacchā tathā pure;   
      語根 品詞 語基 意味  
      yathā    不変 〜のごとくに、〜のように  
      pure    不変 前、過去  
      tathā    不変 かく、その如く  
      pacchā,    不変 後に、背後に、西方に  
      yathā    不変 〜のごとくに、〜のように  
      pacchā    不変 後に、背後に、西方に  
      tathā    不変 かく、その如く  
      pure;    不変 前、過去  
    訳文                
     後ろが前のごとく、前が後ろのごとく、  
                       
                       
                       
    824-7.                
     yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;   
      語根 品詞 語基 意味  
      yathā    不変 〜のごとくに、〜のように  
      adho    不変 下に  
      tathā    不変 かく、その如く  
      uddhaṃ,    不変 上に、高く、後に  
      yathā    不変 〜のごとくに、〜のように  
      uddhaṃ    不変 上に、高く、後に  
      tathā    不変 かく、その如く  
      adho;    不変 下に  
    訳文                
     上が下のごとく、下が上のごとく、  
                       
                       
                       
    824-8.                
     yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.   
      語根 品詞 語基 意味  
      yathā    不変 〜のごとくに、〜のように  
      divā    不変 日中に  
      tathā    不変 かく、その如く  
      rattiṃ,    i 副対  
      yathā    不変 〜のごとくに、〜のように  
      rattiṃ    i 副対  
      tathā    不変 かく、その如く  
      divā.    不変 日中に  
    訳文                
     夜に昼のごとく、昼に夜のごとく。  
                       
                       
                       
    824-9.                
     Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.  
      語根 品詞 語基 意味  
      Iti    不変 と、といって、かく、このように、ゆえに  
      vivaṭena  vi-vṛ 過分 a 開いた、覆いの無い  
      cetasā  cit as  
      apariyonaddhena  a-pari-ava-nah 過分 a 覆われない、包まれない  
      sappabhāsaṃ  sa-pra-bhās a 光輝ある  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      bhāveti.  bhū 使 修習する  
    訳文                
     そのように開かれた、覆われない心想によって、光輝ある心を修習します。  
                       
                       
                       
    824-10.                
     ‘‘Vīriyasamādhi…pe…   
      語根 品詞 語基 意味  
      ‘‘Vīriya    a 依(具) 精進  
      samādhi…pe…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     精進三昧……  
                       
                       
                       
    824-11.                
     cittasamādhi…pe…   
      語根 品詞 語基 意味  
      citta  cit a 依(具)  
      samādhi…pe…  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     心三昧……  
                       
                       
                       
    824-12.                
     vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti –   
      語根 品詞 語基 意味  
      vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
      samādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – (824-3.)  
    訳文                
     思惟三昧勤行具足の神足を修習します。  
                       
                       
                       
    824-13.                
     ‘iti me vīmaṃsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṃ saṃkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati’.   
      語根 品詞 語基 意味  
      ‘iti me vīmaṃsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṃ saṃkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati’. (824-4.)  
      vīmaṃsā    a 観、観慧、思察、審察、思量、思惟  
      atilīnā  ati-lī 過分 a きわめて退縮した、きわめて下劣の  
      atippaggahitā  ati-pra-grah 過分 a 過度にさしのべられた、過度に策励された  
      saṃkhittā  saṃ-kṣip 過分 a 簡略の、昏昧の、収了の  
      vikkhittā  vi-kṣip 過分 a 散乱した、混乱した  
    訳文                
     『かくのごとくの私の思惟は、退縮しすぎず、策励されすぎず、内に昏昧なく、外に散乱ないものとなるであろう』〔と〕。  
                       
                       
                       
    824-14.                
     Pacchāpuresaññī ca viharati –   
      語根 品詞 語基 意味  
      Pacchāpuresaññī ca viharati – (824-5.)  
    訳文                
     かれは後前想ある者として住します。  
                       
                       
                       
    824-15.                
     yathā pure tathā pacchā, yathā pacchā tathā pure;   
      語根 品詞 語基 意味  
      yathā pure tathā pacchā, yathā pacchā tathā pure; (824-6.)  
    訳文                
     後ろが前のごとく、前が後ろのごとく、  
                       
                       
                       
    824-16.                
     yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;   
      語根 品詞 語基 意味  
      yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; (824-7.)  
    訳文                
     上が下のごとく、下が上のごとく、  
                       
                       
                       
    824-17.                
     yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.   
      語根 品詞 語基 意味  
      yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. (824-8.)  
    訳文                
     夜に昼のごとく、昼に夜のごとく。  
                       
                       
                       
    824-18.                
     Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.   
      語根 品詞 語基 意味  
      Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. (824-9.)  
    訳文                
     そのように開かれた、覆われない心想によって、光輝ある心を修習します。  
                       
                       
                       
    824-19.                
     Evaṃ bhāvitā kho, bhikkhave, cattāro iddhipādā evaṃ bahulīkatā mahapphalā honti mahānisaṃsā.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      bhāvitā kho, bhikkhave, cattāro iddhipādā evaṃ bahulīkatā mahapphalā honti mahānisaṃsā. (824-2.)  
      kho,    不変 じつに、たしかに  
    訳文                
     比丘たちよ、四神足がこのように修習され、このように多修されたならば、大果あり、大功徳あるものとなるのです。  
                       
                       
                       
    824-20.                
     ‘‘Evaṃ bhāvitesu kho, bhikkhave, bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu anekavihitaṃ iddhividhaṃ paccanubhoti –   
      語根 品詞 語基 意味  
      ‘‘Evaṃ    不変 このように、かくの如き  
      bhāvitesu  bhū 使 過分 a 処絶 修習された  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      catūsu    処絶  
      iddhi    i 依(属) 神通、神変  
      pādesu    a 処絶 足,麓、詩脚、貨幣の単位 →神足  
      evaṃ    不変 このように、かくの如き  
      bahulīkatesu  kṛ 過分 a 処絶 多作された  
      aneka   代的 一つならぬ、多数の  
      vihitaṃ  vi-dhā 過分 a 置かれた、整えられた、整備された →種々の  
      iddhi   i 有(属) 神通、神変  
      vidhaṃ    ā 種類 →種々の神変  
      述語 語根 品詞 活用 人称 意味  
      paccanubhoti –  prati-anu-bhū 経験する、受ける、理解する  
    訳文                
     比丘たちよ、比丘は、四神足がそのように修習され、そのように多修されると、多種の、種々なる神変を体験します。  
                       
                       
                       
    824-21.                
     ekopi hutvā bahudhā hoti…pe…   
      語根 品詞 語基 意味  
      eko   代的 一、ある  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      hutvā  bhū ある、存在する  
      語根 品詞 語基 意味  
      bahudhā    不変 種々に、多様に  
      述語 語根 品詞 活用 人称 意味  
      hoti…pe…  bhū ある、存在する  
    訳文                
     一人であって多数となり……  
                       
                       
                       
    824-22.                
     yāva brahmalokāpi kāyena vasaṃ vatteti…pe….  
      語根 品詞 語基 意味  
      yāva    不変 〜だけ、〜まで、〜の限り  
      brahma   名形 an(特) 依(属) 梵天の  
      lokā   a 世界  
      pi    不変 〜もまた、けれども、たとえ  
      kāyena    a 身、身体  
      vasaṃ    a 男中 力、意志、権力、影響、自在  
      述語 語根 品詞 活用 人称 意味  
      vatteti…pe…. vṛt 使 転起させる、生かせる、行使する、遂行する  
    訳文                
     ……また、梵天の諸世界にいたるまで、身体を伴って〔到達し〕、自在力を行使します……  
                       
                       
                       
    824-23.                
     ‘‘Evaṃ bhāvitesu kho, bhikkhave, bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti.   
      語根 品詞 語基 意味  
      ‘‘Evaṃ    不変 このように、かくの如き  
      bhāvitesu  bhū 使 過分 a 処絶 修習された  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      catūsu    処絶  
      iddhi    i 依(属) 神通、神変  
      pādesu    a 処絶 足,麓、詩脚、貨幣の単位 →神足  
      evaṃ    不変 このように、かくの如き  
      bahulīkatesu,  kṛ 過分 a 処絶 多作された  
      āsavānaṃ  ā-sru a  
      khayā  kṣi a 尽、滅尽  
      anāsavaṃ  an-ā-sru a 漏なき  
      ceto  cit as 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      paññā  pra-jñā ā 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法、教法、真理、正義、もの →現法、現世  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharatī’’  vi-hṛ 住する  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、比丘は、四神足がそのように修習され、そのように多修されると、漏の滅尽により、漏なき心解脱、慧解脱を現世で自ら知り、悟り、成就し、住します」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system