←前へ   トップへ   次へ→
                       
                       
     2. Pāsādakampanavaggo  
      語根 品詞 語基 意味  
      Pāsāda  pra-ā-sad a 依(属) 高殿、楼閣  
      kampana  kamp a 依(属) 動揺、振動、地震  
      vaggo    a 章、品  
    訳文                
     「講堂震動品」  
                       
                       
                       
     1. Pubbasuttaṃ  
      語根 品詞 語基 意味  
      Pubba    代的 依(属) 前の、先の、昔の、東の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「以前経」(『相応部』51-11  
                       
                       
                       
    823-1.                
     823. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    823-2.                
     ‘‘Pubbeva me, bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi –   
      語根 品詞 語基 意味  
      ‘‘Pubbe    不変 前に、以前に  
      eva    不変 まさに、のみ、じつに  
      me,    代的 属絶  
      bhikkhave,  bhikṣ u 比丘  
      sambodhā  saṃ-budh a 正覚、等覚  
      anabhisambuddhassa  an-abhi-saṃ-budh 過分 a 属絶 未だ現等覚せざる  
      bodhisattassa  budh a 属絶 菩薩  
      eva    不変 まさに、のみ、じつに  
      sato  as 現分 ant 属絶 ある、なる  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     「比丘たちよ、私が、等覚以前、現等覚せざる菩薩であったとき、この〔思い〕がおこりました。  
                       
                       
                       
    823-3.                
     ‘ko nu kho hetu, ko paccayo iddhipādabhāvanāyā’ti?   
      語根 品詞 語基 意味  
      ‘ko    代的 何、誰  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho    不変 じつに、たしかに  
      hetu,  hi u 因、原因(属格に副対で「〜のゆえに」)  
      ko    代的 何、誰  
      paccayo  prati-i a 縁、資具  
      iddhi    i 依(属) 神通、神変  
      pāda    a 依(属) 足,麓、詩脚、貨幣の単位 →神足  
      bhāvanāyā’  bhū 使 ā 修習  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『いったい、神足の修習にとって、何が因なのであり、何が縁なのであろうか』と。  
                       
                       
                       
    823-4.                
     Tassa mayhaṃ, bhikkhave, etadahosi –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      mayhaṃ,    代的  
      bhikkhave,  bhikṣ u 比丘  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      ahosi –  bhū ある、なる  
    訳文                
     比丘たちよ、その私に、この〔思い〕が起こりました。  
                       
                       
                       
    823-5.                
     ‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti –   
      語根 品詞 語基 意味  
      ‘idha    不変 ここに、この世で、いま、さて  
      bhikkhu  bhikṣ u 比丘  
      chanda    a 依(具) 欲、志欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
      padhāna  pra-dhā a 依(具) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行、為作、潜勢力、現象  
      samannāgataṃ  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādaṃ    a 足,麓、詩脚、貨幣の単位 →神足  
      述語 語根 品詞 活用 人称 意味  
      bhāveti –  bhū 使 修習する  
    訳文                
     『ここに比丘は志欲三昧勤行具足の神足を修習する。  
                       
                       
                       
    823-6.                
     iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati.   
      語根 品詞 語基 意味  
      iti    不変 と、といって、かく、このように、ゆえに  
      me    代的  
      chando    a 欲、意欲、志欲  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      atilīno  ati-lī 過分 a きわめて退縮した、きわめて下劣の  
      述語 語根 品詞 活用 人称 意味  
      bhavissati,  bhū ある、なる  
      語根 品詞 語基 意味  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      atippaggahito  ati-pra-grah 過分 a 過度にさしのべられた、過度に策励された  
      bhavissati,  同上  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      ajjhattaṃ    a 副対 内に  
      saṃkhitto  saṃ-kṣip 過分 a 簡略の、昏昧の、収了の、統一した  
      bhavissati,  同上  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      bahiddhā    不変 外に、外部に  
      vikkhitto  vi-kṣip 過分 a 散乱した、混乱した  
      bhavissati.  同上  
    訳文                
     かくのごとくの私の志欲は、退縮しすぎず、策励されすぎず、内に昏昧なく、外に散乱ないものとなるであろう〔と〕。  
    メモ                
     ・saṃkhittaは本相応第20経「分別経」で、惛眠と倶行・相応するものとされているため「昏昧」とした。  
                       
                       
                       
    823-7.                
     Pacchāpuresaññī ca viharati –   
      語根 品詞 語基 意味  
      Pacchā    不変 後に、背後に、西方に  
      pure    不変 前、過去  
      saññī  saṃ-jñā in 有想の  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      viharati –  vi-hṛ 住する  
    訳文                
     かれは後前想ある者として住する。  
    メモ                
     ・以下についても上記「分別経」に若干の記載があるが、十分に説明されているとは言い難い。  
                       
                       
                       
    823-8.                
     yathā pure tathā pacchā, yathā pacchā tathā pure;   
      語根 品詞 語基 意味  
      yathā    不変 〜のごとくに、〜のように  
      pure    不変 前、過去  
      tathā    不変 かく、その如く  
      pacchā,    不変 後に、背後に、西方に  
      yathā    不変 〜のごとくに、〜のように  
      pacchā    不変 後に、背後に、西方に  
      tathā    不変 かく、その如く  
      pure;    不変 前、過去  
    訳文                
     後ろが前のごとく、前が後ろのごとく、  
                       
                       
                       
    823-9.                
     yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;   
      語根 品詞 語基 意味  
      yathā    不変 〜のごとくに、〜のように  
      adho    不変 下に  
      tathā    不変 かく、その如く  
      uddhaṃ,    不変 上に、高く、後に  
      yathā    不変 〜のごとくに、〜のように  
      uddhaṃ    不変 上に、高く、後に  
      tathā    不変 かく、その如く  
      adho;    不変 下に  
    訳文                
     上が下のごとく、下が上のごとく、  
                       
                       
                       
    823-10.                
     yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.   
      語根 品詞 語基 意味  
      yathā    不変 〜のごとくに、〜のように  
      divā    不変 日中に  
      tathā    不変 かく、その如く  
      rattiṃ,    i 副対  
      yathā    不変 〜のごとくに、〜のように  
      rattiṃ    i 副対  
      tathā    不変 かく、その如く  
      divā.    不変 日中に  
    訳文                
     夜に昼のごとく、昼に夜のごとく。  
                       
                       
                       
    823-11.                
     Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti’’’.  
      語根 品詞 語基 意味  
      Iti    不変 と、といって、かく、このように、ゆえに  
      vivaṭena  vi-vṛ 過分 a 開いた、覆いの無い  
      cetasā  cit as  
      apariyonaddhena  a-pari-ava-nah 過分 a 覆われない、包まれない  
      sappabhāsaṃ  sa-pra-bhās a 光輝ある  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      bhāveti’’’.  bhū 使 修習する  
    訳文                
     そのように開かれた、覆われない心想によって、光輝ある心を修習する。  
                       
                       
                       
    823-12.                
     ‘‘Vīriyasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti –   
      語根 品詞 語基 意味  
      ‘‘Vīriya    a 依(具) 精進  
      samādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – (823-5.)  
    訳文                
     精進三昧勤行具足の神足を修習する。  
                       
                       
                       
    823-13.                
     iti me vīriyaṃ na ca atilīnaṃ bhavissati, na ca atippaggahitaṃ bhavissati, na ca ajjhattaṃ saṃkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati.   
      語根 品詞 語基 意味  
      iti me vīriyaṃ na ca atilīnaṃ bhavissati, na ca atippaggahitaṃ bhavissati, na ca ajjhattaṃ saṃkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati. (823-6.)  
      vīriyaṃ    a 精進  
      atilīnaṃ  ati-lī 過分 a きわめて退縮した、きわめて下劣の  
      atippaggahitaṃ  ati-pra-grah 過分 a 過度にさしのべられた、過度に策励された  
      saṃkhittaṃ  saṃ-kṣip 過分 a 簡略の、昏昧の、収了の  
      vikkhittaṃ  vi-kṣip 過分 a 散乱した、混乱した  
    訳文                
     かくのごとくの私の精進は、退縮しすぎず、策励されすぎず、内に昏昧なく、外に散乱ないものとなるであろう〔と〕。  
                       
                       
                       
    823-14.                
     Pacchāpuresaññī ca viharati –   
      語根 品詞 語基 意味  
      Pacchāpuresaññī ca viharati – (823-7.)  
    訳文                
     かれは後前想ある者として住する。  
                       
                       
                       
    823-15.                
     yathā pure tathā pacchā, yathā pacchā tathā pure;   
      語根 品詞 語基 意味  
      yathā pure tathā pacchā, yathā pacchā tathā pure; (823-8.)  
    訳文                
     後ろが前のごとく、前が後ろのごとく、  
                       
                       
                       
    823-16.                
     yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;   
      語根 品詞 語基 意味  
      yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; (823-9.)  
    訳文                
     上が下のごとく、下が上のごとく、  
                       
                       
                       
    823-17.                
     yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.   
      語根 品詞 語基 意味  
      yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. (823-10.)  
    訳文                
     夜に昼のごとく、昼に夜のごとく。  
                       
                       
                       
    823-18.                
     Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.  
      語根 品詞 語基 意味  
      Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. (823-11.)  
    訳文                
     そのように開かれた、覆われない心想によって、光輝ある心を修習する。  
                       
                       
                       
    823-19.                
     ‘‘Cittasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti –   
      語根 品詞 語基 意味  
      ‘‘Citta  cit a 依(具)  
      samādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – (823-5.)  
    訳文                
     心三昧勤行具足の神足を修習する。  
                       
                       
                       
    823-20.                
     iti me cittaṃ na ca atilīnaṃ bhavissati, na ca atippaggahitaṃ bhavissati, na ca ajjhattaṃ saṃkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati.   
      語根 品詞 語基 意味  
      iti me cittaṃ na ca atilīnaṃ bhavissati, na ca atippaggahitaṃ bhavissati, na ca ajjhattaṃ saṃkhittaṃ bhavissati, na ca bahiddhā vikkhittaṃ bhavissati. (823-13.)  
      cittaṃ  cit a  
    訳文                
     かくのごとくの私の心は、退縮しすぎず、策励されすぎず、内に昏昧なく、外に散乱ないものとなるであろう〔と〕。  
                       
                       
                       
    823-21.                
     Pacchāpuresaññī ca viharati –   
      語根 品詞 語基 意味  
      Pacchāpuresaññī ca viharati – (823-7.)  
    訳文                
     かれは後前想ある者として住する。  
                       
                       
                       
    823-22.                
     yathā pure tathā pacchā, yathā pacchā tathā pure;   
      語根 品詞 語基 意味  
      yathā pure tathā pacchā, yathā pacchā tathā pure; (823-8.)  
    訳文                
     後ろが前のごとく、前が後ろのごとく、  
                       
                       
                       
    823-23.                
     yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;   
      語根 品詞 語基 意味  
      yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; (823-9.)  
    訳文                
     上が下のごとく、下が上のごとく、  
                       
                       
                       
    823-24.                
     yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.   
      語根 品詞 語基 意味  
      yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. (823-10.)  
    訳文                
     夜に昼のごとく、昼に夜のごとく。  
                       
                       
                       
    823-25.                
     Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.  
      語根 品詞 語基 意味  
      Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. (823-11.)  
    訳文                
     そのように開かれた、覆われない心想によって、光輝ある心を修習する。  
                       
                       
                       
    823-26.                
     ‘‘Vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti –   
      語根 品詞 語基 意味  
      ‘‘Vīmaṃsā  man ā 依(具) 観、観慧、思察、審察、思量、思惟  
      samādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – (823-5.)  
    訳文                
     思惟三昧勤行具足の神足を修習する。  
                       
                       
                       
    823-27.                
     iti me vīmaṃsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṃ saṃkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati.   
      語根 品詞 語基 意味  
      iti me vīmaṃsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṃ saṃkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati. (823-6.)  
      vīmaṃsā    a 観、観慧、思察、審察、思量、思惟  
      atilīnā  ati-lī 過分 a きわめて退縮した、きわめて下劣の  
      atippaggahitā  ati-pra-grah 過分 a 過度にさしのべられた、過度に策励された  
      saṃkhittā  saṃ-kṣip 過分 a 簡略の、昏昧の、収了の  
      vikkhittā  vi-kṣip 過分 a 散乱した、混乱した  
    訳文                
     かくのごとくの私の思惟は、退縮しすぎず、策励されすぎず、内に昏昧なく、外に散乱ないものとなるであろう〔と〕。  
                       
                       
                       
    823-28.                
     Pacchāpuresaññī ca viharati –   
      語根 品詞 語基 意味  
      Pacchāpuresaññī ca viharati – (823-7.)  
    訳文                
     かれは後前想ある者として住する。  
                       
                       
                       
    823-29.                
     yathā pure tathā pacchā, yathā pacchā tathā pure;   
      語根 品詞 語基 意味  
      yathā pure tathā pacchā, yathā pacchā tathā pure; (823-8.)  
    訳文                
     後ろが前のごとく、前が後ろのごとく、  
                       
                       
                       
    823-30.                
     yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;   
      語根 品詞 語基 意味  
      yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; (823-9.)  
    訳文                
     上が下のごとく、下が上のごとく、  
                       
                       
                       
    823-31.                
     yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.   
      語根 品詞 語基 意味  
      yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. (823-10.)  
    訳文                
     夜に昼のごとく、昼に夜のごとく。  
                       
                       
                       
    823-32.                
     Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.  
      語根 品詞 語基 意味  
      Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. (823-11.)  
    訳文                
     そのように開かれた、覆われない心想によって、光輝ある心を修習する。  
                       
                       
                       
    823-33.                
     ‘‘Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, anekavihitaṃ iddhividhaṃ paccanubhoti –   
      語根 品詞 語基 意味  
      ‘‘Evaṃ    不変 このように、かくの如き  
      bhāvitesu  bhū 使 過分 a 処絶 修習された  
      kho,    不変 じつに、たしかに  
      bhikkhu,  bhikṣ u 比丘  
      catūsu    処絶  
      iddhi    i 依(属) 神通、神変  
      pādesu    a 処絶 足,麓、詩脚、貨幣の単位 →神足  
      evaṃ    不変 このように、かくの如き  
      bahulīkatesu,  kṛ 過分 a 処絶 多作された  
      aneka   代的 一つならぬ、多数の  
      vihitaṃ  vi-dhā 過分 a 置かれた、整えられた、整備された →種々の  
      iddhi   i 有(属) 神通、神変  
      vidhaṃ    ā 種類 →種々の神変  
      述語 語根 品詞 活用 人称 意味  
      paccanubhoti –  prati-anu-bhū 経験する、受ける、理解する  
    訳文                
     比丘は、四神足がそのように修習され、そのように多修されると、多種の、種々なる神変を体験する。  
                       
                       
                       
    823-34.                
     ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti;   
      語根 品詞 語基 意味  
      eko   代的 一、ある  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      hutvā  bhū ある、存在する  
      語根 品詞 語基 意味  
      bahudhā    不変 種々に、多様に  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      bahudhā   不変 種々に、多様に  
      pi    不変 〜もまた、けれども、たとえ  
      hutvā  同上  
      eko    代的 一、ある  
      hoti;  同上  
    訳文                
     一人であって多数となり、また多数であって一人となる。  
                       
                       
                       
    823-35.                
     āvibhāvaṃ, tirobhāvaṃ;   
      語根 品詞 語基 意味  
      āvi    i 有(持) 明らか、明顕、あらわ  
      bhāvaṃ, bhū a 副対 状態、性質  
      tiro   不変 超えて、横切って、外に  
      bhāvaṃ;  bhū a 副対 状態、性質 →実在を超えること、隠身の力  
    訳文                
     現れては消え、  
                       
                       
                       
    823-36.                
     tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati, seyyathāpi ākāse;   
      語根 品詞 語基 意味  
      tiro   不変 超えて、横切って、外に  
      kuṭṭaṃ    a 壁、塀  
      tiro   不変 超えて、横切って、外に  
      pākāraṃ    a 城壁、垣  
      tiro   不変 超えて、横切って、外に  
      pabbataṃ    a  
      asajjamāno  a-sañj 受 現分 a 執着なき、着せず  
      述語 語根 品詞 活用 人称 意味  
      gacchati,  gam 行く  
      語根 品詞 語基 意味  
      seyyathā   不変 たとえば、その如き  
      pi    不変 〜もまた、けれども、たとえ  
      ākāse;    a 空、虚空  
    訳文                
     塀を越え、城壁を越え、山を越えて、虚空におけるがごとく、妨げられることなく行く。  
                       
                       
                       
    823-37.                
     pathaviyāpi ummujjanimujjaṃ karoti, seyyathāpi udake;   
      語根 品詞 語基 意味  
      pathaviyā   ī  
      pi    不変 〜もまた、けれども、たとえ  
      ummujja   ā 浮揚  
      nimujjaṃ    ā 沈潜  
      述語 語根 品詞 活用 人称 意味  
      karoti,  kṛ なす、つくる  
      語根 品詞 語基 意味  
      seyyathā   不変 たとえば、その如き  
      pi    不変 〜もまた、けれども、たとえ  
      udake;    a  
    訳文                
     また、地にあって、水におけるが如く、浮いたり潜ったりする。  
                       
                       
                       
    823-38.                
     udakepi abhijjamāne [abhijjamāno (sī. pī. ka.)] gacchati, seyyathāpi pathaviyaṃ;   
      語根 品詞 語基 意味  
      udake   a  
      pi    不変 〜もまた、けれども、たとえ  
      abhijjamāne a-bhid 受 現分 a 沈まない、破壊されない  
      述語 語根 品詞 活用 人称 意味  
      gacchati,  gam 行く  
      語根 品詞 語基 意味  
      seyyathā   不変 たとえば、その如き  
      pi    不変 〜もまた、けれども、たとえ  
      pathaviyaṃ;    ī  
    訳文                
     また、あたかも地における如く、破壊されない水のうえを行く。  
                       
                       
                       
    823-39.                
     ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo;   
      語根 品詞 語基 意味  
      ākāse   a 空、虚空  
      pi    不変 〜もまた、けれども、たとえ  
      pallaṅkena    a 椅子、寝台、かご、跏趺  
      述語 語根 品詞 活用 人称 意味  
      kamati,  kram 歩む、進む  
      語根 品詞 語基 意味  
      seyyathā   不変 たとえば、その如き  
      pi    不変 〜もまた、けれども、たとえ  
      pakkhī    名形 in 翼ある、鳥  
      sakuṇo;    a  
    訳文                
     また、虚空にあって、翼ある鳥の如く、結跏趺坐して進む。  
                       
                       
                       
    823-40.                
     imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasati [parāmasati (sī. syā. kaṃ.)] parimajjati;   
      語根 品詞 語基 意味  
      ime   代的 これら  
      pi    不変 〜もまた、けれども、たとえ  
      candima   as, ā 男女  
      sūriye    a 太陽  
      evaṃ   不変 このように、かくの如き  
      mahā   ant 有(持) 大きい、偉大な  
      iddhike    a 男中 神変  
      evaṃ   不変 このように、かくの如き  
      mahā   ant 有(持) 大きい、偉大な  
      anubhāve  anu-bhū a 威力  
      pāṇinā    i  
      述語 語根 品詞 活用 人称 意味  
      parimasati  pari-mṛś 摩触する、執着する  
      parimajjati;  pari-mṛj 触れる、こする、磨く  
    訳文                
     また、かくも大神変あり、かくも大威力あるこれらの月と太陽を、手で触れ、撫でる。  
                       
                       
                       
    823-41.                
     yāva brahmalokāpi kāyena vasaṃ vatteti.  
      語根 品詞 語基 意味  
      yāva    不変 〜だけ、〜まで、〜の限り  
      brahma   名形 an(特) 依(属) 梵天の  
      lokā   a 世界  
      pi    不変 〜もまた、けれども、たとえ  
      kāyena    a 身、身体  
      vasaṃ    a 男中 力、意志、権力、影響、自在  
      述語 語根 品詞 活用 人称 意味  
      vatteti. vṛt 使 転起させる、生かせる、行使する、遂行する  
    訳文                
     また、梵天の諸世界にいたるまで、身体を伴って〔到達し〕、自在力を行使する。  
                       
                       
                       
    823-42.                
     ‘‘Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti –   
      語根 品詞 語基 意味  
      ‘‘Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu (823-33.)  
      dibbāya    a 天の  
      sota śru as 依(属)  
      dhātuyā    u 界、要素  
      visuddhāya  vi-śudh 過分 a 清い、清浄の  
      atikkanta ati-kram 過分 a 超えた、過ぎた  
      mānusikāya    a 人の  
      ubho    両方の  
      sadde    a 声、音  
      述語 語根 品詞 活用 人称 意味  
      suṇāti –  śru 聞く  
    訳文                
     比丘は、四神足がそのように修習され、そのように多修されると、清浄で人間を超えた天の耳界によって両方の声を聞く。  
                       
                       
                       
    823-43.                
     dibbe ca mānuse ca, dūre santike cāti.  
      語根 品詞 語基 意味  
      dibbe    a 天の  
      ca    不変 と、また、そして、しかし  
      mānuse    名形 a 男中 人の  
      ca,    不変 と、また、そして、しかし  
      dūre    a 男中 遠い  
      santike    a 付近、面前  
          不変 と、また、そして、しかし  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     遠近における神と人の〔声を〕。  
                       
                       
                       
    823-44.                
     ‘‘Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānāti.   
      語根 品詞 語基 意味  
      ‘‘Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, (823-33.)  
      para   代的  
      sattānaṃ    a 有情、衆生  
      para   代的  
      puggalānaṃ    a 人、人我  
      cetasā  cit as  
      ceto  cit as  
      述語 語根 品詞 活用 人称 意味  
      paricca  pari-i 熟知する  
      pajānāti.  pra-jñā 知る、了知する  
    訳文                
     比丘は、四神足がそのように修習され、そのように多修されると、心によって、他の有情たち、他の人々の心を熟知し、了知する。  
                       
                       
                       
    823-45.                
     Sarāgaṃ vā cittaṃ ‘sarāgaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      Sarāgaṃ  sa-raj a 有貪の  
          不変 あるいは  
      cittaṃ  cit a  
      ‘sarāgaṃ    a 有貪の  
      citta’n cit a  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      pajānāti;  pra-jñā 知る、了知する  
    訳文                
     有貪の心を有貪の心だと知り、  
                       
                       
                       
    823-46.                
     vītarāgaṃ vā cittaṃ ‘vītarāgaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      vīta  vi-i 過分 a 有(持) はなれた  
      rāgaṃ  raj a 男→中  
      vā cittaṃ ‘vītarāgaṃ citta’nti pajānāti; (823-45.)  
      vīta  vi-i 過分 a 有(持) はなれた  
      rāgaṃ  raj a 男→中  
    訳文                
     離貪の心を離貪の心だと知り、  
                       
                       
                       
    823-47.                
     sadosaṃ vā cittaṃ ‘sadosaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      sadosaṃ  sa-dviṣ a 有瞋の  
      vā cittaṃ ‘sadosaṃ citta’nti pajānāti; (823-45.)  
      ‘sadosaṃ  sa-dviṣ a 有瞋の  
    訳文                
     有瞋の心を有瞋の心だと知り、  
                       
                       
                       
    823-48.                
     vītadosaṃ vā cittaṃ ‘vītadosaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      vīta  vi-i 過分 a 有(持) はなれた  
      dosaṃ  dviṣ a 男→中  
      vā cittaṃ ‘vītadosaṃ citta’nti pajānāti; (823-45.)  
      ‘vīta  vi-i 過分 a 有(持) はなれた  
      dosaṃ  dviṣ a 男→中  
    訳文                
     離瞋の心を離瞋の心だと知り、  
                       
                       
                       
    823-49.                
     samohaṃ vā cittaṃ ‘samohaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      samohaṃ  sa-muh a 有痴の  
      vā cittaṃ ‘samohaṃ citta’nti pajānāti; (823-45.)  
      ‘samohaṃ  sa-muh a 有痴の  
    訳文                
     有痴の心を有痴の心だと知り、  
                       
                       
                       
    823-50.                
     vītamohaṃ vā cittaṃ ‘vītamohaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      vīta  vi-i 過分 a 有(持) はなれた  
      mohaṃ  muh a 男→中  
      vā cittaṃ ‘vītamohaṃ citta’nti pajānāti; (823-45.)  
      ‘vīta  vi-i 過分 a 有(持) はなれた  
      mohaṃ  muh a 男→中  
    訳文                
     離痴の心を離痴の心だと知り、  
                       
                       
                       
    823-51.                
     saṃkhittaṃ vā cittaṃ ‘saṃkhittaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      saṃkhittaṃ  saṃ-kṣip 過分 a 簡略の、昏昧の、収了の、統一した  
      vā cittaṃ ‘saṃkhittaṃ citta’nti pajānāti; (823-45.)  
      ‘saṃkhittaṃ  saṃ-kṣip 過分 a 簡略の、昏昧の、収了の、統一した  
    訳文                
     昏迷した心を昏迷した心だと知り、  
                       
                       
                       
    823-52.                
     vikkhittaṃ vā cittaṃ ‘vikkhittaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      vikkhittaṃ  vi-kṣip 過分 a 混乱した、散乱した  
      vā cittaṃ ‘vikkhittaṃ citta’nti pajānāti; (823-45.)  
      ‘vikkhittaṃ  vi-kṣip 過分 a 混乱した、散乱した  
    訳文                
     散乱した心を散乱した心だと知り、  
                       
                       
                       
    823-53.                
     mahaggataṃ vā cittaṃ ‘mahaggataṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      mahaggataṃ    a 大きな、広大の  
      vā cittaṃ ‘mahaggataṃ citta’nti pajānāti; (823-45.)  
      ‘mahaggataṃ    a 大きな、広大の  
    訳文                
     広大な心を広大な心だと知り、  
                       
                       
                       
    823-54.                
     amahaggataṃ vā cittaṃ ‘amahaggataṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      amahaggataṃ    a 狭小な  
      vā cittaṃ ‘amahaggataṃ citta’nti pajānāti; (823-45.)  
      ‘amahaggataṃ    a 狭小な  
    訳文                
     狭小な心を狭小な心だと知り、  
                       
                       
                       
    823-55.                
     sauttaraṃ vā cittaṃ ‘sauttaraṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      sauttaraṃ    a 有上の  
      vā cittaṃ ‘sauttaraṃ citta’nti pajānāti; (823-45.)  
      ‘sauttaraṃ    a 有上の  
    訳文                
     有上の心を有上の心だと知り、  
                       
                       
                       
    823-56.                
     anuttaraṃ vā cittaṃ ‘anuttaraṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      anuttaraṃ    代的 無上の  
      vā cittaṃ ‘anuttaraṃ citta’nti pajānāti; (823-45.)  
      ‘anuttaraṃ    代的 無上の  
    訳文                
     無上の心を無上の心だと知り、  
                       
                       
                       
    823-57.                
     samāhitaṃ vā cittaṃ ‘samāhitaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      samāhitaṃ  saṃ-ā-dhā 過分 a 定められた、統一された  
      vā cittaṃ ‘samāhitaṃ citta’nti pajānāti; (823-45.)  
      ‘samāhitaṃ  saṃ-ā-dhā 過分 a 定められた、統一された  
    訳文                
     入定した心を入定した心だと知り、  
                       
                       
                       
    823-58.                
     asamāhitaṃ vā cittaṃ ‘asamāhitaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      asamāhitaṃ  a-saṃ-ā-dhā 過分 a 入定せざる  
      vā cittaṃ ‘asamāhitaṃ citta’nti pajānāti; (823-45.)  
      ‘asamāhitaṃ  a-saṃ-ā-dhā 過分 a 入定せざる  
    訳文                
     入定せざる心を入定せざる心だと知り、  
                       
                       
                       
    823-59.                
     vimuttaṃ vā cittaṃ ‘vimuttaṃ citta’nti pajānāti;   
      語根 品詞 語基 意味  
      vimuttaṃ  vi-muc 過分 a 解脱した  
      vā cittaṃ ‘vimuttaṃ citta’nti pajānāti; (823-45.)  
      ‘vimuttaṃ  vi-muc 過分 a 解脱した  
    訳文                
     解脱した心を解脱した心だと知り、  
                       
                       
                       
    823-60.                
     avimuttaṃ vā cittaṃ ‘avimuttaṃ citta’nti pajānāti’’.  
      語根 品詞 語基 意味  
      avimuttaṃ  a-vi-muc 過分 a 解脱せざる  
      vā cittaṃ ‘avimuttaṃ citta’nti pajānāti’’. (823-45.)  
      ‘avimuttaṃ  a-vi-muc 過分 a 解脱せざる  
    訳文                
     解脱せざる心を解脱せざる心だと知る。  
                       
                       
                       
    823-61.                
     ‘‘Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ –   
      語根 品詞 語基 意味  
      ‘‘Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, (823-33.)  
      ‘‘Aneka   代的 一つならぬ、多くの  
      vihitaṃ  vi-dhā 過分 a 置かれた、整えられた、整備された →種々の  
      pubbe   不変 先の、前の、昔の  
      nivāsaṃ  ni-vas a 居住、住居 →宿住  
      述語 語根 品詞 活用 人称 意味  
      anussarati,  anu-smṛ 随念する、憶念する  
      語根 品詞 語基 意味  
      seyyathidaṃ –    不変 たとえば、その如き  
    訳文                
     比丘は、四神足がそのように修習され、そのように多修されると、種々の宿住を随念する。たとえば、  
                       
                       
                       
    823-62.                
     ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe –   
      語根 品詞 語基 意味  
      ekam   代的  
      pi   不変 〜もまた、けれども、たとえ  
      jātiṃ jan i 生、誕生、生れ、血統、種類  
      dve    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      tisso    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      catasso    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      pañca    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      dasa    
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      vīsam   a 二十  
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      tiṃsam   a 三十  
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      cattālīsam   a 四十  
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      paññāsam   a 五十  
      pi   不変 〜もまた、けれども、たとえ  
      jātiyo jan i 生、誕生、生れ、血統、種類  
      jāti jan i 生、誕生、生れ、血統、種類  
      satam   a  
      pi   不変 〜もまた、けれども、たとえ  
      jāti jan i 生、誕生、生れ、血統、種類  
      sahassam   a  
      pi   不変 〜もまた、けれども、たとえ  
      jāti jan i 生、誕生、生れ、血統、種類  
      sata   a  
      sahassam   a  
      pi   不変 〜もまた、けれども、たとえ  
      aneke   代的 一つならぬ、多くの  
      pi    不変 〜もまた、けれども、たとえ  
      saṃvaṭṭa saṃ-vṛt a 男中 依(属) 壊、破壊  
      kappe    名形 a 中(男)  
      aneke   代的 一つならぬ、多くの  
      pi    不変 〜もまた、けれども、たとえ  
      vivaṭṭa vi-vṛt a 依(属) 成、成立  
      kappe    名形 a 中(男)  
      aneke   代的 一つならぬ、多くの  
      pi    不変 〜もまた、けれども、たとえ  
      saṃvaṭṭa saṃ-vṛt a 男中 壊、破壊  
      vivaṭṭa vi-vṛt a 依(属) 成、成立  
      kappe –    名形 a 中(男)  
    訳文                
     一つの生、二つの生、三つの生、四つの生、五つの生、十の生、二十の生、三十の生、四十の生、五十の生、百の生、千の生、百千の生、多くの壊劫、多くの成劫、多くの成壊劫を、  
                       
                       
                       
    823-63.                
     ‘amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ [uppādiṃ (sī.)];   
      語根 品詞 語基 意味  
      ‘amutra   不変 そこに、そこで  
      述語 語根 品詞 活用 人称 意味  
      asiṃ  as ある  
      語根 品詞 語基 意味  
      evaṃ   不変 このように、かくの如き  
      nāmo    an 中→男 名、名前  
      evaṃ   不変 このように、かくの如き  
      gotto    a 中→男 姓、氏姓、種姓、家系  
      evaṃ   不変 このように、かくの如き  
      vaṇṇo    a 色、種類、階級、姓  
      evam   不変 このように、かくの如き  
      āhāro  ā-hṛ a  
      evaṃ   不変 このように、かくの如き  
      sukha   a  
      dukkha   a 依(属)  
      paṭisaṃvedī  prati-saṃ-vid 使 in 経験、感受、感知の  
      evam   不変 このように、かくの如き  
      āyu   us 依(属) 寿、寿命  
      pariyanto,    a 周辺、制限、究竟、終りにする  
      so    代的 かれ、それ  
      tato    不変 そこから、それより、それゆえに、その後  
      cuto  cyu 過分 a 死んで、死没して  
      amutra    不変 そこに、そこで  
      述語 語根 品詞 活用 人称 意味  
      udapādiṃ;  ud-pad 生起した、生じた  
    訳文                
     私はそこで、かくの如き名、かくの如き種姓、かくの如き階級であり、かくの如き食を取り、かくの如き楽苦を経験し、かくの如く寿命を終えた。その〔私〕はそこから死してあそこへ生まれた。  
                       
                       
                       
    823-64.                
     tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti.   
      語根 品詞 語基 意味  
      tatra   不変 そこに、そこで、そのとき  
      pi   不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      asiṃ as ある  
      語根 品詞 語基 意味  
      evaṃ   不変 このように、かくの如き  
      nāmo    an 中→男 名、名前  
      evaṃ   不変 このように、かくの如き  
      gotto    a 中→男 姓、氏姓、種姓、家系  
      evaṃ   不変 このように、かくの如き  
      vaṇṇo    a 色、種類、階級、姓  
      evam   不変 このように、かくの如き  
      āhāro  ā-hṛ a  
      evaṃ   不変 このように、かくの如き  
      sukha   a  
      dukkha   a 依(属)  
      paṭisaṃvedī  prati-saṃ-vid 使 in 経験、感受、感知の  
      evam   不変 このように、かくの如き  
      āyu   us 依(属) 寿、寿命  
      pariyanto,    a 周辺、制限、究竟、終りにする  
      so    代的 かれ、それ  
      tato    不変 そこから、それより、それゆえに、その後  
      cuto  cyu 過分 a 死んで、死没して  
      idha   不変 ここに、この世で、いま、さて  
      upapanno’ ud-pad 過分 a 生起した、生じた  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     あそこでまた私はかくの如き名、かくの如き種姓、かくの如き階級であり、かくの如き食を取り、かくの如き楽苦を経験し、かくの如く寿命を終えた。その〔私〕はあそこから死してここへ生まれたというように。  
                       
                       
                       
    823-65.                
     Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.  
      語根 品詞 語基 意味  
      Iti   不変 と、といって、かく、このように、ゆえに  
      sākāraṃ sa-ā-kṛ a 副対 行相ある、様相ある、(副対で)具体的に  
      sauddesaṃ sa-ud-dṛś a 副対 詳細な  
      aneka   代的 一つならぬ、多くの  
      vihitaṃ vi-dhā 過分 a 置かれた、整えられた、整備された →種々の  
      pubbe   代的 先の、前の、昔の  
      nivāsaṃ ni-vas a 居住、住居 →宿住  
      述語 語根 品詞 活用 人称 意味  
      anussarati. anu-smṛ 随念する、憶念する  
    訳文                
     そのように具体的かつ詳細に、種々の宿住を随念する。  
                       
                       
                       
    823-66.                
     ‘‘Evaṃ bhāvitesu kho bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti –   
      語根 品詞 語基 意味  
      ‘‘Evaṃ bhāvitesu kho bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, (823-33.)  
      dibbena    a 天の  
      cakkhunā    us  
      visuddhena  vi-śudh 過分 a 清い、清浄の  
      atikkanta ati-kram 過分 a 超えた、過ぎた  
      mānusakena    a 人の  
      satte    a 有情、衆生  
      述語 語根 品詞 活用 人称 意味  
      passati  paś みる  
      語根 品詞 語基 意味  
      cavamāne  cyu 現分 a 死ぬ  
      upapajjamāne  upa-pad 現分 a 再生する  
      hīne  過分 a 捨てられた、劣った  
      paṇīte  pra-nī 過分 a 適用された,すぐれた  
      suvaṇṇe    名形 a 中→男 良い色の、美しい  
      dubbaṇṇe,    a 悪い色の、みにくい  
      sugate  su-gam 名過分 a よく行った、幸福な、善逝  
      duggate  su-gam a 悪しく行った、貧しい、不運な  
      yathā   不変 〜のごとく  
      kamma kṛ an 依(具) 業、行為  
      upage  upa-gam a いたる、経験する、着手する →業に従って行く  
      satte    a 有情、衆生  
      述語 語根 品詞 活用 人称 意味  
      pajānāti –  pra-jñā 知る、了知する  
    訳文                
     比丘は、四神足がそのように修習され、そのように多修されると、清浄で人間を超えた天眼をもって、死んでは再生する有情たちを見て、優劣、美醜、幸不幸へ業に従って趣く有情たちを了知する。  
                       
                       
                       
    823-67.                
     ‘ime vata, bhonto, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā;   
      語根 品詞 語基 意味  
      ‘ime    代的 これら  
      vata,    不変 じつに  
      bhonto,  bhū 名現分 ant(特) 尊者、大徳、ある、なる  
      sattā    a 有情、衆生  
      kāya   a 依(具)  
      duccaritena  dur-car a 悪行の  
      samannāgatā  saṃ-anu-ā-gam a 具足した  
      vacī   as 依(具) 言、語(vacasの複合形)  
      duccaritena  dur-car a 悪行の  
      samannāgatā  saṃ-anu-ā-gam a 具足した  
      mano man as 依(具)  
      duccaritena  dur-car a 悪行の  
      samannāgatā  saṃ-anu-ā-gam a 具足した  
      ariyānaṃ    名形 a 聖なる、高貴の  
      upavādakā  upa-vad a 批難する、悪罵する  
      micchā    不変 邪、よこしま、邪悪  
      diṭṭhikā  dṛś a 見の  
      micchā    不変 邪、よこしま、邪悪  
      diṭṭhi dṛś i 依(具)  
      kamma kṛ an 有(属) 業、行為  
      samādānā;  saṃ-ā-dā a 中→男 受持、受けること  
    訳文                
     じつに、これらの有情たちは、身による悪行をそなえ、語による悪行をそなえ、意による悪行をそなえた、聖者たちを誹謗し、邪見あり、邪見による業の受持ある者たちである。ゆえに、  
                       
                       
                       
    823-68.                
     te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.   
      語根 品詞 語基 意味  
      te    代的 それら、彼ら  
      kāyassa    a 身体、集まり  
      bhedā  bhid a 破壊、不和合、離間、種類、区分  
      paraṃ    代的 副対 更に、他に、超えて  
      maraṇā  mṛ a 死 →死後に  
      apāyaṃ  apa-i a 苦界、苦処  
      duggatiṃ  dur-gaṃ i 悪趣  
      vinipātaṃ  vi-ni-pat a 堕処  
      nirayaṃ    a 地獄  
      upapannā.  upa-pad 過分 a 再生、転生した  
    訳文                
     彼らは、身破れて死後、苦処、悪趣、堕処、地獄へ生まれ変わっているのだ。  
                       
                       
                       
    823-69.                
     Ime vā pana, bhonto, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā;   
      語根 品詞 語基 意味  
      Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; (823-67.)  
          不変 あるいは  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      sucaritena  su-car a 善行の  
      anupavādakā  an-upa-vad a 批難しない、悪罵しない  
      sammā   不変 正しい、正しく  
    訳文                
     しかしてこれらの有情たちは、身による善行をそなえ、語による善行をそなえ、意による善行をそなえた、聖者たちを誹謗せず、正見あり、正見による業の受持ある者たちである。ゆえに、  
                       
                       
                       
    823-70.                
     te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti.   
      語根 品詞 語基 意味  
      te kāyassa bhedā paraṃ maraṇā (823-68.)  
      sugatiṃ  su-gam i 善趣  
      saggaṃ    a  
      lokaṃ    a 世界  
      upapannā’ upa-pad 過分 a 再生、転生した  
      ti,    不変 と、といって、かく、このように、ゆえに  
    訳文                
     彼らは、身破れて死後、善趣、天界へ生まれ変わっているのだと。  
                       
                       
                       
    823-71.                
     Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti.  
      語根 品詞 語基 意味  
      Iti    不変 と、といって、かく、このように、ゆえに  
      dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti. (823-66.)  
    訳文                
     そのように、清浄で人間を超えた天眼をもって、死んでは再生する有情たちを見て、優劣、美醜、幸不幸へ業に従って趣く有情たちを了知する。  
                       
                       
                       
    823-72.                
     ‘‘Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī’’ti.   
      語根 品詞 語基 意味  
      ‘‘Evaṃ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṃ bahulīkatesu (823-33.)  
      āsavānaṃ  ā-sru a  
      khayā  kṣi a 尽、滅尽  
      anāsavaṃ  an-ā-sru a 漏なき  
      ceto  cit as 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      paññā  pra-jñā ā 依(属)  
      vimuttiṃ  vi-muc 受 i 解脱  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法、教法、真理、正義、もの →現法、現世  
      sayaṃ    不変 自ら、自分で  
      述語 語根 品詞 活用 人称 意味  
      abhiññā  abhi-jñā 証知する、自証する  
      sacchikatvā  kṛ 作証する、証明をなす、さとる  
      upasampajja  upa-saṃ-pad 到達する、成就する、具足する  
      viharatī’’  vi-hṛ 住する  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘は、四神足がそのように修習され、そのように多修されると、漏の滅尽により、漏なき心解脱、慧解脱を現世で自ら知り、悟り、成就し、住する』と」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system