←前へ   トップへ   次へ→
                       
                       
     6. Gaṅgāpeyyālavaggo  
      語根 品詞 語基 意味  
      Gaṅgā    ā 依(属) 地名、ガンガー  
      peyyāla    a 略、中略  
      vaggo    a 章、品  
    訳文                
     「ガンガー略品」  
                       
                       
                       
     1-12. Gaṅgānadīādisuttadvādasakaṃ  
      語根 品詞 語基 意味  
      Gaṅgā    ā 地名、ガンガー  
      nadī    ī 有(持)  
      ādi    i 男中 最初、初  
      sutta  sīv a 経、糸  
      dvādasakaṃ    a 十二の  
    訳文                
     「ガンガー河経」など十二経(『相応部』47-5162  
                       
                       
                       
    417-1.                
     417-428. ‘‘Seyyathāpi, bhikkhave, gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā;   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      gaṅgā    ā 地名、ガンガー  
      nadī    ī  
      pācīna    a 依(対) 東の  
      ninnā  ni-nam? a 下向の、傾ける  
      pācīna    a 依(対) 東の  
      poṇā  nam a 傾斜の、傾いた  
      pācīna    a 有(対) 東の  
      pabbhārā;    a 男→女 傾斜、坂道  
    訳文                
     「たとえば比丘たちよ、ガンガー河は東へ向かい、東へ傾き、東への傾斜あるものです。  
                       
                       
                       
    417-2.                
     evameva kho, bhikkhave, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro.  
      語根 品詞 語基 意味  
      evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      cattāro     
      sati  smṛ i 依(属) 念、憶念、正念  
      paṭṭhāne  pra-sthā a 中(男) 出発、発趣 →念処  
      bhāvento  bhū 使 現分 a 修習する  
      cattāro     
      sati  smṛ i 依(属) 念、憶念、正念  
      paṭṭhāne  pra-sthā a 中(男) 出発、発趣 →念処  
      bahulīkaronto  kṛ 現分 a 多作する  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      ninno  ni-nam? a 下降の、傾いた、低い  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      nibbāna  nir-vā? a 依(対) 涅槃、寂滅  
      poṇo  nam a 傾斜の、傾いた  
      nibbāna  nir-vā? a 有(対) 涅槃、寂滅  
      pabbhāro.    a 傾斜、坂道  
    訳文                
     まさにそのように、比丘たちよ、比丘は、四念処を修習し、四念処を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となります。  
                       
                       
                       
    417-3.                
     ‘‘Kathañca, bhikkhave, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro? (417-2.)  
    訳文                
     では比丘たちよ、いかに比丘は、四念処を修習し、四念処を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となるのでしょうか。  
                       
                       
                       
    417-4.                
     Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ;   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      kāye    a 身体  
      kāya    a 依(属) 身体  
      anupassī  anu-paś in 随観する  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ātāpī  ā-tap in 熱心の、熱意ある  
      sampajāno  saṃ-pra-jñā a 正知の、意識的の、正知者、故意の  
      satimā,  smṛ ant 念ある、憶念ある  
      述語 語根 品詞 活用 人称 意味  
      vineyya  vi-nī 調伏する、教導する  
      語根 品詞 語基 意味  
      loke    a 世、世間  
      abhijjhā    ā 貪欲  
      domanassaṃ;    a 憂悩  
    訳文                
     比丘たちよ、ここに比丘がいる〔としましょう〕。かれは熱心なる正知正念の者として世における貪欲と憂悩を調伏し、身に対する身随観者として住します。  
                       
                       
                       
    417-5.                
     vedanāsu …pe…   
      語根 品詞 語基 意味  
      vedanāsu …pe…  vid ā 受、感受  
    訳文                
     諸受に対する……  
                       
                       
                       
    417-6.                
     citte …pe…   
      語根 品詞 語基 意味  
      citte …pe…    a  
    訳文                
     心に対する……  
                       
                       
                       
    417-7.                
     dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.   
      語根 品詞 語基 意味  
      dhammesu  dhṛ a 男中  
      dhamma  dhṛ a 男中 依(属)  
      anupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. (417-4.)  
    訳文                
     熱心なる正知正念の者として世における貪欲と憂悩を調伏し、諸法に対する法随観者として住します。  
                       
                       
                       
    417-8.                
     Evaṃ kho, bhikkhave, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ti vitthāretabbaṃ.  
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu cattāro satipaṭṭhāne bhāvento cattāro satipaṭṭhāne bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro’’ (417-2.)  
      ti    不変 と、といって、かく、このように、ゆえに  
      vitthāretabbaṃ.  vi-stṛ 使 未分 a 詳説・拡大されるべき  
    訳文                
     比丘たちよ、比丘は、そのように四念処を修習し、四念処を多作して、涅槃へ向かい、涅槃へ傾き、涅槃への傾斜ある者となります」(〔以下、「道相応」などのように〕詳説されるべし)。  
                       
                       
                       
     Gaṅgāpeyyālavaggo chaṭṭho.  
      語根 品詞 語基 意味  
      Gaṅgā    ā 依(属) 地名、ガンガー  
      peyyāla    a 略、中略  
      vaggo    a 章、品  
      chaṭṭho.    a 第六  
    訳文                
     〔『相応部』「念処相応」〕第六〔品〕「ガンガー略品」〔おわり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Cha pācīnato ninnā, cha ninnā ca samuddato;  
      語根 品詞 語基 意味  
      Cha     
      pācīnato    a 東の  
      ninnā,  ni-nam? a 下向の、傾ける  
      cha     
      ninnā  ni-nam? a 下向の、傾ける  
      ca    不変 と、また、そして、しかし  
      samuddato;    a  
    訳文                
     ♪六つの「東向〔経〕」、六つの「海向〔経〕」、  
                       
                       
                       
     Ete dve cha dvādasa honti, vaggo tena pavuccatīti.  
      語根 品詞 語基 意味  
      Ete    代的 これ  
      dve     
      cha     
      dvādasa    十二  
      述語 語根 品詞 活用 人称 意味  
      honti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      vaggo    a 章、品  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      pavuccatī  pra-vac 受 いわれる  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪それら二つの六〔経〕で十二〔経〕となる。それによって「〔ガンガー略〕品」が説かれた。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system