←前へ   トップへ   次へ→
                       
                       
     2. Nālandasuttaṃ  
      語根 品詞 語基 意味  
      Nālanda    ā 依(属) 地名、ナーランダー  
      suttaṃ  sīv a 経、糸  
    訳文                
     「ナーランダー経」(『相応部』47-12  
    メモ                
     ・これも『長部』16「大般涅槃経」にパラレル。そちらのメモも見よ。  
                       
                       
                       
    378-1.                
     378. Ekaṃ samayaṃ bhagavā nālandāyaṃ viharati pāvārikambavane.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      bhagavā    ant 世尊  
      nālandāyaṃ    ā 地名、ナーランダー  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      pāvārika    a 依(属) 人名、パーヴァーリカ  
      amba    a 依(属) マンゴー  
      vane.    a 森、林  
    訳文                
     あるとき世尊はナーランダーの、パーヴァーリカのマンゴー林に住しておられた。  
                       
                       
                       
    378-2.                
     Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami;   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami;  upa-saṃ-kram 近づいた  
    訳文                
     ときに、尊者サーリプッタが世尊へ近づいた。  
                       
                       
                       
    378-3.                
     upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.   
      述語 語根 品詞 活用 人称 意味  
      upasaṅkamitvā  upa-saṃ-kram 近づく  
      語根 品詞 語基 意味  
      bhagavantaṃ    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      abhivādetvā  abhi-vad 使 敬礼する、礼拝する  
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      述語 語根 品詞 活用 人称 意味  
      nisīdi.  ni-sad 坐る  
    訳文                
     近付いて、世尊へ礼拝し、一方へ坐った。  
                       
                       
                       
    378-4.                
     Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      Ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      āyasmā    ant 尊者、具寿  
      sāriputto    a 人名、サーリプッタ  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐った尊者サーリプッタは、世尊へこう言った。  
                       
                       
                       
    378-5.                
     ‘‘evaṃpasanno ahaṃ, bhante, bhagavati!   
      語根 品詞 語基 意味  
      ‘‘evaṃ    不変 このように、かくの如き  
      pasanno  pra-sad 過分 a 明浄の、浄信の  
      ahaṃ,    代的  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      述語 語根 品詞 活用 人称 意味  
      bhagavati!    ant 世尊  
    訳文                
     「尊者よ、私は、世尊に関し、このような浄信あるものです。  
                       
                       
                       
    378-6.                
     Na cāhu, na ca bhavissati, na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro, yadidaṃ –   
      語根 品詞 語基 意味  
      Na    不変 ない  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      ahu,  bhū ある、なる  
      語根 品詞 語基 意味  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      bhavissati,  bhū ある、なる  
      語根 品詞 語基 意味  
      na    不変 ない  
      ca    不変 と、また、そして、しかし  
      etarahi    不変 いま、現在  
      述語 語根 品詞 活用 人称 意味  
      vijjati  vid 受 見出される、存在する  
      語根 品詞 語基 意味  
      añño    代的 別の  
      samaṇo  śram a 沙門  
          不変 あるいは  
      brāhmaṇo  bṛh a 婆羅門  
          不変 あるいは  
      bhagavatā    ant 世尊  
      bhiyyo    不変 さらに多く  
      abhiññataro,  abhi-jñā a より証知した  
      yadidaṃ –    不変 すなわち  
    訳文                
     『世尊より他の沙門あるいは婆羅門で、より多くを証知したものは、〔過去に〕存在せず、〔未来に〕存在せず、また今、見出されることもない。すなわち、  
                       
                       
                       
    378-7.                
     sambodhiya’’nti.   
      語根 品詞 語基 意味  
      sambodhiya’’n  saṃ-budh i 正覚、等覚  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     正学に関して』というような」と。  
                       
                       
                       
    378-8.                
     ‘‘Uḷārā kho tyāyaṃ, sāriputta, āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito –   
      語根 品詞 語基 意味  
      ‘‘Uḷārā    a 偉大な、広大な、富んだ、優れた  
      kho    不変 じつに、たしかに  
      te    代的 あなた  
      ayaṃ,    代的 これ  
      sāriputta,    a 人名、サーリプッタ  
      āsabhī    in 雄牛のごとき、偉大な  
      vācā  vac ā 言葉、語  
      bhāsitā,  bhāṣ 名過分 a 中→女 語られた  
      ekaṃso    a 一向  
      gahito,  grah 過分 a 取られた  
      sīha    a 依(属) 獅子  
      nādo  nad a 咆哮、吠え声  
      nadito –  nad 過分 a 吼えられた  
    訳文                
     「サーリプッタよ、あなたによって、この優れた、偉大な言葉が語られ、断定的に把持された獅子吼がなされました。  
                       
                       
                       
    378-9.                
     ‘evaṃpasanno ahaṃ, bhante, bhagavati!   
      語根 品詞 語基 意味  
      ‘evaṃpasanno ahaṃ, bhante, bhagavati! (378-5.)  
    訳文                
     『尊者よ、私は、世尊に関し、このような浄信あるものです。  
                       
                       
                       
    378-10.                
     Na cāhu, na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro, yadidaṃ –   
      語根 品詞 語基 意味  
      Na cāhu, na ca bhavissati na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro, yadidaṃ – (378-6.)  
    訳文                
     世尊より他の沙門あるいは婆羅門で、より多くを証知したものは、〔過去に〕存在せず、〔未来に〕存在せず、また今、見出されることもない。すなわち、  
                       
                       
                       
    378-11.                
     sambodhiya’’’nti.  
      語根 品詞 語基 意味  
      sambodhiya’’’nti. (378-7.)  
    訳文                
     正学に関してというような』と。  
                       
                       
                       
    378-12.                
     ‘‘Kiṃ nu te, sāriputta, ye te ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā –   
      語根 品詞 語基 意味  
      ‘‘Kiṃ    代的 副対 何、なぜ、いかに  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      te,    代的 あなた  
      sāriputta,    a 人名、サーリプッタ  
      ye    代的 (関係代名詞)  
      te    代的 それら、彼ら  
      述語 語根 品詞 活用 人称 意味  
      ahesuṃ  bhū ある、なる  
      語根 品詞 語基 意味  
      atītam  ati-i 名過分 a 過去、過ぎ去った  
      addhānaṃ    a 副対 時間  
      arahanto  arh 名現分 ant 阿羅漢  
      sammā    不変 正しい、正しく  
      sambuddhā,  saṃ-budh 名過分 a 等覚者  
      sabbe    名形 代的 中→男 すべて  
      te    代的 それら、彼ら  
      bhagavanto    ant 世尊  
      cetasā  cit as  
      ceto  cit as 依(対)  
      述語 語根 品詞 活用 人称 意味  
      paricca  pari-i 熟知する  
      語根 品詞 語基 意味  
      viditā –  vid 過分 a 知られた、見出された、已知の  
    訳文                
     〔しかし〕サーリプッタよ、いったい、あなたによって、およそ過去の時の阿羅漢にして正等覚たる世尊たち、彼らすべてが、心によって心を熟知され、知られているのでしょうか。  
                       
                       
                       
    378-13.                
     ‘evaṃsīlā te bhagavanto ahesuṃ’ iti vā, ‘evaṃdhammā te bhagavanto ahesuṃ’ iti vā, ‘evaṃpaññā te bhagavanto ahesuṃ’ iti vā, ‘evaṃvihārino te bhagavanto ahesuṃ’ iti vā, ‘evaṃvimuttā te bhagavanto ahesuṃ’ iti vā’’ti?   
      語根 品詞 語基 意味  
      ‘evaṃ    不変 このように、かくの如き  
      sīlā    a 中→男 戒、習慣  
      te    代的 それら、彼ら  
      bhagavanto    ant 世尊  
      述語 語根 品詞 活用 人称 意味  
      ahesuṃ’  bhū ある、なる  
      語根 品詞 語基 意味  
      iti    不変 と、といって、かく、このように、ゆえに  
      vā,    不変 あるいは  
      ‘evaṃdhammā te bhagavanto ahesuṃ’ iti vā, ‘evaṃpaññā te bhagavanto ahesuṃ’ iti vā, ‘evaṃvihārino te bhagavanto ahesuṃ’ iti vā, ‘evaṃvimuttā te bhagavanto ahesuṃ’ iti vā’’ (同上)  
      dhammā  dhṛ a 男中  
      paññā  pra-jñā ā 女→男 智慧、般若  
      vihārino  vi-hṛ in 住する  
      vimuttā  vi-muc 過分 a 解脱した  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『彼ら世尊たちは、かくのごとき戒をもつものであった』と。『彼ら世尊たちは、かくのごとき法をもつものであった』と。『彼ら世尊たちは、かくのごとき慧をもつものであった』と。『彼ら世尊たちは、かくのごとき住をもつものであった』と。あるいは『彼ら世尊たちは、かくのごとき解脱をもつものであった』と」  
                       
                       
                       
    378-14.                
     ‘‘No hetaṃ, bhante’’!  
      語根 品詞 語基 意味  
      ‘‘No    不変 ない、否/〜かどうか  
      hi    不変 じつに、なぜなら  
      etaṃ,    代的 これ  
      bhante’’!  bhū 名現分 ant(特) 尊者よ、大徳よ  
    訳文                
     「尊者よ、それは否です」  
                       
                       
                       
    378-15.                
     ‘‘Kiṃ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā –   
      語根 品詞 語基 意味  
      ‘‘Kiṃ pana te, sāriputta, ye te bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto cetasā ceto paricca viditā – (378-12.)  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      述語 語根 品詞 活用 人称 意味  
      bhavissanti  bhū ある、なる  
      語根 品詞 語基 意味  
      anāgatam  an-ā-gam 過分 a 未来の  
    訳文                
     「しからばサーリプッタよ、あなたによって、およそ未来の時の阿羅漢にして正等覚たる世尊たち、彼らすべてが、心によって心を熟知され、知られているのでしょうか。  
                       
                       
                       
    378-16.                
     ‘evaṃsīlā te bhagavanto bhavissanti’ iti vā, ‘evaṃdhammā te bhagavanto bhavissanti’ iti vā, ‘evaṃpaññā te bhagavanto bhavissanti’ iti vā, ‘evaṃvihārino te bhagavanto bhavissanti’ iti vā, ‘evaṃvimuttā te bhagavanto bhavissanti’ iti vā’’ti?   
      語根 品詞 語基 意味  
      ‘evaṃsīlā te bhagavanto bhavissanti’ iti vā, ‘evaṃdhammā te bhagavanto bhavissanti’ iti vā, ‘evaṃpaññā te bhagavanto bhavissanti’ iti vā, ‘evaṃvihārino te bhagavanto bhavissanti’ iti vā, ‘evaṃvimuttā te bhagavanto bhavissanti’ iti vā’’ti? (378-13.)  
      述語 語根 品詞 活用 人称 意味  
      bhavissanti’  bhū ある、なる  
    訳文                
     『彼ら世尊たちは、かくのごとき戒をもつものであろう』と。『彼ら世尊たちは、かくのごとき法をもつものであろう』と。『彼ら世尊たちは、かくのごとき慧をもつものであろう』と。『彼ら世尊たちは、かくのごとき住をもつものであろう』と。あるいは『彼ら世尊たちは、かくのごとき解脱をもつものであろう』と」  
                       
                       
                       
    378-17.                
     ‘‘No hetaṃ, bhante’’.  
      語根 品詞 語基 意味  
      ‘‘No hetaṃ, bhante’’. (378-14.)  
    訳文                
     「尊者よ、それは否です」  
                       
                       
                       
    378-18.                
     ‘‘Kiṃ pana tyāhaṃ [kiṃ pana te (sī.)], sāriputta, etarahi, arahaṃ sammāsambuddho cetasā ceto paricca vidito –   
      語根 品詞 語基 意味  
      ‘‘Kiṃ pana tyāhaṃ, sāriputta, etarahi, arahaṃ sammāsambuddho cetasā ceto paricca (378-15.)  
      ahaṃ,    代的  
      etarahi,    不変 いま、現在  
      arahaṃ  arh 名現分 ant 阿羅漢、応供  
      sammā    不変 正しい、正しく  
      sambuddho  saṃ-budh 名過分 a 等覚  
      vidito –  vid 過分 a 知られた、見出された  
    訳文                
     「しからばサーリプッタよ、あなたによって、いま、私という阿羅漢にして正等覚たる世尊が、心によって心を熟知され、知られているのでしょうか。  
                       
                       
                       
    378-19.                
     ‘evaṃsīlo bhagavā’ iti vā, ‘evaṃdhammo bhagavā’ iti vā, ‘evaṃpañño bhagavā’ iti vā, ‘evaṃvihārī bhagavā’ iti vā, ‘evaṃvimutto bhagavā’ iti vā’’ti?   
      語根 品詞 語基 意味  
      ‘evaṃ    不変 このように、かくの如き  
      sīlo    a 中→男  
      bhagavā’    ant 世尊  
      iti    不変 と、といって、かく、このように、ゆえに  
      vā,    不変 あるいは  
      ‘evaṃdhammo bhagavā’ iti vā, ‘evaṃpañño bhagavā’ iti vā, ‘evaṃvihārī bhagavā’ iti vā, ‘evaṃvimutto bhagavā’ iti vā’’ (同上)  
      dhammo  dhṛ a 男中  
      pañño  pra-jñā ā 女→男 智慧  
      vihārī  vi-hṛ in 住者、住ある  
      vimutto  vi-muc 過分 a 解脱した  
    訳文                
     『世尊は、かくのごとき戒をもつものである』と。『世尊は、かくのごとき法をもつものである』と。『世尊は、かくのごとき慧をもつものである』と。『世尊は、かくのごとき住をもつものである』と。あるいは『世尊は、かくのごとき解脱をもつものである』と」  
                       
                       
                       
    378-20.                
     ‘‘No hetaṃ, bhante’’.  
      語根 品詞 語基 意味  
      ‘‘No hetaṃ, bhante’’. (378-14.)  
    訳文                
     「尊者よ、それは否です」  
                       
                       
                       
    378-21.                
     ‘‘Ettha ca te, sāriputta, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ [cetopariyāyañāṇaṃ (bahūsu)] natthi.   
      語根 品詞 語基 意味  
      ‘‘Ettha    不変 ここに  
      ca    不変 と、また、そして、しかし  
      te,    代的 あなた  
      sāriputta,    a 人名、サーリプッタ  
      atīta  ati-i 名形 a 過去の、過ぎ去った  
      anāgata  an-ā-gam 過分 a 未来の  
      paccuppannesu  prati-ud-pad 名過分 a 現在  
      arahantesu  arh 名現分 ant 阿羅漢、応供  
      sammā    不変 正しい、正しく  
      sambuddhesu  saṃ-budh 名過分 a 等覚  
      ceto  cit as 依(対)  
      pariya  pari-i? a 依(属) 知って、理解する  
      ñāṇaṃ  jñā a 智、智慧 →他心智  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      atthi.  as ある、なる  
    訳文                
     「しかしサーリプッタよ、そうであるならば、あなたには、過去・未来・現在の阿羅漢にして正等覚たる世尊たちに対して、他心智がないことになります。  
                       
                       
                       
    378-22.                
     Atha kiñcarahi tyāyaṃ, sāriputta, uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito –   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kiñ    代的 副対 何、なぜ、いかに  
      carahi    不変 しからば  
      tyāyaṃ, sāriputta, uḷārā āsabhī vācā bhāsitā, ekaṃso gahito, sīhanādo nadito – (378-8.)  
    訳文                
     しからばサーリプッタよ、あなたによって、どのように、この優れた、偉大な言葉が語られ、断定的に把持された獅子吼がなされたのでしょうか。  
                       
                       
                       
    378-23.                
     ‘evaṃpasanno ahaṃ, bhante, bhagavati!   
      語根 品詞 語基 意味  
      ‘evaṃpasanno ahaṃ, bhante, bhagavati! (378-5.)  
    訳文                
     『尊者よ、私は、世尊に関し、このような浄信あるものです。  
                       
                       
                       
    378-24.                
     Na cāhu, na ca bhavissati, na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā’ bhiyyobhiññataro, yadidaṃ –   
      語根 品詞 語基 意味  
      Na cāhu, na ca bhavissati, na cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā’ bhiyyobhiññataro, yadidaṃ – (378-6.)  
    訳文                
     世尊より他の沙門あるいは婆羅門で、より多くを証知したものは、〔過去に〕存在せず、〔未来に〕存在せず、また今、見出されることもない。すなわち、  
                       
                       
                       
    378-25.                
     sambodhiya’’nti?  
      語根 品詞 語基 意味  
      sambodhiya’’nti? (378-7.)  
    訳文                
     正学に関してというような』と。  
                       
                       
                       
    378-26.                
     ‘‘Na kho me [na kho me taṃ (syā. kaṃ. ka.)], bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi, api ca me dhammanvayo vidito.   
      語根 品詞 語基 意味  
      ‘‘Na kho me, bhante, atītānāgatapaccuppannesu arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi, (378-21.)  
      kho    不変 じつに、たしかに  
      me,    代的  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      api    不変 〜もまた、けれども、たとえ  
      ca    不変 と、また、そして、しかし  
      me    代的  
      dhamma  dhṛ a 男中 依(属)  
      anvayo  anu-i? a 随行、類句、推比  
      vidito.  vid 過分 a 知られた、見出された  
    訳文                
     「尊者よ、確かに私には、過去・未来・現在の阿羅漢にして正等覚たる世尊たちに対する他心智がありません。しかし私は、法を類推することを知っているのです。  
                       
                       
                       
    378-27.                
     Seyyathāpi, bhante, rañño paccantimaṃ nagaraṃ daḷhuddhāpaṃ [daḷhuddāpaṃ (sī. pī. ka.), daḷhaddhāpaṃ (syā. kaṃ.)] daḷhapākāratoraṇaṃ ekadvāraṃ.   
      語根 品詞 語基 意味  
      Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      rañño    an  
      paccantimaṃ    a 辺境の  
      nagaraṃ    a 城、市、都市  
      daḷha    a 有(持) 堅固な、確固たる  
      uddhāpaṃ    a 男→中 城塁、土塁  
      daḷha    a 有(持) 堅固な、確固たる  
      pākāra    a 城壁、城塁  
      toraṇaṃ    a 楼門、城門  
      eka    代的 有(帯)  
      dvāraṃ.    a 門、戸  
    訳文                
     尊者よ、たとえば、堅固な城塁、堅固な城壁と城門があり、門が一つの、王の辺境の城があり、  
                       
                       
                       
    378-28.                
     Tatrassa dovāriko paṇḍito byatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā.   
      語根 品詞 語基 意味  
      Tatra    不変 そこ  
      述語 語根 品詞 活用 人称 意味  
      assa  as ある、なる  
      語根 品詞 語基 意味  
      dovāriko    a 守衛、門番  
      paṇḍito    a 賢い  
      byatto  vi-añj 過分 a 聡明な、有能な  
      medhāvī    in 智慧ある、賢い  
      aññātānaṃ  a-jñā 過分 a 男中 知られない  
      nivāretā  ni-vṛ 使 ar 遮止者、防護者  
      ñātānaṃ  jñā 過分 a 男中 知られた  
      pavesetā.  pra-viś 使 ar 案内者、令入者  
    訳文                
     そこに、賢く聡明で智慧ある門番がいて、知らない者たちをさえぎり、知っている者たちを案内するとしましょう。  
                       
                       
                       
    378-29.                
     So tassa nagarassa samantā anupariyāyapathaṃ anukkamamāno na passeyya pākārasandhiṃ vā pākāravivaraṃ vā, antamaso biḷāranikkhamanamattampi.   
      語根 品詞 語基 意味  
      So    代的 それ、彼  
      tassa    代的 それ、彼  
      nagarassa    a 城、市、都市  
      samantā    a 男中 副奪 あまねく、どこにも  
      述語 語根 品詞 活用 人称 意味  
      anupariyāya  anu-pari-yā 歩き回る、遊歴する  
      語根 品詞 語基 意味  
      pathaṃ  path a 道、路  
      anukkamamāno  anu-kram 現分 a 従う、進む  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      passeyya  paś 見る、見出す  
      語根 品詞 語基 意味  
      pākāra    a 依(属) 城壁、城塁  
      sandhiṃ    i 男女 結合、継ぎ目、隙間  
          不変 あるいは  
      pākāra    a 依(属) 城壁、城塁  
      vivaraṃ  vi-vṛ a 開口、裂け目、間隙  
      vā,    不変 あるいは  
      antamaso    不変 乃至  
      biḷāra    a 依(属) 猫、山猫  
      nikkhamana  nis-kram a 依(与) 出ること、出離  
      mattam  ā 分量  
      pi.    不変 〜もまた、けれども、たとえ  
    訳文                
     彼が、道に従って歩き回って、その城のどこにも、城壁の継ぎ目あるいは城壁の裂け目を、猫の出る分に至るまでも見出さなかったとしましょう。  
                       
                       
                       
    378-30.                
     Tassa evamassa –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      evam    不変 このように、かくの如き  
      述語 語根 品詞 活用 人称 意味  
      assa –  as ある、なる  
    訳文                
     彼には、このような〔思いが〕あることでしょう。  
                       
                       
                       
    378-31.                
     ‘ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā nikkhamanti vā, sabbe te imināva dvārena pavisanti vā nikkhamanti vā’ti.   
      語根 品詞 語基 意味  
      ‘ye    代的 (関係代名詞)  
      kho    不変 じつに、たしかに  
      keci    代的 何らかの、何者であれ  
      oḷārikā    a 広大な、粗野な  
      pāṇā  pra-an a 衆生、有情、生物  
      imaṃ    代的 これ  
      nagaraṃ    a 城、市、都市  
      述語 語根 品詞 活用 人称 意味  
      pavisanti  pra-viś 入る  
      語根 品詞 語基 意味  
          不変 あるいは  
      述語 語根 品詞 活用 人称 意味  
      nikkhamanti  nis-kram 出る  
      語根 品詞 語基 意味  
      vā,    不変 あるいは  
      sabbe    名形 代的 中→男 すべて  
      te    代的 それら、彼ら  
      iminā    代的 これ  
      eva    不変 まさに、のみ、じつに  
      dvārena    a 門、戸  
      pavisanti  同上  
          不変 あるいは  
      nikkhamanti  同上  
      vā’    不変 あるいは  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     『およそ何であれ、この町へ出入りする大きな生きものたち、それらはみな、この門によってのみ出入りする』と。  
                       
                       
                       
    378-32.                
     Evameva kho me, bhante, dhammanvayo vidito –   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho    不変 じつに、たしかに  
      me,    代的  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      dhamma  dhṛ a 男中 依(属)  
      anvayo    a 中(男) 随行、類句、推比  
      vidito –  vid 過分 a 知られた  
    訳文                
     まさにそのように、私は、法を類推することを知っているのです。  
                       
                       
                       
    378-33.                
     ‘yepi te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambujjhiṃsu.   
      語根 品詞 語基 意味  
      ‘yepi te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto (378-12.)  
      pi    不変 〜もまた、けれども、たとえ  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      pañca     
      nīvaraṇe    a 男中  
      述語 語根 品詞 活用 人称 意味  
      pahāya,  pra-hā 捨てて  
      語根 品詞 語基 意味  
      cetaso  cit as  
      upakkilese  upa-kliś a 随煩悩、小煩悩、垢  
      paññāya  pra-jñā ā 智慧、般若  
      dubbalī    ī 有(属) 弱い  
      karaṇe,  kṛ a 中→男 作ること、所作、遂行 →弱くする  
      catūsu     
      sati  smṛ i 依(属) 念、憶念  
      paṭṭhānesu  pra-sthā a 出発、発趣 →念処  
      suppatiṭṭhita  su-pra-sthā 過分 a 有(持) よく立った  
      cittā,  cit a 中→男  
      satta     
      bodhi  budh i 依(属)  
      aṅge    a 中(男) 支分、部分 →覚支  
      yathābhūtaṃ    不変 如実に  
      述語 語根 品詞 活用 人称 意味  
      bhāvetvā,  bhū 使 修する  
      語根 品詞 語基 意味  
      anuttaraṃ    代的 無上の  
      sammā    不変 正しい、正しく  
      sambodhiṃ  saṃ-budh i 等覚  
      述語 語根 品詞 活用 人称 意味  
      abhisambujjhiṃsu.  abhi-saṃ-budh 能反 現等覚する、よく悟る  
    訳文                
     尊者よ、およそ過去の時の阿羅漢、正等覚たる彼ら世尊、彼らすべては、智慧を弱める心の随煩悩である五蓋を捨て、四念処によく住立した心を持ち、七覚支を如実に修習し、無上正等覚をよく悟られたのです。  
                       
                       
                       
    378-34.                
     Yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambujjhissanti.   
      語根 品詞 語基 意味  
      Yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā, sabbe te bhagavanto pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacittā, satta bojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ (378-15, 33.)  
      述語 語根 品詞 活用 人称 意味  
      abhisambujjhissanti.  abhi-saṃ-budh 現等覚する、よく悟る  
    訳文                
     また尊者よ、およそ未来の時の阿羅漢、正等覚たる彼ら世尊、彼らすべては、智慧を弱める心の随煩悩である五蓋を捨て、四念処によく住立した心を持ち、七覚支を如実に修習し、無上正等覚をよく悟られることでしょう。  
                       
                       
                       
    378-35.                
     Bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satipaṭṭhānesu suppatiṭṭhitacitto, satta bojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ abhisambuddho’’’ti.  
      語根 品詞 語基 意味  
      Bhagavā    ant 世尊  
      pi, bhante, etarahi arahaṃ sammāsambuddho pañca nīvaraṇe pahāya, cetaso upakkilese paññāya dubbalīkaraṇe, catūsu satippaṭṭhānesu supatiṭṭhitacitto, satta bojjhaṅge yathābhūtaṃ bhāvetvā, anuttaraṃ sammāsambodhiṃ (378-18, 33.)  
      citto  cit a 中→男  
      abhisambuddho’’’   abhi-saṃ-budh 過分 a 現等覚した、よく悟った  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     また尊者よ、いま、阿羅漢、正等覚たる世尊は、智慧を弱める心の随煩悩である五蓋を捨て、四念処によく住立した心を持ち、七覚支を如実に修習し、無上正等覚をよく悟られたかたです」  
                       
                       
                       
    378-36.                
     ‘‘Sādhu sādhu, sāriputta!   
      語根 品詞 語基 意味  
      ‘‘Sādhu  sādh u 善き、善哉、なにとぞ  
      sādhu,  sādh u 善き、善哉、なにとぞ  
      sāriputta!    a 人名、サーリプッタ  
    訳文                
     「善きかな、善きかな、サーリプッタよ。  
                       
                       
                       
    378-37.                
     Tasmātiha tvaṃ, sāriputta, imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ.   
      語根 品詞 語基 意味  
      Tasmā    代的 それ、彼  
      iha    不変 ここに、この世で、いま、さて  
      tvaṃ,    代的 あなた  
      sāriputta,    a 人名、サーリプッタ  
      imaṃ    代的 これ  
      dhamma  dhṛ a 男中 依(属)  
      pariyāyaṃ  pari-i a 法門、教説、理趣、理由、方便、順序  
      abhikkhaṇaṃ    a 副対 しばしば、常に  
      述語 語根 品詞 活用 人称 意味  
      bhāseyyāsi  bhāṣ 語る  
      語根 品詞 語基 意味  
      bhikkhūnaṃ  bhikṣ u 比丘  
      bhikkhunīnaṃ  bhikṣ ī 比丘尼  
      upāsakānaṃ    a 優婆塞  
      upāsikānaṃ.    ā 優婆夷  
    訳文                
     サーリプッタよ、それゆえここにあなたは、この法門をつねに比丘、比丘尼、優婆塞、優婆夷たちへ語って下さい。  
                       
                       
                       
    378-38.                
     Yesampi hi, sāriputta, moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā, tesampimaṃ dhammapariyāyaṃ sutvā yā tathāgate kaṅkhā vā vimati vā sā pahīyissatī’’ti.   
      語根 品詞 語基 意味  
      Yesam    代的 (関係代名詞)  
      pi    不変 〜もまた、けれども、たとえ  
      hi,    不変 じつに、なぜなら  
      sāriputta,    a 人名、サーリプッタ  
      mogha    a 空虚な、愚鈍の  
      purisānaṃ    a 人、男  
      述語 語根 品詞 活用 人称 意味  
      bhavissati  bhū ある、なる  
      語根 品詞 語基 意味  
      tathāgate  tathā-(ā-)gam a 如来  
      kaṅkhā  kāṅkṣ ā 疑惑、期待  
          不変 あるいは  
      vimati    i 疑惑、疑慮  
      vā,    不変 あるいは  
      tesam    代的 それら、彼ら  
      pi    不変 〜もまた、けれども、たとえ  
      imaṃ    代的 これ  
      dhamma  dhṛ a 男中 依(属)  
      pariyāyaṃ  pari-i a 法門、教説、理趣、理由、方便、順序  
      述語 語根 品詞 活用 人称 意味  
      sutvā  śru 聞く  
      語根 品詞 語基 意味  
          代的 (関係代名詞)  
      tathāgate  tathā-(ā-)gam a 如来  
      kaṅkhā  kāṅkṣ ā 疑惑、期待  
          不変 あるいは  
      vimati    i 疑惑、疑慮  
          不変 あるいは  
          代的 それ、彼女  
      述語 語根 品詞 活用 人称 意味  
      pahīyissatī’’  pra-hā 受 捨てられる、断ぜられる  
      語根 品詞 語基 意味  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     なぜならサーリプッタよ、愚人たちには如来に対する疑惑や疑念がおこることもありましょうが、彼らの如来に対する疑惑や疑念、それも、この法門を聞けば捨断されることでしょうから」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system