←前へ   トップへ   次へ→
                       
                       
     6. Sākacchavaggo  
      語根 品詞 語基 意味  
      Sākaccha    ā 依(属) 会話、議論  
      vaggo    a 章、品  
    訳文                
     「論品」  
    メモ                
     ・Sākacchāの語は章題以外に出ない。異学者との対論、論議を含む経があることからとりあえず「論品」としたが、これでよいかどうか。『南伝』は「覚支総摂品」、『原始』は「さとりを得るための事柄論」とする。  
                       
                       
                       
     1. Āhārasuttaṃ  
      語根 品詞 語基 意味  
      Āhāra  ā-hṛ a 依(属)  
      suttaṃ  sīv a 経、糸  
    訳文                
     「食経」(『相応部』46-51  
                       
                       
                       
    232-1.                
     232. Sāvatthinidānaṃ.   
      語根 品詞 語基 意味  
      Sāvatthi    ī 有(処) 地名、サーヴァッティー、舎衛城  
      nidānaṃ.    a 因縁、因由  
    訳文                
     サーヴァッティーでのことである。  
                       
                       
                       
    232-2.                
     ‘‘Pañcannañca, bhikkhave, nīvaraṇānaṃ sattannañca bojjhaṅgānaṃ āhārañca anāhārañca desessāmi;   
      語根 品詞 語基 意味  
      ‘‘Pañcannañ     
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      nīvaraṇānaṃ    a 男中  
      sattannañ     
      ca    不変 と、また、そして、しかし  
      bodhi  budh i 依(属) 覚、菩提、さとり  
      aṅgānaṃ    a 支分、部分 →覚支  
      āhārañ  ā-hṛ a  
      ca    不変 と、また、そして、しかし  
      anāhārañ  an-ā-hṛ a 食なき、食因なき、原因なき  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      desessāmi;  diś 使 示す  
    訳文                
     「比丘たちよ、私は五蓋と七覚支の食と食ならぬものを教示しようと思います。  
                       
                       
                       
    232-3.                
     taṃ suṇātha.   
      語根 品詞 語基 意味  
      taṃ    代的 それ  
      述語 語根 品詞 活用 人称 意味  
      suṇātha.  śru 聞く  
    訳文                
     それを聞いて下さい。  
                       
                       
                       
    232-4.                
     Ko ca, bhikkhave, āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      Ko    代的 何、誰  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      āhāro  ā-hṛ a  
      anuppannassa  an-ud-pad 過分 a 未生の  
          不変 あるいは  
      kāma    a 男中 欲、欲楽  
      chandassa    a 欲、意欲、志欲  
      uppādāya,  ud-pad a 男中 生起  
      uppannassa  ud-pad 過分 a 生じた  
          不変 あるいは  
      kāma    a 男中 欲、欲楽  
      chandassa    a 欲、意欲、志欲  
      bhiyyo    不変 さらに多く  
      bhāvāya  bhū a 性質、状態 →増大  
      vepullāya?    a 広大、方広、成満  
    訳文                
     では比丘たちよ、いかなるものが、未生の欲貪の生起のため、あるいは已生の欲貪の増大、成満のための食なのでしょうか。  
                       
                       
                       
    232-5.                
     Atthi, bhikkhave, subhanimittaṃ.   
      述語 語根 品詞 活用 人称 意味  
      Atthi,  as ある、なる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      subha  śubh a 清浄な、美しい、幸福の  
      nimittaṃ.    a 相、特相  
    訳文                
     比丘たちよ、清浄相がありますが、  
                       
                       
                       
    232-6.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha    不変 そこで、そこに、そのとき、そのなかで  
      ayoniso    不変 非如理  
      manasikāra  man, kṛ a 依(属) 作意  
      bahulīkāro –  kṛ a 多作  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    232-7.                
     ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayam    代的 これ  
      āhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya. (232-4.)  
    訳文                
     これが未生の欲貪の生起のため、あるいは已生の欲貪の増大、成満のための食なのです。  
                       
                       
                       
    232-8.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya? (232-4.)  
      byāpādassa  vi-ā-pad a 瞋恚  
    訳文                
     では比丘たちよ、いかなるものが、未生の瞋恚の生起のため、あるいは已生の瞋恚の増大、成満のための食なのでしょうか。  
                       
                       
                       
    232-9.                
     Atthi, bhikkhave, paṭighanimittaṃ.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, paṭighanimittaṃ. (232-5.)  
      paṭigha  prati-han a 男中 瞋、障碍、有対  
    訳文                
     比丘たちよ、障碍相がありますが、  
                       
                       
                       
    232-10.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha ayonisomanasikārabahulīkāro – (232-6.)  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    232-11.                
     ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. (232-7, 8.)  
    訳文                
     これが未生の瞋恚の生起のため、あるいは已生の瞋恚の増大、成満のための食なのです。  
                       
                       
                       
    232-12.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassathinamiddhassa uppādāya, uppannassathinamiddhassa bhiyyobhāvāya vepullāya? (232-4.)  
      anuppannassa  an-ud-pad 過分 a 未生の  
      uppannassa  ud-pad 過分 a 生じた  
      thina    a 惛沈  
      middhassa    a 睡眠(すいめん) →惛眠  
    訳文                
     では比丘たちよ、いかなる食が、未生の惛眠の生起のため、あるいは已生の惛眠の増大、成満のためのものなのでしょうか。  
                       
                       
                       
    232-13.                
     Atthi, bhikkhave, arati tandi vijambhitā bhattasammado cetaso ca līnattaṃ.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (232-5.)  
      arati  a-ram i 不快、不楽  
      tandi    ī 倦怠、懶惰  
      vijambhitā  vi-jṛmbh ā 欠伸  
      bhatta  bhuj 名過分 a 依(具) 食した、食物  
      sammado    a 食後の眠気  
      cetaso  cit as  
      ca    不変 と、また、そして、しかし  
      līnattaṃ.  lī? a 退縮  
    訳文                
     比丘たちよ、不楽、倦怠、欠伸、食後の眠気、また心の退縮がありますが、  
                       
                       
                       
    232-14.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha ayonisomanasikārabahulīkāro – (232-6.)  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    232-15.                
     ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya. (232-7, 12.)  
    訳文                
     これが未生の惛眠の生起のため、あるいは已生の惛眠の増大、成満のための食なのです。  
                       
                       
                       
    232-16.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya? (232-12.)  
      uddhacca    a 掉挙  
      kukkuccassa    a 悪作、悔 →掉悔  
    訳文                
     では比丘たちよ、いかなるものが、未生の掉悔の生起のため、あるいは已生の掉悔の増大、成満のための食なのでしょうか。  
                       
                       
                       
    232-17.                
     Atthi, bhikkhave, cetaso avūpasamo.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (232-5.)  
      cetaso  cit as  
      avūpasamo.  a-vi-upa-śam  a 非寂静の、非寂止の  
    訳文                
     比丘たちよ、心の非寂止がありますが、  
                       
                       
                       
    232-18.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha ayonisomanasikārabahulīkāro – (232-6.)  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    232-19.                
     ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya. (232-7, 16.)  
    訳文                
     これが未生の掉悔の生起のため、あるいは已生の掉悔の増大、成満のための食なのです。  
                       
                       
                       
    232-20.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannāyavicikicchāya uppādāya, uppannāyavicikicchāya bhiyyobhāvāya vepullāya? (232-4.)  
      anuppannāya  an-ud-pad  過分 a 未生の  
      uppannāya  ud-pad 過分 a 生じた  
      vicikicchāya  vi-cit ā 疑、疑惑  
    訳文                
     では比丘たちよ、いかなるものが、未生の疑の生起のため、あるいは已生の疑の増大、成満のための食なのでしょうか。  
                       
                       
                       
    232-21.                
     Atthi, bhikkhave, vicikicchāṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (232-5.)  
      vicikicchā  vi-cit 意 ā 依(属) 疑、疑念、猶予  
      ṭhānīyā  sthā 未分 a 立たれるべき、あるべき、地位の  
      dhammā.  dhṛ a 男中  
    訳文                
     比丘たちよ、疑が住立するような諸法がありますが、  
                       
                       
                       
    232-22.                
     Tattha ayonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha ayonisomanasikārabahulīkāro – (232-6.)  
    訳文                
     それに対する非如理作意の多作、  
                       
                       
                       
    232-23.                
     ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya. (232-7, 20.)  
    訳文                
     これが未生の疑の生起のため、あるいは已生の疑の増大、成満のための食なのです。  
                       
                       
                       
    232-24.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā (232-4.)  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgassa    a 支分、部分 →覚支、菩提分  
      bhāvanāya  bhū 使 ā 修習  
      pāripūriyā?  pari-pūr ī 完全、円満  
    訳文                
     では比丘たちよ、いかなるものが、未生の念覚支の生起のため、あるいは已生の念覚支の修習の完成のための食なのでしょうか。  
                       
                       
                       
    232-25.                
     Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. (232-21.)  
      sati  smṛ i 念、憶念、正念  
      sambodhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅga    a 依(属) 支分、部分 →覚支、菩提分  
    訳文                
     比丘たちよ、念覚支が住立するような諸法がありますが、  
                       
                       
                       
    232-26.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-6.)  
      yoniso    不変 根本より、如理に  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-27.                
     ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā. (232-7, 24.)  
    訳文                
     これが未生の念覚支の生起のため、あるいは已生の念覚支の修習の完成のための食なのです。  
                       
                       
                       
    232-28.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā? (232-24.)  
      dhamma  dhṛ a 男中 依(属)  
      vicaya  vi-ci a 簡択、調査 →択法  
    訳文                
     では比丘たちよ、いかなるものが、未生の択法覚支の生起のため、あるいは已生の択法覚支の修習の完成のための食なのでしょうか。  
                       
                       
                       
    232-29.                
     Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (232-5.)  
      kusala    a 善き、善巧の、巧みな  
      akusalā    a 不善の  
      dhammā  dhṛ a 男中  
      sāvajja    a 有罪の、呵責すべき  
      anavajjā    a 無罪の、呵責すべからず  
      dhammā  dhṛ a 男中  
      hīna  過分 a 捨てられた、劣った  
      paṇītā  pra-nī 過分 a 適用された、優れた  
      dhammā  dhṛ a 男中  
      kaṇha    a 黒い  
      sukka    a 白い  
      sappaṭibhāgā  sa-prati-bhuj a 類似の、両方をそなえた、対偶の  
      dhammā.  dhṛ a 男中  
    訳文                
     比丘たちよ、善・不善の諸法、有罪・無罪の諸法、劣・優の諸法、黒・白・倶分の諸法がありますが、  
                       
                       
                       
    232-30.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-31.                
     ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā. (232-7, 28.)  
    訳文                
     これが未生の択法覚支の生起のため、あるいは已生の択法覚支の修習の完成のための食なのです。  
                       
                       
                       
    232-32.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā? (232-24.)  
      vīriya    a 精進  
    訳文                
     では比丘たちよ、いかなるものが、未生の精進覚支の生起のため、あるいは已生の精進覚支の修習の完成のための食なのでしょうか。  
                       
                       
                       
    232-33.                
     Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (232-5.)  
      ārambha  ā-rabh a 依(属) 努力、発勤  
      dhātu    u 界、要素  
      nikkama    a 依(属) 精勤、努力  
      dhātu    u 界、要素  
      parakkama    a 依(属) 努力、勇猛  
      dhātu.    u 界、要素  
    訳文                
     比丘たちよ、努力の要素、精勤の要素、勇猛の要素がありますが、  
                       
                       
                       
    232-34.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-35.                
     ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā. (232-7, 32.)  
    訳文                
     これが未生の精進覚支の生起のため、あるいは已生の精進覚支の修習の完成のための食なのです。  
                       
                       
                       
    232-36.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā? (232-24.)  
      pīti    i 喜、喜悦  
    訳文                
     では比丘たちよ、いかなるものが、未生の喜覚支の生起のため、あるいは已生の喜覚支の修習の完成のための食なのでしょうか。  
                       
                       
                       
    232-37.                
     Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. (232-25, 36.)  
    訳文                
     比丘たちよ、喜覚支が住立するような諸法がありますが、  
                       
                       
                       
    232-38.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-39.                
     ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā. (232-7, 36.)  
    訳文                
     これが未生の喜覚支の生起のため、あるいは已生の喜覚支の修習の完成のための食なのです。  
                       
                       
                       
    232-40.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? (232-24.)  
      passaddhi  pra-śrambh i 軽安、安息、止  
    訳文                
     では比丘たちよ、いかなるものが、未生の軽安覚支の生起のため、あるいは已生の軽安覚支の修習の完成のための食なのでしょうか。  
                       
                       
                       
    232-41.                
     Atthi, bhikkhave, kāyappassaddhi cittappassaddhi.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (232-5.)  
      kāya    a 依(属) 身体、集まり  
      passaddhi,  pra-śrambh i 軽安、安息、止  
      citta  cit a 依(属)  
      passaddhi.  pra-śrambh i 軽安、安息、止  
    訳文                
     比丘たちよ、身の軽安と心の軽安がありますが、  
                       
                       
                       
    232-42.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-43.                
     ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā. (232-7, 40.)  
    訳文                
     これが未生の軽安覚支の生起のため、あるいは已生の軽安覚支の修習の完成のための食なのです。  
                       
                       
                       
    232-44.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? (232-24.)  
      samādhi  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     では比丘たちよ、いかなるものが、未生の定覚支の生起のため、あるいは已生の定覚支の修習の完成のための食なのでしょうか。  
                       
                       
                       
    232-45.                
     Atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (232-5.)  
      samatha  śam a 依(属) 止、サマタ  
      nimittaṃ    a 相、特相  
      abyagga    a 動揺・混乱・困惑しない  
      nimittaṃ.    a 相、特相  
    訳文                
     比丘たちよ、止の相、不乱の相がありますが、  
                       
                       
                       
    232-46.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-47.                
     ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā. (232-7, 44.)  
    訳文                
     これが未生の定覚支の生起のため、あるいは已生の定覚支の修習の完成のための食なのです。  
                       
                       
                       
    232-48.                
     ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, āhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? (232-24.)  
      upekkhā  upa-īkṣ ā 捨、無関心  
    訳文                
     では比丘たちよ、いかなるものが、未生の捨覚支の生起のため、あるいは已生の捨覚支の修習の完成のための食なのでしょうか。  
                       
                       
                       
    232-49.                
     Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. (232-25, 48.)  
    訳文                
     比丘たちよ、捨覚支が住立するような諸法がありますが、  
                       
                       
                       
    232-50.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-51.                
     ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā. (232-7, 48.)  
    訳文                
     これが未生の捨覚支の生起のため、あるいは已生の捨覚支の修習の完成のための食なのです。  
                       
                       
                       
    232-52.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya? (232-4.)  
      anāhāro  an-ā-hṛ a 食なき、原因のない  
    訳文                
     では比丘たちよ、いかなるものが、未生の欲貪の生起のため、あるいは已生の欲貪の増大、成満のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-53.                
     Atthi, bhikkhave, asubhanimittaṃ.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, asubhanimittaṃ. (232-5.)  
      asubha    a 不浄の  
    訳文                
     比丘たちよ、不浄相がありますが、  
                       
                       
                       
    232-54.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-55.                
     ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāya. (232-7, 52.)  
    訳文                
     これが未生の欲貪の生起のため、あるいは已生の欲貪の増大、成満のための食ならぬものなのです。  
                       
                       
                       
    232-56.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya? (232-8, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の瞋恚の生起のため、あるいは已生の瞋恚の増大、成満のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-57.                
     Atthi, bhikkhave, mettācetovimutti.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, (232-5.)  
      mettā    ā  
      ceto  cit as 依(属)  
      vimutti.  vi-muc 受 i 解脱  
    訳文                
     比丘たちよ、慈なる心解脱がありますが、  
    メモ                
     ・用例を見るにmettācetovimuttiは同格となる場合が多いようなのでこのようにしたが、四無量心との関連からして具格の依主釈などの可能性もあろう。  
                       
                       
                       
    232-58.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-59.                
     ayamanāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāya. (232-11, 52.)  
    訳文                
     これが未生の瞋恚の生起のため、あるいは已生の瞋恚の増大、成満のための食ならぬものなのです。  
                       
                       
                       
    232-60.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya? (232-12, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の惛眠の生起のため、あるいは已生の惛眠の増大、成満のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-61.                
     Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. (232-33.)  
    訳文                
     比丘たちよ、努力の要素、精勤の要素、勇猛の要素がありますが、  
    メモ                
     ・これは精進覚支の食とされるものである。  
                       
                       
                       
    232-62.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-63.                
     ayamanāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāya. (232-15, 52.)  
    訳文                
     これが未生の惛眠の生起のため、あるいは已生の惛眠の増大、成満のための食ならぬものなのです。  
                       
                       
                       
    232-64.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya? (232-16, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の掉悔の生起のため、あるいは已生の掉悔の増大、成満のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-65.                
     Atthi, bhikkhave, cetaso vūpasamo.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, cetaso (232-17.)  
      vūpasamo.  vi-upa-śam a 寂静、静止  
    訳文                
     比丘たちよ、心の寂止がありますが、  
                       
                       
                       
    232-66.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-67.                
     ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya. (232-19, 52.)  
    訳文                
     これが未生の掉悔の生起のため、あるいは已生の掉悔の増大、成満のための食ならぬものなのです。  
                       
                       
                       
    232-68.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya? (232-20, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の疑の生起のため、あるいは已生の疑の増大、成満のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-69.                
     Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. (232-29.)  
    訳文                
     比丘たちよ、善・不善の諸法、有罪・無罪の諸法、劣・優の諸法、黒・白・倶分の諸法がありますが、  
    メモ                
     ・択法覚支の食。  
                       
                       
                       
    232-70.                
     Tattha yonisomanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha yonisomanasikārabahulīkāro – (232-26.)  
    訳文                
     それに対する如理作意の多作、  
                       
                       
                       
    232-71.                
     ayamanāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya. (232-23, 52.)  
    訳文                
     これが未生の疑の生起のため、あるいは已生の疑の増大、成満のための食ならぬものなのです。  
                       
                       
                       
    232-72.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā? (232-24, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の念覚支の生起のため、あるいは已生の念覚支の修習の完成のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-73.                
     Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, satisambojjhaṅgaṭṭhānīyā dhammā. (232-25.)  
    訳文                
     比丘たちよ、念覚支が住立するような諸法がありますが、  
                       
                       
                       
    232-74.                
     Tattha amanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha    不変 そこで、そこに、そのとき、そのなかで  
      amanasikāra  a-man, kṛ a 依(属) 不作意、非作意  
      bahulīkāro –  kṛ a 多作  
    訳文                
     それに対する非作意の多作、  
    メモ                
     ・なぜかこの「七覚支の非食」のパートは「如理」yonisoを欠く。意味のある欠落なのか。  
                       
                       
                       
    232-75.                
     ayamanāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā satisambojjhaṅgassa uppādāya, uppannassa vā satisambojjhaṅgassa bhāvanāya pāripūriyā. (232-27, 52.)  
    訳文                
     これが未生の念覚支の生起のため、あるいは已生の念覚支の修習の完成のための食ならぬものなのです。  
                       
                       
                       
    232-76.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā? (232-28, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の択法覚支の生起のため、あるいは已生の択法覚支の修習の完成のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-77.                
     Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, kusalākusalā dhammā sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. (232-29.)  
    訳文                
     比丘たちよ、善・不善の諸法、有罪・無罪の諸法、劣・優の諸法、黒・白・倶分の諸法がありますが、  
                       
                       
                       
    232-78.                
     Tattha amanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha amanasikārabahulīkāro – (232-74.)  
    訳文                
     それに対する非作意の多作、  
                       
                       
                       
    232-79.                
     ayamanāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā dhammavicayasambojjhaṅgassa uppādāya, uppannassa vā dhammavicayasambojjhaṅgassa bhāvanāya pāripūriyā. (232-31, 52.)  
    訳文                
     これが未生の択法覚支の生起のため、あるいは已生の択法覚支の修習の完成のための食ならぬものなのです。  
                       
                       
                       
    232-80.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā? (232-32, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の精進覚支の生起のため、あるいは已生の精進覚支の修習の完成のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-81.                
     Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. (232-33.)  
    訳文                
     比丘たちよ、努力の要素、精勤の要素、勇猛の要素がありますが、  
                       
                       
                       
    232-82.                
     Tattha amanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha amanasikārabahulīkāro – (232-74.)  
    訳文                
     それに対する非作意の多作、  
                       
                       
                       
    232-83.                
     ayamanāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā vīriyasambojjhaṅgassa uppādāya, uppannassa vā vīriyasambojjhaṅgassa bhāvanāya pāripūriyā. (232-35, 52.)  
    訳文                
     これが未生の精進覚支の生起のため、あるいは已生の精進覚支の修習の完成のための食ならぬものなのです。  
                       
                       
                       
    232-84.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā? (232-36, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の喜覚支の生起のため、あるいは已生の喜覚支の修習の完成のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-85.                
     Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, pītisambojjhaṅgaṭṭhānīyā dhammā. (232-37.)  
    訳文                
     比丘たちよ、喜覚支が住立するような諸法がありますが、  
                       
                       
                       
    232-86.                
     Tattha amanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha amanasikārabahulīkāro – (232-74.)  
    訳文                
     それに対する非作意の多作、  
                       
                       
                       
    232-87.                
     ayamanāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā pītisambojjhaṅgassa uppādāya, uppannassa vā pītisambojjhaṅgassa bhāvanāya pāripūriyā. (232-39, 52.)  
    訳文                
     これが未生の喜覚支の生起のため、あるいは已生の喜覚支の修習の完成のための食ならぬものなのです。  
                       
                       
                       
    232-88.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā? (232-40, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の軽安覚支の生起のため、あるいは已生の軽安覚支の修習の完成のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-89.                
     Atthi, bhikkhave, kāyappassaddhi cittappassaddhi.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, kāyappassaddhi cittappassaddhi. (232-41.)  
    訳文                
     比丘たちよ、身の軽安と心の軽安がありますが、  
                       
                       
                       
    232-90.                
     Tattha amanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha amanasikārabahulīkāro – (232-74.)  
    訳文                
     それに対する非作意の多作、  
                       
                       
                       
    232-91.                
     ayamanāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā passaddhisambojjhaṅgassa uppādāya, uppannassa vā passaddhisambojjhaṅgassa bhāvanāya pāripūriyā. (232-43, 52.)  
    訳文                
     これが未生の喜覚支の生起のため、あるいは已生の軽安覚支の修習の完成のための食ならぬものなのです。  
                       
                       
                       
    232-92.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā? (232-44, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の定覚支の生起のため、あるいは已生の定覚支の修習の完成のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-93.                
     Atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, samathanimittaṃ abyagganimittaṃ. (232-45.)  
    訳文                
     比丘たちよ、止の相、不乱の相がありますが、  
                       
                       
                       
    232-94.                
     Tattha amanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha amanasikārabahulīkāro – (232-74.)  
    訳文                
     それに対する非作意の多作、  
                       
                       
                       
    232-95.                
     ayamanāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā.  
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā samādhisambojjhaṅgassa uppādāya, uppannassa vā samādhisambojjhaṅgassa bhāvanāya pāripūriyā. (232-47, 52.)  
    訳文                
     これが未生の定覚支の生起のため、あるいは已生の定覚支の修習の完成のための食ならぬものなのです。  
                       
                       
                       
    232-96.                
     ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā?   
      語根 品詞 語基 意味  
      ‘‘Ko ca, bhikkhave, anāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā? (232-48, 52.)  
    訳文                
     では比丘たちよ、いかなるものが、未生の捨覚支の生起のため、あるいは已生の捨覚支の修習の完成のための食ならぬものなのでしょうか。  
                       
                       
                       
    232-97.                
     Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā.   
      語根 品詞 語基 意味  
      Atthi, bhikkhave, upekkhāsambojjhaṅgaṭṭhānīyā dhammā. (232-49.)  
    訳文                
     比丘たちよ、捨覚支が住立するような諸法がありますが、  
                       
                       
                       
    232-98.                
     Tattha amanasikārabahulīkāro –   
      語根 品詞 語基 意味  
      Tattha amanasikārabahulīkāro – (232-74.)  
    訳文                
     それに対する非作意の多作、  
                       
                       
                       
    232-99.                
     ayamanāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā’’ti.   
      語根 品詞 語基 意味  
      ayamanāhāro anuppannassa vā upekkhāsambojjhaṅgassa uppādāya, uppannassa vā upekkhāsambojjhaṅgassa bhāvanāya pāripūriyā’’ (232-51, 52.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     これが未生の捨覚支の生起のため、あるいは已生の捨覚支の修習の完成のための食ならぬものなのです」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system