←前へ   トップへ   次へ→
                       
                       
    257-1.                
     257. ‘‘Bhagavati no, āvuso, brahmacariyaṃ vussatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Bhagavati    ant 世尊  
      no,    代的 私たち  
      āvuso,    不変 友よ  
      brahmacariyaṃ  bṛh, car a 梵行  
      述語 語根 品詞 活用 人称 意味  
      vussatī’’  vas 受 住まれる  
      語根 品詞 語基 意味  
      ti?   不変 と、といって、かく、このように、ゆえに  
    訳文                
      「友よ、我々は世尊のもとで梵行に住しています」と。  
                       
                       
                       
    257-2.                
     ‘‘Evamāvuso’’ti.  
      語根 品詞 語基 意味  
      ‘‘Evam    不変 このように、かくの如き  
      āvuso’’    不変 友よ  
      ti.   不変 と、といって、かく、このように、ゆえに  
    訳文                
      「友よ、そのとおりです」  
                       
                       
                       
    257-3.                
     ‘‘Kiṃ nu kho, āvuso, sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ    代的 副対 何、なぜ、いかに  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      āvuso,    不変 友よ  
      sīla    a 依(属)  
      visuddhi  vi-śudh i 清浄  
      atthaṃ    a 男中 副対 義、目的  
      bhagavati brahmacariyaṃ vussatī’’ti? (257-1.)  
    訳文                
      「友よ、戒清浄を目的として、世尊のもとで梵行に住するのでしょうか」  
    メモ                
     ・戒清浄云々の詳細はここでは割愛する。既存訳の注を参照。訳語としては『南伝』の『清浄道論』の章タイトルを参考にした。  
                       
                       
                       
    257-4.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No    不変 ない、否  
      hi    不変 じつに、なぜなら  
      idaṃ,    代的 これ  
      āvuso’’.   不変 友よ  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-5.                
     ‘‘Kiṃ panāvuso, cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ panāvuso, cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti? (257-3.)  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      citta  cit a 依(属)  
    訳文                
      「しからば友よ、心清浄を目的として、世尊のもとで梵行に住するのでしょうか」  
                       
                       
                       
    257-6.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-7.                
     ‘‘Kiṃ nu kho, āvuso, diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ nu kho, āvuso, diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti? (257-3.)  
      diṭṭhi  dṛś i 依(属)  
    訳文                
      「友よ、見清浄を目的として、世尊のもとで梵行に住するのでしょうか」  
                       
                       
                       
    257-8.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-9.                
     ‘‘Kiṃ panāvuso, kaṅkhāvitaraṇavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ panāvuso, kaṅkhāvitaraṇavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti? (257-5.)  
      kaṅkhā    ā 依(属) 疑惑、期待  
      vitaraṇa  vi-tṛ a 依(属) 度脱、越度  
    訳文                
      「しからば友よ、度疑清浄を目的として、世尊のもとで梵行に住するのでしょうか」  
                       
                       
                       
    257-10.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-11.                
     ‘‘Kiṃ nu kho, āvuso, maggāmaggañāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ nu kho, āvuso, maggāmaggañāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti? (257-3.)  
      magga    a  
      amagga    a 依(属) 邪道、非道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
    訳文                
      「友よ、道非道智見清浄を目的として、世尊のもとで梵行に住するのでしょうか」  
                       
                       
                       
    257-12.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-13.                
     ‘‘Kiṃ panāvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ panāvuso, paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti? (257-5.)  
      paṭipadā  prati-pad ā 依(属) 道、行道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
    訳文                
      「しからば友よ、行道智見清浄を目的として、世尊のもとで梵行に住するのでしょうか」  
                       
                       
                       
    257-14.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-15.                
     ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’’ti? (257-3.)  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
    訳文                
      「友よ、智見清浄を目的として、世尊のもとで梵行に住するのでしょうか」  
                       
                       
                       
    257-16.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-17.                
     ‘‘‘Kiṃ nu kho, āvuso, sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.   
      語根 品詞 語基 意味  
      ‘‘‘Kiṃ nu kho, āvuso, sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti (257-3.)  
      iti    不変 と、といって、かく、このように、ゆえに  
      puṭṭho  prach 過分 a 問われた  
      samāno  as 現分 a ある、なる  
      ‘no hidaṃ, āvuso’(257-4.)  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      vadesi.  vad いう  
    訳文                
      「『友よ、戒清浄を目的として、世尊のもとで梵行に住するのでしょうか』と問われて、あなたは『友よ、じつにそれは否です』といわれました。  
                       
                       
                       
    257-18.                
     ‘Kiṃ panāvuso, cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.   
      語根 品詞 語基 意味  
      ‘Kiṃ panāvuso, cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. (257-17.)  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      citta  cit a 依(属)  
    訳文                
      『しからば友よ、心清浄を目的として、世尊のもとで梵行に住するのでしょうか』と問われて、あなたは『友よ、じつにそれは否です』といわれました。  
                       
                       
                       
    257-19.                
     ‘Kiṃ nu kho, āvuso, diṭṭhivisuddhatthaṃ…pe…   
      語根 品詞 語基 意味  
      ‘Kiṃ nu kho, āvuso, diṭṭhivisuddhatthaṃ…pe… (257-17.)  
      diṭṭhi  dṛś i 依(属)  
    訳文                
      『友よ、見清浄を目的として……  
                       
                       
                       
    257-20.                
     kaṅkhāvitaraṇavisuddhatthaṃ…pe…   
      語根 品詞 語基 意味  
      kaṅkhā    ā 依(属) 疑惑、期待  
      vitaraṇa  vi-tṛ a 依(属) 度脱、越度  
      visuddhatthaṃ…pe… (257-17.)  
    訳文                
      『友よ、度疑清浄を目的として……  
                       
                       
                       
    257-21.                
     maggāmaggañāṇadassanavisuddhatthaṃ…pe…   
      語根 品詞 語基 意味  
      magga    a  
      amagga    a 依(属) 邪道、非道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
      visuddhatthaṃ…pe… (257-17.)  
    訳文                
      『友よ、道非道智見清浄を目的として……  
                       
                       
                       
    257-22.                
     paṭipadāñāṇadassanavisuddhatthaṃ…pe…   
      語根 品詞 語基 意味  
      paṭipadā  prati-pad ā 依(属) 道、行道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
      visuddhatthaṃ…pe… (257-17.)  
    訳文                
      『友よ、行道智見清浄を目的として……  
                       
                       
                       
    257-23.                
     kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ āvuso’ti vadesi.   
      語根 品詞 語基 意味  
      kiṃ nu kho, āvuso, ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī’ti iti puṭṭho samāno ‘no hidaṃ āvuso’ti vadesi. (257-17.)  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
    訳文                
      『友よ、智見清浄を目的として、梵行に住するのでしょうか』と問われて、あなたは『友よ、じつにそれは否です』といわれました。  
                       
                       
                       
    257-24.                
     Kimatthaṃ carahāvuso, bhagavati brahmacariyaṃ vussatī’’ti?   
      語根 品詞 語基 意味  
      Kimatthaṃ carahāvuso, bhagavati brahmacariyaṃ vussatī’’ti? (257-3.)  
      carahi    不変 しからば、それでは  
    訳文                
     では友よ、何を目的として、世尊のもとで梵行に住するのでしょうか」  
                       
                       
                       
    257-25.                
     ‘‘Anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti.  
      語根 品詞 語基 意味  
      ‘‘Anupādā  an-upa-ā-dā 不変 無取着の(連続体より)  
      parinibbāna  pari-nir-vā? a 般涅槃、円寂  
      atthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’’ti. (257-3.)  
    訳文                
     「友よ、無取着涅槃を目的として、世尊のもとで梵行に住するのです」  
                       
                       
                       
    257-26.                
     ‘‘Kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna’’nti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ    代的 副対 何、なぜ、いかに  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      āvuso,    不変 友よ  
      sīla    a 依(属)  
      visuddhi  vi-śudh i 清浄  
      anupādā  an-upa-ā-dā 不変 無取着の(連続体より)  
      parinibbāna’’n  pari-nir-vā? a 般涅槃、円寂  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     「友よ、戒清浄は無取着涅槃でしょうか」  
                       
                       
                       
    257-27.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-28.                
     ‘‘Kiṃ panāvuso, cittavisuddhi anupādāparinibbāna’’nti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ panāvuso, cittavisuddhi anupādāparinibbāna’’nti? (257-26.)  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      citta  cit a 依(属)  
    訳文                
     「しからば友よ、心清浄は無取着涅槃でしょうか」  
                       
                       
                       
    257-29.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-30.                
     ‘‘Kiṃ nu kho, āvuso, diṭṭhivisuddhi anupādāparinibbāna’’nti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ nu kho, āvuso, diṭṭhivisuddhi anupādāparinibbāna’’nti? (257-26.)  
      diṭṭhi  dṛś i 依(属)  
    訳文                
     「友よ、見清浄は無取着涅槃でしょうか」  
                       
                       
                       
    257-31.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-32.                
     ‘‘Kiṃ panāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbāna’’nti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ panāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbāna’’nti? (257-28.)  
      kaṅkhā    ā 依(属) 疑惑、期待  
      vitaraṇa  vi-tṛ a 依(属) 度脱、越度  
    訳文                
     「しからば友よ、度疑清浄は無取着涅槃でしょうか」  
                       
                       
                       
    257-33.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-34.                
     ‘‘Kiṃ nu kho, āvuso, maggāmaggañāṇadassanavisuddhi anupādāparinibbāna’’nti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ nu kho, āvuso, maggāmaggañāṇadassanavisuddhi anupādāparinibbāna’’nti? (257-26.)  
      magga    a  
      amagga    a 依(属) 邪道、非道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
    訳文                
     「友よ、道非道智見清浄は無取着涅槃でしょうか」  
                       
                       
                       
    257-35.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-36.                
     ‘‘Kiṃ panāvuso, paṭipadāñāṇadassanavisuddhi anupādāparinibbāna’’nti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ panāvuso paṭipadāñāṇadassanavisuddhi anupādāparinibbāna’’nti? (257-28.)  
      paṭipadā  prati-pad ā 依(属) 道、行道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
    訳文                
     「しからば友よ、行道智見清浄は無取着涅槃でしょうか」  
                       
                       
                       
    257-37.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-38.                
     ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhi anupādāparinibbāna’’nti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ nu kho, āvuso, ñāṇadassanavisuddhi anupādāparinibbāna’’nti? (257-26.)  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
    訳文                
     「友よ、智見清浄は無取着涅槃でしょうか」  
                       
                       
                       
    257-39.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-40.                
     ‘‘Kiṃ panāvuso, aññatra imehi dhammehi anupādāparinibbāna’’nti?  
      語根 品詞 語基 意味  
      ‘‘Kiṃ panāvuso aññatra imehi dhammehi anupādāparinibbāna’’nti? (257-28.)  
      aññatra    不変 他所で、以外で  
      imehi    代的 男中 これら  
      dhammehi  dhṛ a 男中  
    訳文                
     「しからば友よ、これらの諸法より他に、無取着涅槃があるのでしょうか」  
                       
                       
                       
    257-41.                
     ‘‘No hidaṃ, āvuso’’.  
      語根 品詞 語基 意味  
      ‘‘No hidaṃ, āvuso’’. (257-4.)  
    訳文                
      「友よ、じつにそれは否です」  
                       
                       
                       
    257-42.                
     ‘‘‘Kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.   
      語根 品詞 語基 意味  
      ‘‘‘Kiṃ nu kho, āvuso, sīlavisuddhi anupādāparinibbāna’nti (257-26.)  
      iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. (257-17.)  
    訳文                
      「『友よ、戒清浄は無取着涅槃でしょうか』と問われて、あなたは『友よ、じつにそれは否です』といわれました。  
                       
                       
                       
    257-43.                
     ‘Kiṃ panāvuso, cittavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.   
      語根 品詞 語基 意味  
      ‘Kiṃ panāvuso, cittavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. (257-42.)  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      citta  cit a 依(属)  
    訳文                
      『しからば友よ、心清浄は無取着涅槃でしょうか』と問われて、あなたは『友よ、じつにそれは否です』といわれました。  
                       
                       
                       
    257-44.                
     ‘Kiṃ nu kho, āvuso, diṭṭhivisuddhi anupādāparinibbāna’nti…pe…   
      語根 品詞 語基 意味  
      ‘Kiṃ nu kho, āvuso, diṭṭhivisuddhi anupādāparinibbāna’nti…pe… (257-42.)  
      diṭṭhi  dṛś i 依(属)  
    訳文                
      『友よ、見清浄は無取着涅槃でしょうか』と……  
                       
                       
                       
    257-45.                
     kaṅkhāvitaraṇavisuddhi…   
      語根 品詞 語基 意味  
      kaṅkhā    ā 依(属) 疑惑、期待  
      vitaraṇa  vi-tṛ a 依(属) 度脱、越度  
      visuddhi…  vi-śudh i 清浄  
    訳文                
      度疑清浄は……  
                       
                       
                       
    257-46.                
     maggāmaggañāṇadassanavisuddhi…   
      語根 品詞 語基 意味  
      magga    a  
      amagga    a 依(属) 邪道、非道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
      visuddhi…  vi-śudh i 清浄  
    訳文                
      道非道智見清浄は……  
                       
                       
                       
    257-47.                
     paṭipadāñāṇadassanavisuddhi…   
      語根 品詞 語基 意味  
      paṭipadā  prati-pad ā 依(属) 道、行道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
      visuddhi…  vi-śudh i 清浄  
    訳文                
      行道智見清浄は……  
                       
                       
                       
    257-48.                
     ‘kiṃ nu kho, āvuso, ñāṇadassanavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.   
      語根 品詞 語基 意味  
      ‘kiṃ nu kho, āvuso, ñāṇadassanavisuddhi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. (257-42.)  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
    訳文                
      『友よ、智見清浄は無取着涅槃でしょうか』と問われて、あなたは『友よ、じつにそれは否です』といわれました。  
                       
                       
                       
    257-49.                
     ‘Kiṃ panāvuso, aññatra imehi dhammehi anupādāparinibbāna’nti iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi.   
      語根 品詞 語基 意味  
      ‘Kiṃ panāvuso, aññatra imehi dhammehi anupādāparinibbāna’nti (257-40.)  
      iti puṭṭho samāno ‘no hidaṃ, āvuso’ti vadesi. (257-17.)  
    訳文                
     『しからば友よ、これらの諸法より他に、無取着涅槃があるのでしょうか』と問われて、あなたは『友よ、じつにそれは否です』といわれました。  
                       
                       
                       
    257-50.                
     Yathākathaṃ panāvuso, imassa bhāsitassa attho daṭṭhabbo’’ti?  
      語根 品詞 語基 意味  
      Yathā    不変 〜のごとくに、〜のように  
      kathaṃ    不変 いかに、なぜに  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      āvuso,    不変 友よ  
      imassa    代的 これ  
      bhāsitassa  bhāṣ 名過分 a 所説  
      attho    a 男中 義、意味  
      daṭṭhabbo’’  dṛś 未分 a 見られるべき  
      ti?   不変 と、といって、かく、このように、ゆえに  
    訳文                
     しからば友よ、この所説の意味はいかなるように見られべきでしょうか」  
                       
                       
                       
    258-1.                
     258. ‘‘Sīlavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya [paññāpessa (sī. syā.) evamaññatthapi].   
      語根 品詞 語基 意味  
      ‘‘Sīla    a 依(属)  
      visuddhiṃ  vi-śudh i 清浄  
      ce,    不変 もし、たとえ  
      āvuso,    不変 友よ  
      bhagavā    ant 世尊  
      anupādā  an-upa-ā-dā 不変 無取着の(連続体より)  
      parinibbānaṃ  pari-nir-vā? a 般涅槃、円寂  
      述語 語根 品詞 活用 人称 意味  
      paññapeyya,  pra-jñā 知らしめる、施設する  
      語根 品詞 語基 意味  
      saupādānaṃ  sa-upa-ā-dā a 取着ある  
      yeva    不変 まさに、のみ、じつに  
      samānaṃ  as 現分 a ある、なる  
      anupādā  an-upa-ā-dā 不変 無取着の(連続体より)  
      parinibbānaṃ  pari-nir-vā? a 般涅槃、円寂  
      paññapeyya.  同上  
    訳文                
     「友よ、もし世尊が、戒清浄を無取着涅槃として説かれたならば、まさしく執着あるものを無取着涅槃として説かれたことになります。  
                       
                       
                       
    258-2.                
     Cittavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya.   
      語根 品詞 語基 意味  
      Citta  cit a 依(属)  
      visuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. (258-1.)  
    訳文                
     友よ、もし世尊が、心清浄を無取着涅槃として説かれたならば、まさしく執着あるものを無取着涅槃として説かれたことになります。  
                       
                       
                       
    258-3.                
     Diṭṭhivisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya.   
      語根 品詞 語基 意味  
      Diṭṭhi  dṛś i 依(属)  
      visuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. (258-1.)  
    訳文                
     友よ、もし世尊が、見清浄を無取着涅槃として説かれたならば、まさしく執着あるものを無取着涅槃として説かれたことになります。  
                       
                       
                       
    258-4.                
     Kaṅkhāvitaraṇavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya.   
      語根 品詞 語基 意味  
      Kaṅkhā    ā 依(属) 疑惑、期待  
      vitaraṇa  vi-tṛ a 依(属) 度脱、越度  
      visuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. (258-1.)  
    訳文                
     友よ、もし世尊が、度疑清浄を無取着涅槃として説かれたならば、まさしく執着あるものを無取着涅槃として説かれたことになります。  
                       
                       
                       
    258-5.                
     Maggāmaggañāṇadassanavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya.   
      語根 品詞 語基 意味  
      Magga    a  
      amagga    a 依(属) 邪道、非道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
      visuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. (258-1.)  
    訳文                
     友よ、もし世尊が、道非道智見清浄を無取着涅槃として説かれたならば、まさしく執着あるものを無取着涅槃として説かれたことになります。  
                       
                       
                       
    258-6.                
     Paṭipadāñāṇadassanavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya.   
      語根 品詞 語基 意味  
      Paṭipadā  prati-pad ā 依(属) 道、行道  
      ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
      visuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. (258-1.)  
    訳文                
     友よ、もし世尊が、行道智見清浄を無取着涅槃として説かれたならば、まさしく執着あるものを無取着涅槃として説かれたことになります。  
                       
                       
                       
    258-7.                
     Ñāṇadassanavisuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya.   
      語根 品詞 語基 意味  
      Ñāṇa  jñā a  
      dassana  dṛś a 依(属)  
      visuddhiṃ ce, āvuso, bhagavā anupādāparinibbānaṃ paññapeyya, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññapeyya. (258-1.)  
    訳文                
     友よ、もし世尊が、智見清浄を無取着涅槃として説かれたならば、まさしく執着あるものを無取着涅槃として説かれたことになります。  
                       
                       
                       
    258-8.                
     Aññatra ce, āvuso, imehi dhammehi anupādāparinibbānaṃ abhavissa, puthujjano parinibbāyeyya.   
      語根 品詞 語基 意味  
      Aññatra    不変 他所で、以外で  
      ce,    不変 もし、たとえ  
      āvuso,    不変 友よ  
      imehi    代的 男中 これら  
      dhammehi  dhṛ a 男中  
      anupādā  an-upa-ā-dā 不変 無取着の(連続体より)  
      parinibbānaṃ  pari-nir-vā? a 般涅槃、円寂  
      述語 語根 品詞 活用 人称 意味  
      abhavissa,  bhū ある、なる  
      語根 品詞 語基 意味  
      puthujjano    a 凡夫  
      述語 語根 品詞 活用 人称 意味  
      parinibbāyeyya.  pari-nir-vā? 般涅槃する  
    訳文                
     友よ、もし、これらの諸法より他に、無取着涅槃があるならば、凡夫が般涅槃することになってしまいます。  
                       
                       
                       
    258-9.                
     Puthujjano hi, āvuso, aññatra imehi dhammehi.   
      語根 品詞 語基 意味  
      Puthujjano    a 凡夫  
      hi,    不変 じつに、なぜなら  
      āvuso,    不変 友よ  
      aññatra    不変 他所で、以外で  
      imehi    代的 男中 これら  
      dhammehi.  dhṛ a 男中  
    訳文                
     友よ、なぜなら、凡夫はこれらの諸法より他にあるものだからです。  
                       
                       
                       
    258-10.                
     Tena hāvuso, upamaṃ te karissāmi;   
      語根 品詞 語基 意味  
      Tena    代的 それ、彼、それによって、それゆえ  
      hi    不変 じつに、なぜなら  
      āvuso,    不変 友よ  
      upamaṃ  upa-mā? ā 譬喩  
      te    代的 あなた  
      述語 語根 品詞 活用 人称 意味  
      karissāmi;  kṛ なす  
    訳文                
     しからば友よ、私はあなたに譬喩をなしましょう。  
    メモ                
     ・この二行は「パーヤーシ経」【肥だめの男の譬喩】にパラレル。  
                       
                       
                       
    258-11.                
     upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti.  
      語根 品詞 語基 意味  
      upamāya  upa-mā? ā 譬喩  
      pi    不変 〜もまた、けれども、たとえ  
      idha    不変 ここに、この世で、いま、さて  
      ekacce    代的 一部の  
      viññū  vi-jñā 名形 ū 有智、智者  
      purisā    a 人、男  
      bhāsitassa  bhāṣ 名過分 a 所説  
      atthaṃ    a 男中 義、利益、道理、意味、必要  
      述語 語根 品詞 活用 人称 意味  
      ājānanti. ā-jñā 了知する、よく知る  
    訳文                
     ここに、一部の智ある者たちは、譬喩によって所説の意味を知るものです〔から〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system