←前へ   トップへ   次へ→
                       
                       
     11. Cīrāsuttaṃ  
      語根 品詞 語基 意味  
      Cīrā    ā 依(属) 人名、チーラー  
      suttaṃ  sīv a 経、糸  
    訳文                
     「チーラー経」(『相応部』10-11  
                       
                       
                       
    245-1.                
     245. Evaṃ me sutaṃ –   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      me    代的  
      sutaṃ –  śru 名過分 a 所聞、聞かれた  
    訳文                
     私はこのように聞いた。  
                       
                       
                       
    245-2.                
     ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.   
      語根 品詞 語基 意味  
      ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. (243-1.)  
    訳文                
     あるとき世尊はラージャガハの竹林、カランダカニヴァーパへ住しておられた。  
                       
                       
                       
    245-3.                
     Tena kho pana samayena aññataro upāsako cīrāya [cirāya (ka.)] bhikkhuniyā cīvaraṃ adāsi.   
      語根 品詞 語基 意味  
      Tena kho pana samayena aññataro upāsako cīrāya bhikkhuniyā cīvaraṃ adāsi. (244-2.)  
      cīrāya    ā 人名、チーラー  
      cīvaraṃ    a  
    訳文                
     さてそのとき、とある優婆塞がチーラー比丘尼に衣を与えた。  
                       
                       
                       
    245-4.                
     Atha kho cīrāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –   
      語根 品詞 語基 意味  
      Atha kho cīrāya bhikkhuniyā abhippasanno yakkho rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi – (244-3.)  
      cīrāya    ā 人名、チーラー  
    訳文                
     ときに、チーラー比丘尼へ浄信ある夜叉が、ラージャガハの道から道へ、辻から辻へと近づき、そのときこの偈をとなえた。  
                       
                       
                       
    245-5.                
     ‘‘Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;  
      語根 品詞 語基 意味  
      ‘‘Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako; (244-4.)  
    訳文                
     「♪この優婆塞は有慧者にして、多くの功徳を生んだ。  
                       
                       
                       
    245-6.                
     Yo cīrāya adāsi cīvaraṃ, sabbayogehi vippamuttiyā’’ti [vippamuttāyāti (syā. kaṃ.)].  
      語根 品詞 語基 意味  
      Yo cīrāya adāsi cīvaraṃ, sabbayogehi vippamuttiyā’’ti. (244-5.)  
      cīrāya    ā 人名、チーラー  
      cīvaraṃ,    a  
      yogehi  yuj a 軛、束縛  
    訳文                
     ♪すべての軛より脱したチーラーへ、衣を与えたのだから」と。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system