←前へ   トップへ   次へ→
                       
                       
     2. Dutiyavaggo  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      vaggo    a 章、品  
    訳文                
     「第二品」  
                       
                       
                       
     1. Asaṅkhatasuttaṃ  
      語根 品詞 語基 意味  
      Asaṅkhata  a-saṃ-kṛ 名過分 a 依(属) 無為の、為作されざる  
      suttaṃ  sīv a 経、糸  
    訳文                
     「無為経」(『相応部』43-12  
                       
                       
                       
    377-1.                
     377. ‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ.   
      語根 品詞 語基 意味  
      ‘‘Asaṅkhatañ  a-saṃ-kṛ 名過分 a 無為の、為作されざる  
      ca    不変 と、また、そして、しかし  
      vo,    代的 あなたたち  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      desessāmi  diś 使 示す  
      語根 品詞 語基 意味  
      asaṅkhata  a-saṃ-kṛ 名過分 a 依(対) 無為の、為作されざる  
      gāmiñ  gam 名形 in 行く、行かせる、導くもの  
      ca    不変 と、また、そして、しかし  
      maggaṃ.    a  
    訳文                
     「比丘たちよ、私は無為を、また無為へ導く道を教示しましょう。  
                       
                       
                       
    377-2.                
     Taṃ suṇātha.   
      語根 品詞 語基 意味  
      Taṃ    代的 それ  
      述語 語根 品詞 活用 人称 意味  
      suṇātha.  śru 聞く  
    訳文                
     それを聞いて下さい。  
                       
                       
                       
    377-3.                
     Katamañca, bhikkhave, asaṅkhataṃ?   
      語根 品詞 語基 意味  
      Katamañ    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      asaṅkhataṃ?  a-saṃ-kṛ 名過分 a 無為の、為作されざる  
    訳文                
     では比丘たちよ、いかなるものが無為なのでしょうか。  
                       
                       
                       
    377-4.                
     Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo –   
      語根 品詞 語基 意味  
      Yo,    代的 (関係代名詞)  
      bhikkhave,  bhikṣ u 比丘  
      rāga  raj a 依(属) 貪、貪欲、染  
      khayo  kṣī a 滅尽、尽滅  
      dosa    a 依(属) 瞋恚  
      khayo  kṣī a 滅尽、尽滅  
      moha    a 依(属) 愚痴  
      khayo –  kṣī a 滅尽、尽滅  
    訳文                
     比丘たちよ、貪欲の滅尽、瞋恚の滅尽、愚痴の滅尽。  
                       
                       
                       
    377-5.                
     idaṃ vuccati, bhikkhave, asaṅkhataṃ.   
      語根 品詞 語基 意味  
      idaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      asaṅkhataṃ.  a-saṃ-kṛ 名過分 a 無為の、為作されざる  
    訳文                
     比丘たちよ、これが無為といわれるのです。  
                       
                       
                       
    377-6.                
     Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      Katamo    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      asaṅkhata  a-saṃ-kṛ 名過分 a 依(対) 無為の、為作されざる  
      gāmi  gam 名形 in 行く、導く  
      maggo?    a  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-7.                
     Samatho.   
      語根 品詞 語基 意味  
      Samatho.  śam a 止、サマタ  
    訳文                
     止です。  
                       
                       
                       
    377-8.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo.   
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      asaṅkhata  a-saṃ-kṛ 名過分 a 依(対) 無為の、為作されざる  
      gāmi  gam 名形 in 行く、導く  
      maggo.    a  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです。  
                       
                       
                       
    377-9.                
     Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo.   
      語根 品詞 語基 意味  
      Iti    不変 と、といって、かく、このように、ゆえに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      desitaṃ  diś 使 過分 a 示された  
      vo    代的 あなたたち  
      mayā    代的  
      asaṅkhataṃ,  a-saṃ-kṛ 名過分 a 無為の、為作されざる  
      desito  diś 使 過分 a 示された  
      asaṅkhata  a-saṃ-kṛ 名過分 a 依(対) 無為の、為作されざる  
      gāmi  gam 名形 in 行く、導く  
      maggo.    a  
    訳文                
     比丘たちよ、このように、私によってあなたがたへ無為が教示され、無為へ導く道が教示されました。  
                       
                       
                       
    377-10.                
     Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā.   
      語根 品詞 語基 意味  
      Yaṃ,    代的 (関係代名詞)  
      bhikkhave,  bhikṣ u 比丘  
      satthārā  śās ar  
      karaṇīyaṃ  kṛ 名未分 a なされるべき  
      sāvakānaṃ  śru a 声聞、弟子  
      hita  dhā 名過分 a 依(対) 利益、有益な  
      esinā  iṣ in 求める →利益者  
      anukampakena  anu-kamp a 憐愍、慈悲の  
      anukampaṃ  anu-kamp ā 憐愍、慈悲  
      述語 語根 品詞 活用 人称 意味  
      upādāya,  upa-ā-dā 取って  
      語根 品詞 語基 意味  
      kataṃ  kṛ 過分 a なされた  
      vo    代的 あなたたち  
      taṃ    代的 それ  
      mayā.    代的  
    訳文                
     比丘たちよ、およそ弟子たちの利益者にして憐愍者である師によって、憐愍をもってなされるべきこと。それは、私により、あなたがたへなされました。  
                       
                       
                       
    377-11.                
     Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni.   
      語根 品詞 語基 意味  
      Etāni,    代的 これ  
      bhikkhave,  bhikṣ u 比丘  
      rukkha    a 依(属) 樹木  
      mūlāni,    a 根、根本  
      etāni    代的 これ  
      suñña    名形 a 空の、空  
      āgārāni.    a  
    訳文                
     比丘たちよ、これらの樹下、これらの空屋があります。  
                       
                       
                       
    377-12.                
     Jhāyatha, bhikkhave, mā pamādattha;   
      述語 語根 品詞 活用 人称 意味  
      Jhāyatha  dhyai 静慮する、禅定をなす  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
          不変 なかれ  
      述語 語根 品詞 活用 人称 意味  
      pamādattha;  pr-mad 放逸となる、酔う  
    訳文                
     比丘たちよ、あなた方は禅定をなしなさい。放逸となるなかれ。  
                       
                       
                       
    377-13.                
     mā pacchā vippaṭisārino ahuvattha.   
      語根 品詞 語基 意味  
          不変 なかれ  
      pacchā    不変 後に、背後に、西方に  
      vippaṭisārino  vi-prati-smṛ in 後悔ある  
      述語 語根 品詞 活用 人称 意味  
      ahuvattha.  bhū ある、なる  
    訳文                
     後に後悔することなかれ。  
                       
                       
                       
    377-14.                
     Ayaṃ vo amhākaṃ anusāsanīti.  
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      vo    代的 あなたたち  
      amhākaṃ    代的 私たち  
      anusāsanī  anu-śās ī 教誡、訓誡  
      ti.   不変 と、といって、かく、このように、ゆえに  
    訳文                
     これが、あなたがたへの、我々の教誡です。  
                       
                       
                       
    377-15.                
     ‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ.   
      語根 品詞 語基 意味  
      ‘‘Asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. (377-1.)  
    訳文                
     比丘たちよ、私は無為を、また無為へ導く道を教示しましょう。  
                       
                       
                       
    377-16.                
     Taṃ suṇātha.   
      語根 品詞 語基 意味  
      Taṃ suṇātha. (377-2.)  
    訳文                
     それを聞いて下さい。  
                       
                       
                       
    377-17.                
     Katamañca, bhikkhave, asaṅkhataṃ?   
      語根 品詞 語基 意味  
      Katamañca, bhikkhave, asaṅkhataṃ? (377-3.)  
    訳文                
     では比丘たちよ、いかなるものが無為なのでしょうか。  
                       
                       
                       
    377-18.                
     Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo –   
      語根 品詞 語基 意味  
      Yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo – (377-4.)  
    訳文                
     比丘たちよ、貪欲の滅尽、瞋恚の滅尽、愚痴の滅尽。  
                       
                       
                       
    377-19.                
     idaṃ vuccati, bhikkhave, asaṅkhataṃ.   
      語根 品詞 語基 意味  
      idaṃ vuccati, bhikkhave, asaṅkhataṃ. (377-5.)  
    訳文                
     比丘たちよ、これが無為といわれるのです。  
                       
                       
                       
    377-20.                
     Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-21.                
     Vipassanā.   
      語根 品詞 語基 意味  
      Vipassanā.  vi-paś ā 観、ヴィパッサナー  
    訳文                
     観です。  
                       
                       
                       
    377-22.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo.   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです。  
                       
                       
                       
    377-23.                
     Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ…pe…   
      語根 品詞 語基 意味  
      Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ…pe… (377-9.)  
    訳文                
     比丘たちよ、このように、私によってあなたがたへ無為が教示され……  
                       
                       
                       
    377-24.                
     ayaṃ vo amhākaṃ anusāsanīti.  
      語根 品詞 語基 意味  
      ayaṃ vo amhākaṃ anusāsanīti. (377-14.)  
    訳文                
     ……これが、あなたがたへの、我々の教誡です。  
                       
                       
                       
    377-25.                
     ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-26.                
     Savitakko savicāro samādhi.   
      語根 品詞 語基 意味  
      Savitakko    a 有尋の  
      savicāro    a 有伺の  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     有尋有伺の三昧です。  
                       
                       
                       
    377-27.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-28.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-29.                
     Avitakko vicāramatto samādhi.   
      語根 品詞 語基 意味  
      Avitakko    a 尋なき  
      vicāra  vi-car a 有伺の  
      matto    a 量、のみ  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     無尋にして伺のみの三昧です。  
                       
                       
                       
    377-30.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-31.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-32.                
     Avitakko avicāro samādhi.   
      語根 品詞 語基 意味  
      Avitakko    a 尋なき  
      avicāro  a-vi-car a 伺なき  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     無尋無伺の三昧です。  
                       
                       
                       
    377-33.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….  
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-34.                
     ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-35.                
     Suññato samādhi.   
      語根 品詞 語基 意味  
      Suññato    ā 女(男) 空性、空であること、空  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     空三昧です。  
                       
                       
                       
    377-36.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-37.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-38.                
     Animitto samādhi.   
      語根 品詞 語基 意味  
      Animitto    a 無相の  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     無相三昧です。  
                       
                       
                       
    377-39.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-40.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-41.                
     Appaṇihito samādhi.   
      語根 品詞 語基 意味  
      Appaṇihito  a-pra-ni-dhā 過分 a 無願の  
      samādhi.  saṃ-ā-dhā i 定、三昧、精神統一  
    訳文                
     無願三昧です。  
                       
                       
                       
    377-42.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….  
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-43.                
     ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-44.                
     Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      kāye    a 身体  
      kāya    a 依(属) 身体  
      anupassī  anu-paś in 随観する  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      ātāpī  ā-tap in 熱心の、熱意ある  
      sampajāno  saṃ-prajñā a 正知の、意識的の、正知者、故意の  
      satimā  smṛ ant 念ある、憶念ある  
      述語 語根 品詞 活用 人称 意味  
      vineyya  vi-nī 調伏する、教導する  
      語根 品詞 語基 意味  
      loke    a 世、世間  
      abhijjhā    ā 貪欲  
      domanassaṃ.    a 憂悩  
    訳文                
     比丘たちよ、ここに比丘が、熱心なる正知正念の者として世における貪欲と憂悩を調伏し、身に関して身を随観して住します。  
                       
                       
                       
    377-45.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-46.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-47.                
     Idha, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu vedanāsu vedanānupassī viharati…pe… (377-44.)  
      vedanāsu  vid ā 受、感受  
      vedanā  vid ā 依(対) 受、感受  
    訳文                
     比丘たちよ、ここに比丘が、諸受に関して受を随観して住し……  
                       
                       
                       
    377-48.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-49.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-50.                
     Idha, bhikkhave, bhikkhu citte cittānupassī…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu citte cittānupassī…pe… (377-44.)  
      citte  cit a  
      citta  cit a 依(対)  
    訳文                
     比丘たちよ、ここに比丘が、心に関して心を随観して……  
                       
                       
                       
    377-51.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-52.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-53.                
     Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu dhammesu dhammānupassī viharati…pe… (377-44.)  
      dhammesu  dhṛ a 男中  
      dhamma  dhṛ a 男中 依(対)  
    訳文                
     比丘たちよ、ここに比丘が、諸法に関して法を随観して住し……  
                       
                       
                       
    377-54.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….  
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-55.                
     ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-56.                
     Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      anuppannānaṃ  an-ud-pad 過分 a 男中 未生の  
      pāpakānaṃ    a 男中 悪しき  
      akusalānaṃ    a 男中 不善の  
      dhammānaṃ  dhṛ a 男中  
      anuppādā  an-ud-pad a 奪(与) 不生  
      chandaṃ    a 欲、意欲、志欲  
      述語 語根 品詞 活用 人称 意味  
      janeti  jan 使 生む、生ずる  
      vāyamati  vi-ā-yam 努力する、励む  
      語根 品詞 語基 意味  
      vīriyaṃ    a 精進  
      述語 語根 品詞 活用 人称 意味  
      ārabhati  ā-rabh 始める、励む  
      語根 品詞 語基 意味  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      paggaṇhāti  pra-grah さしのべる、策励する  
      padahati.  pra-dhā 努力する、励む、精勤する  
    訳文                
     比丘たちよ、ここに比丘が、いまだ生じざる悪しき不善の諸法の不生起のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
    メモ                
     ・四正勤の定型句ではanuppādāyaであるところがanuppādāとなっている。続く二句も同様。誤記であろうと思われる。  
                       
                       
                       
    377-57.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-58.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-59.                
     Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (377-56.)  
      uppannānaṃ  ud-pad 過分 a 男中 生起した、発生した  
      pahānā  pra-hā a 奪(与) 捨、断、捨断、捨離  
    訳文                
     比丘たちよ、ここに比丘が、すでに生じた悪しき不善の諸法の捨断のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    377-60.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-61.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-62.                
     Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (377-56.)  
      kusalānaṃ    a 男中 善の  
      uppādā  ud-pad a 奪(与) 生起  
    訳文                
     比丘たちよ、ここに比丘が、いまだ生じざる善き諸法の生起のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    377-63.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-64.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-65.                
     Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. (377-59, 62.)  
      ṭhitiyā  sthā i 住、止住、定立  
      asammosāya  a-saṃ-muh a 不妄、不惑乱  
      bhiyyo    不変 さらに多く  
      bhāvāya  bhū a 性質、状態 →増大  
      vepullāya    a 広大、方広  
      bhāvanāya  bhū 使 ā 修習  
      pāripūriyā  pari-pūr ī 完成、円満  
    訳文                
     比丘たちよ、ここに比丘が、すでに生じた善き諸法の住立、不惑乱、増大、拡大、修習の完成のため、意欲を生じて努力し、精進に励み、心を策励して精勤します。  
                       
                       
                       
    377-66.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….  
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-67.                
     ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-68.                
     Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.   
      語根 品詞 語基 意味  
      Idha    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      chanda    a 依(具) 欲、意欲  
      samādhi  saṃ-ā-dhā i 定、三昧、精神集中  
      padhāna  pra-dhā a 依(属) 努力、精勤  
      saṅkhāra  saṃ-kṛ a 依(具) 行 →精進  
      samannāgataṃ  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      iddhi    i 依(属) 神通、神変  
      pādaṃ    a 足 →神足  
      述語 語根 品詞 活用 人称 意味  
      bhāveti.  bhū 使 修習する  
    訳文                
     比丘たちよ、ここに比丘が、意欲による三昧と精勤とを具足した神足を修習します。  
    メモ                
     ・長いので詳細は割愛するが、この複合語の解釈は『長部』18「ジャナヴァサバ経」などに対する『註』の記述によったものである。  
                       
                       
                       
    377-69.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-70.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-71.                
     Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. (377-68.)  
      vīriya    a 依(具) 精進  
    訳文                
     比丘たちよ、ここに比丘が、精進による三昧と精勤とを具足した神足を修習します。  
                       
                       
                       
    377-72.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-73.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-74.                
     Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. (377-68.)  
      citta  cit a 依(具)  
    訳文                
     比丘たちよ、ここに比丘が、心による三昧と精勤とを具足した神足を修習します。  
                       
                       
                       
    377-75.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-76.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-77.                
     Idha, bhikkhave, bhikkhu vīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu vīmaṃsasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. (377-68.)  
      vīmaṃsa    ā 依(具) 観、観慧、思惟  
    訳文                
     比丘たちよ、ここに比丘が、思惟による三昧と精勤とを具足した神足を修習します。  
                       
                       
                       
    377-78.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….  
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-79.                
     ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-80.                
     Idha, bhikkhave, bhikkhu saddhindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      saddhā    ā 依(属)  
      indriyaṃ    a 根、感官、感覚能力、感覚器官  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga    a 依(対) 離貪  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 受 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 捨遺、棄捨、涅槃  
      pariṇāmiṃ.  pari-nam in 変化する、結果する、向かう  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう信根を修習します。  
                       
                       
                       
    377-81.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-82.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-83.                
     Idha, bhikkhave, bhikkhu vīriyindriyaṃ bhāveti vivekanissitaṃ…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu vīriyindriyaṃ bhāveti vivekanissitaṃ…pe… (377-80.)  
      vīriya    a 依(属) 精進  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し……勤根を修習します。  
                       
                       
                       
    377-84.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-85.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-86.                
     Idha, bhikkhave, bhikkhu satindriyaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu satindriyaṃ bhāveti…pe… (377-80.)  
      sati  smṛ i 依(属) 念、憶念、正念  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し……念根を修習します。  
                       
                       
                       
    377-87.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-88.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-89.                
     Idha, bhikkhave, bhikkhu samādhindriyaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu samādhindriyaṃ bhāveti…pe… (377-80.)  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し……定根を修習します。  
                       
                       
                       
    377-90.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-91.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-92.                
     Idha, bhikkhave, bhikkhu paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu paññindriyaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. (377-80.)  
      paññā  pra-jñā ā 依(属) 智慧、般若  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう慧根を修習します。  
                       
                       
                       
    377-93.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….  
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-94.                
     ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-95.                
     Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu saddhābalaṃ bhāveti vivekanissitaṃ…pe… (377-80.)  
      balaṃ    名形 a 力、軍勢  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう信力を修習します。  
                       
                       
                       
    377-96.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-97.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-98.                
     Idha, bhikkhave, bhikkhu vīriyabalaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu vīriyabalaṃ bhāveti…pe… (377-83, 95.)  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し……勤力を修習します。  
                       
                       
                       
    377-99.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-100.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-101.                
     Idha, bhikkhave, bhikkhu satibalaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu satibalaṃ bhāveti…pe… (377-86, 95.)  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し……念力を修習します。  
                       
                       
                       
    377-102.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-103.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-104.                
     Idha, bhikkhave, bhikkhu samādhibalaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu samādhibalaṃ bhāveti…pe… (377-89, 95.)  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し……定力を修習します。  
                       
                       
                       
    377-105.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-106.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-107.                
     Idha, bhikkhave, bhikkhu paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu paññābalaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. (377-92, 95.)  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう慧力を修習します。  
                       
                       
                       
    377-108.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….  
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-109.                
     ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-110.                
     Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sati  smṛ i 依(属) 念、憶念、正念  
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgaṃ    a 中(男) 支分、部分 →覚支  
      述語 語根 品詞 活用 人称 意味  
      bhāveti…pe…  bhū 使 修習する  
    訳文                
     比丘たちよ、ここに比丘が……念覚支を修習します。  
    メモ                
     ・このpeは他経の七覚支の定形にでるvivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.が略されているものと思われるため、訳文の……の位置も上記のようにした。  
                       
                       
                       
    377-111.                
     ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-112.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-113.                
     Idha, bhikkhave, bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu dhammavicayasambojjhaṅgaṃ bhāveti…pe… (377-110.)  
      dhamma  dhṛ a 男中 依(属)  
      vicaya  vi-ci a 依(属) 簡択、調査 →択法  
    訳文                
     比丘たちよ、ここに比丘が……択法覚支を修習します。  
                       
                       
                       
    377-114.                
     vīriyasambojjhaṅgaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      vīriya    a 依(属) 精進  
      sambojjhaṅgaṃ bhāveti…pe… (377-110.)  
    訳文                
     ……精進覚支を修習します。  
                       
                       
                       
    377-115.                
     pītisambojjhaṅgaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      pīti    i 依(属) 喜、喜悦  
      sambojjhaṅgaṃ bhāveti…pe… (377-110.)  
    訳文                
     ……喜覚支を修習します。  
                       
                       
                       
    377-116.                
     passaddhisambojjhaṅgaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      passaddhi  pra-śrambh i 依(属) 軽安、安息、止  
      sambojjhaṅgaṃ bhāveti…pe… (377-110.)  
    訳文                
     ……軽安覚支を修習します。  
                       
                       
                       
    377-117.                
     samādhisambojjhaṅgaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      samādhi  saṃ-ā-dhā i 依(属) 定、三昧、精神統一  
      sambojjhaṅgaṃ bhāveti…pe… (377-110.)  
    訳文                
     ……定覚支を修習します。  
                       
                       
                       
    377-118.                
     upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      upekkhā  upa-īkṣ ā 依(属) 捨、無関心  
      sambojjhi  saṃ-budh i 依(属) 正覚、等覚  
      aṅgaṃ    a 中(男) 支分、部分 →覚支  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 捨遺、棄捨  
      pariṇāmiṃ.  pari-nam in 変化する、向かう、結果する  
    訳文                
     独処に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう捨覚支を修習します。  
                       
                       
                       
    377-119.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe….  
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-120.                
     ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      ‘‘Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-121.                
     Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      sammā    不変 正しい、正しく  
      diṭṭhiṃ  dṛś i 見、見解、意見  
      述語 語根 品詞 活用 人称 意味  
      bhāveti  bhū 使 修習する  
      語根 品詞 語基 意味  
      viveka  vi-vic a 依(対) 離、遠離、独処  
      nissitaṃ  ni-śri 過分 a 依止した  
      virāga  vi-raj a 依(対) 離貪、遠離  
      nissitaṃ  ni-śri 過分 a 依止した  
      nirodha  ni-rudh 使 a 依(対) 滅尽  
      nissitaṃ  ni-śri 過分 a 依止した  
      vossagga  ava-sṛj a 依(対) 捨遺、棄捨  
      pariṇāmiṃ.  pari-nam in 変化する、向かう、結果する  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正見を修習します。  
                       
                       
                       
    377-122.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe…   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo…pe… (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです……  
                       
                       
                       
    377-123.                
     katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-124.                
     Idha, bhikkhave, bhikkhu sammāsaṅkappaṃ bhāveti …pe…   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu sammāsaṅkappaṃ bhāveti …pe… (377-121.)  
      saṅkappaṃ  saṃ-kḷp a 思惟、思念  
    訳文                
     比丘たちよ、ここに比丘が……正思惟を修習します。  
                       
                       
                       
    377-125.                
     sammāvācaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      sammāvācaṃ bhāveti…pe… (377-121.)  
      vācaṃ  vac ā 言葉、語  
    訳文                
     ……正語を修習します。  
                       
                       
                       
    377-126.                
     sammākammantaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      sammākammantaṃ bhāveti…pe… (377-121.)  
      kammantaṃ  kṛ a 業、作業、業務、家業、職業  
    訳文                
     ……正業を修習します。  
                       
                       
                       
    377-127.                
     sammāājīvaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      sammāājīvaṃ bhāveti…pe… (377-121.)  
      ājīvaṃ  ā-jīv a 活命、命、生活  
    訳文                
     ……正命を修習します。  
                       
                       
                       
    377-128.                
     sammāvāyāmaṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      sammāvāyāmaṃ bhāveti…pe… (377-121.)  
      vāyāmaṃ    a 精進、勤  
    訳文                
     ……正精進を修習します。  
                       
                       
                       
    377-129.                
     sammāsatiṃ bhāveti…pe…   
      語根 品詞 語基 意味  
      sammāsatiṃ bhāveti…pe… (377-121.)  
      satiṃ  smṛ i 念、憶念、正念  
    訳文                
     ……正念を修習します。  
                       
                       
                       
    377-130.                
     asaṅkhatañca vo bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ.   
      語根 品詞 語基 意味  
      asaṅkhatañca vo bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. (377-1.)  
    訳文                
     比丘たちよ、私は無為を、また無為へ導く道を教示しましょう。  
                       
                       
                       
    377-131.                
     Taṃ suṇātha.   
      語根 品詞 語基 意味  
      Taṃ suṇātha. (377-2.)  
    訳文                
     それを聞いて下さい。  
                       
                       
                       
    377-132.                
     Katamañca, bhikkhave, asaṅkhataṃ…pe…?   
      語根 品詞 語基 意味  
      Katamañca, bhikkhave, asaṅkhataṃ…pe…? (377-3.)  
    訳文                
     では比丘たちよ、いかなるものが無為なのでしょうか……  
                       
                       
                       
    377-133.                
     Katamo ca, bhikkhave, asaṅkhatagāmimaggo?   
      語根 品詞 語基 意味  
      Katamo ca, bhikkhave, asaṅkhatagāmimaggo? (377-6.)  
    訳文                
     ……では比丘たちよ、いかなるものが無為へ導く道なのでしょうか。  
                       
                       
                       
    377-134.                
     Idha, bhikkhave, bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.   
      語根 品詞 語基 意味  
      Idha, bhikkhave, bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. (377-118, 121.)  
      samādhiṃ  saṃ-ā-dhā i 定、三昧、精神集中  
    訳文                
     比丘たちよ、ここに比丘が、独処に依止し、離貪に依止し、滅尽に依止し、棄捨へ向かう正定を修習します。  
                       
                       
                       
    377-135.                
     Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo.   
      語根 品詞 語基 意味  
      Ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. (377-8.)  
    訳文                
     比丘たちよ、これが無為へ導く道といわれるのです。  
                       
                       
                       
    377-136.                
     Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo.   
      語根 品詞 語基 意味  
      Iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. (377-9.)  
    訳文                
     比丘たちよ、このように、私によってあなたがたへ無為が教示され、無為へ導く道が教示されました。  
                       
                       
                       
    377-137.                
     Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā.   
      語根 品詞 語基 意味  
      Yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. (377-10.)  
    訳文                
     比丘たちよ、およそ弟子たちの利益者にして憐愍者である師によって、憐愍をもってなされるべきこと。それは、私により、あなたがたへなされました。  
                       
                       
                       
    377-138.                
     Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni.   
      語根 品詞 語基 意味  
      Etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. (377-11.)  
    訳文                
     比丘たちよ、これらの樹下、これらの空屋があります。  
                       
                       
                       
    377-139.                
     Jhāyatha, bhikkhave, mā pamādattha;   
      語根 品詞 語基 意味  
      Jhāyatha, bhikkhave, mā pamādattha; (377-12.)  
    訳文                
     比丘たちよ、あなた方は禅定をなしなさい。放逸となるなかれ。  
                       
                       
                       
    377-140.                
     mā pacchā vippaṭisārino ahuvattha.   
      語根 品詞 語基 意味  
      mā pacchā vippaṭisārino ahuvattha. (377-13.)  
    訳文                
     後に後悔することなかれ。  
                       
                       
                       
    377-141.                
     Ayaṃ vo amhākaṃ anusāsanī’’ti.   
      語根 品詞 語基 意味  
      Ayaṃ vo amhākaṃ anusāsanī’’ti. (377-14.)  
    訳文                
     これが、あなたがたへの、我々の教誡です」  
                       
                       
                       
     Paṭhamaṃ.  
      語根 品詞 語基 意味  
      Paṭhamaṃ.    a 第一の、最初の  
    訳文                
     第一〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system