←前へ   トップへ   次へ→
                       
                       
     6. Upanāhīsuttaṃ  
      語根 品詞 語基 意味  
      Upanāhī  upa-nah  in 依(属) 恨ある  
      suttaṃ  sīv a 経、糸  
    訳文                
     「恨経」(『相応部』37-6  
                       
                       
                       
    285-1.                
     285. ‘‘Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.   
      語根 品詞 語基 意味  
      ‘‘Pañcahi,     
      anuruddha,    a 人名、アヌルッダ  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      mātugāmo    a 女性  
      kāyassa    a 身体、集まり  
      bhedā  bhid a 破壊、不和合、離間、種類、区分  
      paraṃ    代的 副対 他の、(副対:さらに、後に、越えて)  
      maraṇā  mṛ a 死 →死後に  
      apāyaṃ  apa-i a 苦界、苦処  
      duggatiṃ  dur-gaṃ i 悪趣  
      vinipātaṃ  vi-ni-pat a 堕処  
      nirayaṃ    a 地獄  
      述語 語根 品詞 活用 人称 意味  
      upapajjati.  upa-pad 再生する、往生する  
    訳文                
     「アヌルッダよ、五つの法を具足した女性は、身破れて死後、苦界、悪趣、堕処、地獄へ生まれ変わります。  
                       
                       
                       
    285-2.                
     Katamehi pañcahi?   
      語根 品詞 語基 意味  
      Katamehi    代的 いずれの  
      pañcahi?     
    訳文                
     いかなる五か。  
                       
                       
                       
    285-3.                
     Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, upanāhī ca hoti, duppañño ca hoti –   
      語根 品詞 語基 意味  
      Assaddho  a-śrad-dhā a 信なき  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      ahiriko    a 無慚の  
      ca    不変 と、また、そして、しかし  
      hoti,  同上  
      anottappī  an-ud-tap in 無愧の  
      ca    不変 と、また、そして、しかし  
      hoti,  同上  
      upanāhī  upa-nah  in 恨ある  
      ca    不変 と、また、そして、しかし  
      hoti,  同上  
      duppañño  dur-pra-jñā 名形 a 悪慧の、劣慧の  
      ca    不変 と、また、そして、しかし  
      hoti –  同上  
    訳文                
     信なき者となり、慚なき者となり、愧なき者となり、恨みある者となり、劣慧の者となる。  
                       
                       
                       
    285-4.                
     imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ti.   
      語根 品詞 語基 意味  
      imehi    代的 男中 これら  
      kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī’’ (285-1.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     アヌルッダよ、これら五つの法を具足した女性は、身破れて死後、苦界、悪趣、堕処、地獄へ生まれ変わります」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system