←前へ   トップへ   次へ→
                       
                       
     9. Aniccasuttaṃ  
      語根 品詞 語基 意味  
      Anicca    a 依(属) 無常の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「無常経」(『相応部』36-9  
                       
                       
                       
    257-1.                
     257. ‘‘Tisso imā, bhikkhave, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.   
      語根 品詞 語基 意味  
      ‘‘Tisso     
      imā,    代的 これら  
      bhikkhave,  bhikṣ u 比丘  
      vedanā  vid ā 受、感受、苦痛  
      aniccā    a 無常の  
      saṅkhatā  saṃ-kṛ 過分 a 為作された、有為の  
      paṭiccasamuppannā  prati-i, saṃ-ud-pad a 縁生の、縁已生の、縁起せる  
      khaya  kṣi a 有(属)  
      dhammā  dhṛ a 男中→女  
      vaya    a 有(属) 衰亡  
      dhammā  dhṛ a 男中→女  
      virāga  vi-raj a 有(属) 離貪、遠離、消失  
      dhammā  dhṛ a 男中→女  
      nirodha  ni-rudh 使 a 有(属) 滅尽  
      dhammā.  dhṛ a 男中→女  
    訳文                
     「比丘たちよ、これら三つの〈受〉は、無常の、為作された、縁起したものであり、尽の性質あり、衰亡の性質あり、消失の性質あり、滅尽の性質あるものです。  
                       
                       
                       
    257-2.                
     Katamā tisso?   
      語根 品詞 語基 意味  
      Katamā    代的 いずれの、どちらの  
      tisso?     
    訳文                
     いかなる三つか。  
                       
                       
                       
    257-3.                
     Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā –   
      語根 品詞 語基 意味  
      Sukhā    名形 a 中→女  
      vedanā,  vid ā 受、感受、苦痛  
      dukkhā    名形 a 中→女  
      vedanā,  vid ā 受、感受、苦痛  
      adukkhamasukhā    a 不苦不楽  
      vedanā –  vid ā 受、感受、苦痛  
    訳文                
     楽なる〈受〉、苦なる〈受〉、不苦不楽なる〈受〉です。  
                       
                       
                       
    257-4.                
     imā kho, bhikkhave, tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ti.   
      語根 品詞 語基 意味  
      imā kho, bhikkhave, tisso vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā’’ (257-1.)  
      kho,    不変 じつに、たしかに  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら三つの〈受〉は、無常の、為作された、縁起したものであり、尽の性質あり、衰亡の性質あり、消失の性質あり、滅尽の性質あるものです」  
                       
                       
                       
     Navamaṃ.  
      語根 品詞 語基 意味  
      Navamaṃ.    a 第九の  
    訳文                
     第九〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system