←前へ   トップへ   次へ→
                       
                       
     2. Rathopamasuttaṃ  
      語根 品詞 語基 意味  
      Ratha    a 依(属)  
      upama    ā 依(属) 譬喩  
      suttaṃ  sīv a 経、糸  
    訳文                
     「車喩経」(『相応部』35-239  
                       
                       
                       
    239-1.                
     239. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāya.   
      語根 品詞 語基 意味  
      ‘‘Tīhi,     
      bhikkhave,  bhikṣ u 比丘  
      dhammehi  dhṛ a 男中  
      samannāgato  saṃ-anu-ā-gam 過分 a 具備した、具足の  
      bhikkhu  bhikṣ u 比丘  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法 →現法、現世  
      sukha    名形 a  
      somanassa  su-man a 有(持) 喜、喜悦  
      bahulo    a 多い  
      述語 語根 品詞 活用 人称 意味  
      viharati,  vi-hṛ 住する  
      語根 品詞 語基 意味  
      yoni    i 胎、子宮、起源、原因  
      ca    不変 と、また、そして、しかし  
      assa    代的 これ  
      āraddhā  ā-rabh 過分 a 開始した、励んだ  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      āsavānaṃ  ā-sru a  
      khayāya.  kṣi a 滅尽  
    訳文                
     「比丘たちよ、三つの法を具足した比丘は、現法において多くの楽と喜をそなえて住し、また彼には漏の滅尽のための原因が始まっています。  
    メモ                
     ・Yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ hoti.という『註』に従って訳してみた。  
                       
                       
                       
    239-2.                
     Katamehi tīhi?   
      語根 品詞 語基 意味  
      Katamehi    代的 男中 いずれの  
      tīhi?    男中  
    訳文                
     いかなる三つか。  
                       
                       
                       
    239-3.                
     Indriyesu guttadvāro hoti, bhojane mattaññū, jāgariyaṃ anuyutto.  
      語根 品詞 語基 意味  
      Indriyesu    a 根、感官  
      gutta  gup 過分 a 有(持) 守られた  
      dvāro    a 中→男 門、戸  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      bhojane  bhuj a 食物  
      mattaññū,    ū 適量を知るもの  
      jāgariyaṃ  jāgṛ ā 不眠、覚醒  
      anuyutto.  anu-yuj 過分 a 実践、実行、専修した  
    訳文                
     諸根において門を守られた者、飲食の適量を知る者、不眠を実践する者となることです。  
    メモ                
     ・『中部』53「有学経」などにパラレル。  
                       
                       
                       
    239-4.                
     ‘‘Kathañca, bhikkhave, bhikkhu indriyesu guttadvāro hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      indriyesu    a 根、感官  
      gutta  gup 過分 a 有(持) 守られた  
      dvāro    a 中→男 門、戸  
      述語 語根 品詞 活用 人称 意味  
      hoti?  bhū ある、なる、存在する  
    訳文                
     では比丘たちよ、比丘は、いかに諸根において門が守られた者となるのでしょうか。  
                       
                       
                       
    239-5.                
     Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti, nānubyañjanaggāhī;   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      cakkhunā    us  
      rūpaṃ    a 色、物質、肉体  
      述語 語根 品詞 活用 人称 意味  
      disvā  dṛś 見る  
      語根 品詞 語基 意味  
      na    不変 ない  
      nimitta    a 依(属) 相、困相、前兆,理由  
      gāhī  grah 名形 in 取るもの  
      述語 語根 品詞 活用 人称 意味  
      hoti,  bhū ある、存在する  
      語根 品詞 語基 意味  
      na    不変 ない  
      anubyañjana  anu-vi-añj a 依(属) 随好、随相、細相、随相好  
      gāhī;  grah 名形 in 取るもの  
    訳文                
     比丘たちよ、ここに比丘が、〈眼〉によって〈色〉を見ながら、相(大まかな特徴)に執せず、随相(細かな特徴)に執しない〔とします〕。  
                       
                       
                       
    239-6.                
     yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ.   
      語根 品詞 語基 意味  
      yato    不変 そこから、〜なるがゆえに、なんとなれば  
      adhikaraṇam  adhi-kṛ a 副対 問題、〜のために(副対) →そのゆえに  
      enaṃ    代的 これ、彼  
      cakkhu    us 有(持)  
      indriyaṃ    a 中→男 根、感官  
      asaṃvutaṃ  a-saṃ-vṛ a 防護、律儀、摂護なき  
      viharantaṃ  vi-hṛ 現分 ant 住する  
      abhijjhā  abhi-kṣai? ā 有(相) 貪、貪欲、貪求、貪愛  
      domanassā    a 中→男 憂、憂悩  
      pāpakā    a 悪い、邪悪な  
      akusalā    a 不善の  
      dhammā  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      anvāssaveyyuṃ.  anu-ā-sru 流れ込む、落ちる  
    訳文                
     〈眼根〉が守られないままに住するその者へは、貪欲と憂悩をもたらす悪しき不善の諸法が流れ込みます。  
                       
                       
                       
    239-7.                
     Tassa saṃvarāya paṭipajjati;   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      saṃvarāya  saṃ-vṛ a 防護、律儀、摂護  
      述語 語根 品詞 活用 人称 意味  
      paṭipajjati;  prati-pad 向かって歩く、行動する、目的に進む、遂行する  
    訳文                
     それゆえ〔比丘は〕、それ(眼根)の防護のため励行し、  
                       
                       
                       
    239-8.                
     rakkhati cakkhundriyaṃ;   
      述語 語根 品詞 活用 人称 意味  
      rakkhati  rakṣ 守る  
      語根 品詞 語基 意味  
      cakkhu    us  
      indriyaṃ;    a 根、感官  
    訳文                
     〈眼根〉を守り、  
                       
                       
                       
    239-9.                
     cakkhundriye saṃvaraṃ āpajjati.   
      語根 品詞 語基 意味  
      cakkhu    us  
      indriye    a 根、感官  
      saṃvaraṃ  saṃ-vṛ a 防護、律儀、摂護  
      述語 語根 品詞 活用 人称 意味  
      āpajjati.  ā-pad 来る、会う、遭遇する、到達する  
    訳文                
     〈眼根〉における防護に至ります。  
                       
                       
                       
    239-10.                
     Sotena saddaṃ sutvā…   
      語根 品詞 語基 意味  
      Sotena  śru as  
      saddaṃ    a 音、声、語  
      述語 語根 品詞 活用 人称 意味  
      sutvā…  śru 聞く  
    訳文                
     〈耳〉によって〈声〉を聞きながら……  
                       
                       
                       
    239-11.                
     ghānena gandhaṃ ghāyitvā…   
      語根 品詞 語基 意味  
      ghānena    a  
      gandhaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      ghāyitvā…  ghrā 嗅ぐ  
    訳文                
     〈鼻〉によって〈香〉を嗅ぎながら……  
                       
                       
                       
    239-12.                
     jivhāya rasaṃ sāyitvā…   
      語根 品詞 語基 意味  
      jivhāya    ā  
      rasaṃ    a 味、汁、作用、実質  
      述語 語根 品詞 活用 人称 意味  
      sāyitvā…  svad 味わう、食べる  
    訳文                
     〈舌〉によって〈味〉を味わいながら……  
                       
                       
                       
    239-13.                
     kāyena phoṭṭhabbaṃ phusitvā…   
      語根 品詞 語基 意味  
      kāyena    a  
      phoṭṭhabbaṃ  spṛś 名未分 a  
      述語 語根 品詞 活用 人称 意味  
      phusitvā…  spṛś 触れる  
    訳文                
     〈身〉によって〈触〉を触れながら……  
                       
                       
                       
    239-14.                
     manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī;   
      語根 品詞 語基 意味  
      manasā    as  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      viññāya  vi-jñā 知る  
      na nimittaggāhī hoti nānubyañjanaggāhī; (239-5.)  
    訳文                
     〈意〉によって〈法〉を識りながら、相(大まかな特徴)に執せず、随相(細かな特徴)に執しない〔とします〕。  
                       
                       
                       
    239-15.                
     yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati;   
      語根 品詞 語基 意味  
      yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati; (239-6, 7.)  
      mano  man as 有(持)  
    訳文                
     〈意根〉が守られないままに住するその者へは、貪欲と憂悩をもたらす悪しき不善の諸法が流れ込みます。それゆえ〔比丘は〕、それ(意根)の防護のため励行し、  
                       
                       
                       
    239-16.                
     rakkhati manindriyaṃ;   
      述語 語根 品詞 活用 人称 意味  
      rakkhati manindriyaṃ; (239-8.)  
      mano  man as  
    訳文                
     〈意根〉を守り、  
                       
                       
                       
    239-17.                
     manindriye saṃvaraṃ āpajjati.   
      語根 品詞 語基 意味  
      mano  man as  
      indriye saṃvaraṃ āpajjati. (239-9.)  
    訳文                
     〈意根〉における防護に至ります。  
                       
                       
                       
    239-18.                
     Seyyathāpi, bhikkhave, subhūmiyaṃ cātumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo [odhatapatodo (syā. kaṃ.), odhasatapatodo (pī.)].   
      語根 品詞 語基 意味  
      Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      subhūmiyaṃ    i 良い大地  
      cātu     
      mahā    ant 大きい  
      pathe  path a 道、路  
      ājañña  ā-jan? 名形 a 依(属) よい生まれの、善種の、良馬、駿馬  
      ratho    a  
      yutto  yuj 過分 a 結ばれた、整えられた、相応した  
      述語 語根 品詞 活用 人称 意味  
      assa  as ある、なる  
      語根 品詞 語基 意味  
      ṭhito  sthā 過分 a 住立した  
      odhasta  ava-dhvaṃs 過分 a 有(持) 堕落した、散布した  
      patodo;    a 鞭、刺し棒、刺輪  
    訳文                
     たとえば比丘たちよ、よき地の大きい四辻に、鞭の置かれた駿馬の車が、結ばれて停留しているとしましょう。  
    メモ                
     ・『中部』21「鋸喩経」などにパラレル。  
                       
                       
                       
    239-19.                
     Tamenaṃ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṃ gahetvā, yenicchakaṃ yadicchakaṃ sāreyyapi paccāsāreyyapi.   
      語根 品詞 語基 意味  
      Tam    代的 それ  
      enaṃ    代的 これ  
      dakkho    a 巧みな、有能な  
      yogga    名形 a 依(属) 適当の、所軛、車乗、軛牛、努力、訓練  
      ācariyo  ā-car a 師 →調御者、馬術師  
      assa    a  
      damma  dam 未分 a 依(属) 調御されるべき  
      sārathi    i 御者 →調御者  
      述語 語根 品詞 活用 人称 意味  
      abhiruhitvā,  abhi-ruh 登る、上がる  
      語根 品詞 語基 意味  
      vāmena    a 左、左側の  
      hatthena  hṛ a  
      rasmiyo    i 男(女) 手綱、光線  
      述語 語根 品詞 活用 人称 意味  
      gahetvā,  grah 取る  
      語根 品詞 語基 意味  
      dakkhiṇena    代的 右の、南の、巧みな  
      hatthena  hṛ a  
      patodaṃ    a 鞭、刺し棒、刺輪  
      gahetvā  同上  
      yena    代的 (関係代名詞)  
      icchakaṃ  is a 欲する、求める  
      yad    代的 (関係代名詞)  
      icchakaṃ  is a 欲する、求める  
      述語 語根 品詞 活用 人称 意味  
      sāreyya  sṛ 使 行かせる  
      語根 品詞 語基 意味  
      pi    不変 〜もまた、けれども、たとえ  
      述語 語根 品詞 活用 人称 意味  
      paccāsāreyya  prati-ā-sṛ 帰らせる、戻らせる  
      語根 品詞 語基 意味  
      pi;    不変 〜もまた、けれども、たとえ  
    訳文                
     巧みな調御者、馬術師がそれへ乗り込み、左手で手綱を取り、右手で鞭を取って、欲する所から欲する所へと、行き、また戻ることでしょう。  
                       
                       
                       
    239-20.                
     Evameva kho, bhikkhave, bhikkhu imesaṃ channaṃ indriyānaṃ ārakkhāya sikkhati, saṃyamāya sikkhati, damāya sikkhati, upasamāya sikkhati.   
      語根 品詞 語基 意味  
      Evam    不変 このように、かくの如き  
      eva    不変 まさに、のみ、じつに  
      kho,    不変 じつに、たしかに  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      imesaṃ    代的 これら  
      channaṃ     
      indriyānaṃ    a 根、感覚器官  
      ārakkhāya  ā-rakṣ a 守護、保護  
      述語 語根 品詞 活用 人称 意味  
      sikkhati,  śak 意 学ぶ、学得する  
      語根 品詞 語基 意味  
      saṃyamāya  saṃ-yam a 抑制、制御、自制、節約  
      sikkhati,  同上  
      damāya  dam a 調御、調伏、訓練  
      sikkhati,  同上  
      upasamāya  upa-śam a 寂静、寂止、休息、止息  
      sikkhati.  同上  
    訳文                
     比丘たちよ、まさにそのように、比丘はこれら六根の守護を学得し、抑制を学得し、調御を学得し、寂止を学得するのです。  
                       
                       
                       
    239-21.                
     Evaṃ kho, bhikkhave, bhikkhu indriyesu guttadvāro hoti.  
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, bhikkhu indriyesu guttadvāro hoti. (239-3.)  
    訳文                
     比丘たちよ、このようにして、比丘は、諸根において門が守られた者となるのです。  
                       
                       
                       
    239-22.                
     ‘‘Kathañca, bhikkhave, bhikkhu bhojane mattaññū hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, bhikkhu bhojane mattaññū hoti? (239-3, 4.)  
    訳文                
     では比丘たちよ、いかにして比丘は飲食の適量を知る者となるのでしょうか。  
                       
                       
                       
    239-23.                
     Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti –   
      語根 品詞 語基 意味  
      Idha,    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭisaṅkhā    動  省察して、観察して  
      語根 品詞 語基 意味  
      yoniso    不変 根源より、如理に  
      āhāraṃ  ā-hṛ a  
      述語 語根 品詞 活用 人称 意味  
      āhāreti –  ā-hṛ 食べる  
    訳文                
     比丘たちよ、ここに比丘が、如理に観察して食を食べます。  
                       
                       
                       
    239-24.                
     ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti.   
      語根 品詞 語基 意味  
      ‘na    不変 ない  
      eva    不変 まさに、のみ、じつに  
      davāya,    a 戯れ  
      na    不変 ない  
      madāya,  mad a 驕慢  
      na    不変 ない  
      maṇḍanāya,    a 装飾、荘厳  
      na    不変 ない  
      vibhūsanāya,  vi-bhūṣ a 装飾、荘厳  
      yāva    不変 〜だけ、〜まで、〜の限り  
      eva    不変 まさに、のみ、じつに  
      imassa    代的 これ  
      kāyassa    a 身体  
      ṭhitiyā,  sthā i 止住、住立  
      yāpanāya   使 a 生活、生存、存続、保養  
      vihiṃsā  vi-hiṃs ā 依(属) 害意、悩害  
      uparatiyā,  upa-ram i 止息、静止  
      brahmacariya  bṛh, car a 依(属) 梵行  
      anuggahāya,  anu-grah a 資助、摂受  
      iti    不変 と、といって、かく、このように、ゆえに  
      purāṇañ    名形 a 中→女 昔の、以前の、古い  
      ca    不変 と、また、そして、しかし  
      vedanaṃ  vid ā 感受、苦痛  
      述語 語根 品詞 活用 人称 意味  
      paṭihaṅkhāmi,  prati-han 撃破、撃退する  
      語根 品詞 語基 意味  
      navañ    a 新しい  
      ca    不変 と、また、そして、しかし  
      vedanaṃ    ā 感受、苦痛  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      uppādessāmi,  ud-pad 生じさせる、起こす  
      語根 品詞 語基 意味  
      yātrā    ā 旅行、よい習慣、暮らし、生活  
      ca    不変 と、また、そして、しかし  
      me    代的  
      述語 語根 品詞 活用 人称 意味  
      bhavissati,  bhū ある、なる  
      語根 品詞 語基 意味  
      anavajjatā    ā 無罪性  
      ca    不変 と、また、そして、しかし  
      phāsu    u 安楽な、安穏な  
      vihāro  vi-hṛ a 住、精舎  
      cā’    不変 と、また、そして、しかし  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                  
     『戯れのため、驕慢のため、装飾のため、荘厳のためではなく、この身体の維持のため、生存のため、悩害の静止のため、梵行の資助のためだけに〔私は食べよう〕。そのようにして私は、古い〔空腹の〕苦痛を撃退しよう。私は新たな〔空腹の〕苦痛を起こさないようにしよう。そして私にはよい習慣、罪なきこと、安穏な生活があることだろう』と。  
                       
                       
                       
    239-25.                
     Seyyathāpi, bhikkhave, puriso vaṇaṃ ālimpeyya yāvadeva rohanatthāya [ropanatthāya (sī. pī.), sevanatthāya (syā. kaṃ.), gopanatthāya (ka.)], seyyathā vā pana akkhaṃ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya;   
      語根 品詞 語基 意味  
      Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      puriso    a 人、男  
      vaṇaṃ    a 男中  
      述語 語根 品詞 活用 人称 意味  
      ālimpeyya  ā-dīp 塗る、塗油する、点火する  
      語根 品詞 語基 意味  
      yāva    不変 〜だけ、〜まで、〜の限り  
      eva    不変 まさに、のみ、じつに  
      ropana    a, ā 中女 植林、生育、治癒  
      atthāya,    a 男中 義、目的、意味、利益  
      seyyathā    不変 その如き、たとえば  
          不変 あるいは  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      akkhaṃ    a 車軸、眼、骰子  
      述語 語根 品詞 活用 人称 意味  
      abbhañjeyya    油をさす、塗油する、薬を塗る  
      語根 品詞 語基 意味  
      yāva    不変 〜だけ、〜まで、〜の限り  
      eva    不変 まさに、のみ、じつに  
      bhārassa  bhṛ a 重荷、荷物  
      nittharaṇa  nis-tṛ a 度脱、超度  
      atthāya;    a 男中 義、目的、意味、利益  
    訳文                  
     たとえば比丘たちよ、男が、治癒のためだけに傷に〔薬を〕塗り、重荷から解放されることだけのために車軸に油を差す、  
    メモ                
     ・異版のropanatthāyaを採用。  
                       
                       
                       
    239-26.                
     evaṃ kho, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti –   
      語根 品詞 語基 意味  
      evaṃ kho, bhikkhave, bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti – (239-21, 23.)  
    訳文                
     比丘たちよ、そのように比丘は、如理に観察して食を食べます。  
                       
                       
                       
    239-27.                
     ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti.   
      語根 品詞 語基 意味  
      ‘neva davāya, na madāya, na maṇḍanāya, na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā, yāpanāya, vihiṃsūparatiyā, brahmacariyānuggahāya, iti purāṇañca vedanaṃ paṭihaṅkhāmi, navañca vedanaṃ na uppādessāmi, yātrā ca me bhavissati, anavajjatā ca phāsuvihāro cā’ti. (239-24.)  
    訳文                
     『戯れのため、驕慢のため、装飾のため、荘厳のためではなく、この身体の維持のため、生存のため、悩害の静止のため、梵行の資助のためだけに〔私は食べよう〕。そのようにして私は、古い〔空腹の〕苦痛を撃退しよう。私は新たな〔空腹の〕苦痛を起こさないようにしよう。そして私にはよい習慣、罪なきこと、安穏な生活があることだろう』と。  
                       
                       
                       
    239-28.                
     Evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti.  
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu bhojane mattaññū hoti. (239-3, 21.)  
    訳文                
     比丘たちよ、このように、比丘は飲食の適量を知る者となるのです。  
                       
                       
                       
    239-29.                
     ‘‘Kathañca, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti?   
      語根 品詞 語基 意味  
      ‘‘Kathañca, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti? (239-3, 4.)  
    訳文                
     では比丘たちよ、いかにして比丘は不眠を実践する者となるのでしょうか。  
                       
                       
                       
    239-30.                
     Idha, bhikkhave, bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.   
      語根 品詞 語基 意味  
      Idha    不変 ここに、この世で、いま、さて  
      bhikkhave,  bhikṣ u 比丘  
      bhikkhu  bhikṣ u 比丘  
      divasaṃ    a 副対 日中  
      caṅkamena  kram 強 a 経行  
      nisajjāya  ni-sad ā 座禅、安座  
      āvaraṇīyehi  ā-vṛ a 男中 障碍の  
      dhammehi  dhṛ a 男中  
      cittaṃ  cit a  
      述語 語根 品詞 活用 人称 意味  
      parisodheti.  pari-śudh 使 清くする、浄化させる  
    訳文                
     比丘たちよ、ここに比丘が、日中には、経行と座禅によって障碍の諸法より心を浄化させ、  
                       
                       
                       
    239-31.                
     Rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.   
      語根 品詞 語基 意味  
      Rattiyā    i  
      paṭhamaṃ    a 第一の、最初の  
      yāmaṃ  yam a 禁制、夜分  
      caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. (239-30.)  
    訳文                
     夜の初分には、経行と座禅によって障碍の諸法より心を浄化させ、  
                       
                       
                       
    239-32.                
     Rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā.   
      語根 品詞 語基 意味  
      Rattiyā    i  
      majjhimaṃ    a 中の  
      yāmaṃ  yam a 禁制、夜分  
      dakkhiṇena    代的 男中 右の、南の  
      passena    a 男中 脇、脇腹  
      sīha    a 依(属) 獅子  
      seyyaṃ  śī ā 臥所、横臥  
      述語 語根 品詞 活用 人称 意味  
      kappeti  kḷp なす、営む、整える  
      語根 品詞 語基 意味  
      pāde    a  
      pādaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      accādhāya  ati-ā-dhā 上に置く  
      語根 品詞 語基 意味  
      sato  smṛ 過分 a 憶念した、正念の  
      sampajāno  saṃ-pra-jñā a 正知の  
      uṭṭhāna  ud-sthā a 依(属) 起立、勤勇  
      saññaṃ  saṃ-jñā ā  
      述語 語根 品詞 活用 人称 意味  
      manasi karitvā.  kṛ 作意する  
    訳文                
     夜の中分には、足の上に足を置き、正念正知のまま、起き上がる思いを作意しながら、右脇にて獅子臥をなし、  
                       
                       
                       
    239-33.                
     Rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti.   
      語根 品詞 語基 意味  
      rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. (239-31.)  
      pacchimaṃ    a 後の、最後の  
      述語 語根 品詞 活用 人称 意味  
      paccuṭṭhāya  prati-ud-sthā 立ち上がる  
    訳文                
     夜の後分には、起き上がって、経行と座禅によって障碍の諸法より心を浄化させます。  
                       
                       
                       
    239-34.                
     Evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti.   
      語根 品詞 語基 意味  
      Evaṃ kho, bhikkhave, bhikkhu jāgariyaṃ anuyutto hoti. (239-3, 21.)  
    訳文                
     比丘たちよ、このように、比丘は不眠を実践する者となるのです。  
                       
                       
                       
    239-35.                
     Imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā’’ti.   
      語根 品詞 語基 意味  
      Imehi    代的 これら  
      kho,    不変 じつに、たしかに  
      bhikkhave, tīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā’’ (239-1.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     比丘たちよ、これら三つの法を具足した比丘は、現法において多くの楽と喜をそなえて住し、また彼には漏の滅尽のための原因が始まっているのです」  
                       
                       
                       
     Dutiyaṃ.  
      語根 品詞 語基 意味  
      Dutiyaṃ.    名形 a 男→中 第二の、伴侶  
    訳文                
     第二〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system