←前へ   トップへ   次へ→
                       
                       
     8. Nakulapitusuttaṃ  
      語根 品詞 語基 意味  
      Nakulapitu    ar 依(属) 人名、ナクラピタル  
      suttaṃ  sīv a 経、糸  
    訳文                
     「ナクラピタル経」(『相応部』35-131  
                       
                       
                       
    131-1.                
     131. Ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      bhagavā    ant 世尊  
      bhaggesu    a 男中 バッガ国  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      susumāragire    a 男中 地名、ススマーラギラ  
      bhesakaḷā    ā 地名、ベーサカラー  
      vane    a 森、林  
      migadāye.    a 鹿野苑  
    訳文                
     あるとき世尊はバッガ国のススマーラギラ、ベーサカラー林の鹿野苑に住しておられた。  
                       
                       
                       
    131-2.                
     Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami…pe…   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      nakulapitā    ar 人名、ナクラピタル  
      gahapati    i 家主、居士、資産家  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      bhagavā    ant 世尊  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami…pe…  upa-saṃ-kram 近づいた  
    訳文                
     ときにナクラピタル居士が世尊へ近づいた……  
                       
                       
                       
    131-3.                
     ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca –   
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      nakulapitā    ar 人名、ナクラピタル  
      gahapati    i 家主、居士、資産家  
      bhagavantaṃ    ant 世尊  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐ったナクラピタル居士は世尊へこう言った。  
                       
                       
                       
    131-4.                
     ‘‘ko nu kho, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti?   
      語根 品詞 語基 意味  
      ‘‘ko    代的 何、誰  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      hetu,  hi u 因、原因(属格に副対で「〜のゆえに」)  
      ko    代的 何、誰  
      paccayo  prati-i a 縁、資具  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      idha    不変 ここに、この世で、いま、さて  
      ekacce    代的 ある、一類の  
      sattā    a 有情、衆生  
      diṭṭhe  dṛś 過分 a 男中 見られた、見、所見  
      eva    不変 まさに、のみ、じつに  
      dhamme  dhṛ a 男中 法 →現法、現世  
      no    不変 ない、否  
      述語 語根 品詞 活用 人称 意味  
      parinibbāyanti?  pari-nir-vā? 完成する、円寂する、般涅槃する  
    訳文                
     「尊者よ、いったい、いかなる因、いかなる縁あって、ここなる一部の有情たちは現法において般涅槃しないのでしょうか。  
                       
                       
                       
    131-5.                
     Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti?   
      語根 品詞 語基 意味  
      Ko pana, bhante, hetu, ko paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ (131-4.)  
      pana,    不変 また、しかし、しからば、しかも、しかるに、さて  
      ti?    不変 と、といって、かく、このように、ゆえに  
    訳文                
     また、いかなる因、いかなる縁あって、ここなる一部の有情たちは現法において般涅槃するのでしょうか」と。  
                       
                       
                       
    131-6.                
     ‘‘Santi kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.   
      述語 語根 品詞 活用 人称 意味  
      ‘‘Santi  as ある、なる  
      語根 品詞 語基 意味  
      kho,    不変 じつに、たしかに  
      gahapati,    i 家主、居士、資産家  
      cakkhu    us 依(具)  
      viññeyyā  vi-jñā 未分 a 所識の  
      rūpā    a 中(男) 色、物質、肉体、形相  
      iṭṭhā    a 可愛の  
      kantā    a 可楽の、所愛の  
      manāpā    a 可意の、適意の  
      piya    a 有(持) 愛の、可愛の  
      rūpā    a 中→男 色、物質、肉体、形相  
      kāma    a 男中 依(対) 欲、欲楽  
      upasaṃhitā  upa-saṃ-dhā 過分 a 具えた  
      rajanīyā.  raj 未分 a 染まるべき、染心をあおる  
    訳文                
     「居士よ、〈眼〉によって識られる、可愛の、可楽の、可意の、可愛の形相ある、欲楽をそなえた、染心をあおる諸々の〈色〉があります。  
                       
                       
                       
    131-7.                
     Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.   
      語根 品詞 語基 意味  
      Tañ    代的 それ  
      ce,    不変 もし、たとえ  
      bhikkhu  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      abhinandati  abhi-nand 歓喜する  
      abhivadati  abhi-vad よく話す、迎える  
      ajjhosāya  adhi-ava-śī 取着する、固執する  
      tiṭṭhati.  sthā 住立する、立つ  
    訳文                
     もしも比丘が、それを歓喜し、歓迎し、固執して住するならば、  
                       
                       
                       
    131-8.                
     Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ.   
      語根 品詞 語基 意味  
      Tassa    代的 属絶 それ、彼  
      taṃ    代的 それ  
      abhinandato  abhi-nand 現分 ant 属絶 歓喜する  
      abhivadato  abhi-vad 現分 ant 属絶 よく話す、迎える  
      述語 語根 品詞 活用 人称 意味  
      ajjhosāya  adhi-ava-śī 取着する、固執する  
      語根 品詞 語基 意味  
      tiṭṭhato  sthā 現分 ant 属絶 住立する、立つ  
      tan    代的 依(対) それ  
      nissitaṃ  ni-śri 過分 a 依止した  
      viññāṇaṃ  vi-jñā a  
      述語 語根 品詞 活用 人称 意味  
      hoti  bhū ある、なる、存在する  
      語根 品詞 語基 意味  
      tad    代的 有(処) それ  
      upādānaṃ.  upa-ā-dā a 取、取着、執着  
    訳文                
     それを歓喜し、歓迎し、固執して住するその者には、それへ依止し、それに対して取着する〈識〉が生じます。  
                       
                       
                       
    131-9.                
     Saupādāno, gahapati, bhikkhu no parinibbāyati…pe…   
      語根 品詞 語基 意味  
      Saupādāno,  sa-upa-ā-dā a 執着ある  
      gahapati,    i 家主、居士、資産家  
      bhikkhu  bhikṣ u 比丘  
      no    不変 ない、否  
      述語 語根 品詞 活用 人称 意味  
      parinibbāyati…pe…  pari-nir-vā? 完成する、円寂する、般涅槃する  
    訳文                
     居士よ、執着ある比丘は般涅槃しません……  
                       
                       
                       
    131-10.                
     santi kho, gahapati, jivhāviññeyyā rasā…pe…   
      語根 品詞 語基 意味  
      santi kho, gahapati, jivhāviññeyyā (131-6.)  
      jivhā    ā 依(具)  
      rasā…pe…    a 味、汁、作用、実質  
    訳文                
     居士よ、〈舌〉によって識られる……諸々の〈味〉があります……  
                       
                       
                       
    131-11.                
     santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.   
      語根 品詞 語基 意味  
      santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. (131-6.)  
      mano  man as 依(具)  
      dhammā  dhṛ a 男中  
    訳文                
     居士よ、〈意〉によって識られる、可愛の、可楽の、可意の、可愛の形相ある、欲楽をそなえた、染心をあおる諸々の〈法〉があります。  
                       
                       
                       
    131-12.                
     Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati.   
      語根 品詞 語基 意味  
      Tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. (131-7.)  
    訳文                
     もしも比丘が、それを歓喜し、歓迎し、固執して住するならば、  
                       
                       
                       
    131-13.                
     Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ.   
      語根 品詞 語基 意味  
      Tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupādānaṃ. (131-8.)  
    訳文                
     それを歓喜し、歓迎し、固執して住するその者には、それへ依止し、それに対して取着する〈識〉が生じます。  
                       
                       
                       
    131-14.                
     Saupādāno, gahapati, bhikkhu no parinibbāyati.   
      語根 品詞 語基 意味  
      Saupādāno, gahapati, bhikkhu no parinibbāyati. (131-9.)  
    訳文                
     居士よ、執着ある比丘は般涅槃しません。  
                       
                       
                       
    131-15.                
     Ayaṃ kho, gahapati, hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti’’.  
      語根 品詞 語基 意味  
      Ayaṃ    代的 これ  
      kho, gahapati, hetu ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme no parinibbāyanti’’. (131-4.)  
      gahapati,    i 家主、居士、資産家  
    訳文                
     居士よ、この因、この縁あって、ここなる一部の有情たちは現法において般涅槃しないのです。  
                       
                       
                       
    131-16.                
     ‘‘Santi ca kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.   
      語根 品詞 語基 意味  
      ‘‘Santi ca kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. (131-6.)  
      ca    不変 と、また、そして、しかし  
    訳文                
     また居士よ、〈眼〉によって識られる、可愛の、可楽の、可意の、可愛の形相ある、欲楽をそなえた、染心をあおる諸々の〈色〉があります。  
                       
                       
                       
    131-17.                
     Tañce bhikkhunābhinandati nābhivadati nājjhosāya tiṭṭhati.   
      語根 品詞 語基 意味  
      Tañce bhikkhubhinandati bhivadati jjhosāya tiṭṭhati. (131-7.)  
      na    不変 ない  
    訳文                
     もしも比丘が、それを歓喜せず、歓迎せず、固執せずして住するならば、  
                       
                       
                       
    131-18.                
     Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti, na tadupādānaṃ.   
      語根 品詞 語基 意味  
      Tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti, na tadupādānaṃ. (131-8.)  
      an   不変 (否定の接頭辞)  
      na   不変 ない  
    訳文                
     それを歓喜せず、歓迎せず、固執せずして住するその者には、それへ依止せず、それに対して取着しない〈識〉が生じます。  
                       
                       
                       
    131-19.                
     Anupādāno, gahapati, bhikkhu parinibbāyati…pe…   
      語根 品詞 語基 意味  
      Anupādāno,  an-upa-ā-dā 名(形) a 中→男 無取著の  
      gahapati, bhikkhu parinibbāyati…pe… (131-9.)  
    訳文                
     居士よ、執着なき比丘は般涅槃します……  
                       
                       
                       
    131-20.                
     santi kho, gahapati, jivhāviññeyyā rasā…pe…   
      語根 品詞 語基 意味  
      santi kho, gahapati, jivhāviññeyyā rasā…pe… (131-10.)  
    訳文                
     居士よ、〈舌〉によって識られる……諸々の〈色〉があります……  
                       
                       
                       
    131-21.                
     santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.   
      語根 品詞 語基 意味  
      santi kho, gahapati, manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. (131-11.)  
    訳文                
     居士よ、〈意〉によって識られる、可愛の、可楽の、可意の、可愛の形相ある、欲楽をそなえた、染心をあおる諸々の〈法〉があります。  
                       
                       
                       
    131-22.                
     Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.   
      語根 品詞 語基 意味  
      Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. (131-17.)  
    訳文                
     もしも比丘が、それを歓喜せず、歓迎せず、固執せずして住するならば、  
                       
                       
                       
    131-23.                
     Tassa taṃ nābhinandato nābhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ.   
      語根 品詞 語基 意味  
      Tassa taṃ nābhinandato nābhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ. (131-18.)  
    訳文                
     それを歓喜せず、歓迎せず、固執せずして住するその者には、それへ依止せず、それに対して取着しない〈識〉が生じます。  
    メモ                
     ・一部an-であるところがnaになっているが大意に影響はあるまい。  
                       
                       
                       
    131-24.                
     Anupādāno, gahapati, bhikkhu parinibbāyati.   
      語根 品詞 語基 意味  
      Anupādāno, gahapati, bhikkhu parinibbāyati. (131-19.)  
    訳文                
     居士よ、執着なき比丘は般涅槃します。  
                       
                       
                       
    131-25.                
     Ayaṃ kho, gahapati, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ti.   
      語根 品詞 語基 意味  
      kho, gahapati, hetu, ayaṃ paccayo yena midhekacce sattā diṭṭheva dhamme parinibbāyantī’’ (131-15.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     居士よ、この因、この縁あって、ここなる一部の有情たちは現法において般涅槃するのです」  
                       
                       
                       
     Aṭṭhamaṃ.  
      語根 品詞 語基 意味  
      Aṭṭhamaṃ.    a 第八の  
    訳文                
     第八〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system