←前へ   トップへ   次へ→
                       
                       
     7. Hāliddikānisuttaṃ  
      語根 品詞 語基 意味  
      Hāliddikāni    i 依(属) 人名、ハーリッディカーニ  
      suttaṃ  sīv a 経、糸  
    訳文                
     「ハーリッディカーニ経」(『相応部』35-130  
                       
                       
                       
    130-1.                
     130. Ekaṃ samayaṃ āyasmā mahākaccāno avantīsu viharati kuraraghare [kulaghare (syā. ka.)] papāte [pavatte (sī. pī.), sampavatte (syā. kaṃ. ka.) ettheva aṭṭhamapiṭṭhepi] pabbate.   
      語根 品詞 語基 意味  
      Ekaṃ    代的 副対 一、とある  
      samayaṃ  saṃ-i a 副対  
      āyasmā    ant 尊者、具寿  
      mahākaccāno    a 人名、マハーカッチャーナ  
      avantīsu    i 地名、アヴァンティ  
      述語 語根 品詞 活用 人称 意味  
      viharati  vi-hṛ 住する  
      語根 品詞 語基 意味  
      kuraraghare    a 男中 地名、クララガラ  
      pabbate.    a  
    訳文                
     あるとき尊者マハーカッチャーナはアヴァンティ国のクララガラ山に住していた。  
                       
                       
                       
    130-2.                
     Atha kho hāliddikāni [hāliddakāni (sī. syā. kaṃ.)] gahapati yenāyasmā mahākaccāno tenupasaṅkami…pe…   
      語根 品詞 語基 意味  
      Atha    不変 ときに、また、そこに  
      kho    不変 じつに、たしかに  
      hāliddikāni    i 人名、ハーリッディカーニ  
      gahapati    i 家主、居士、資産家  
      yena    代的 (関係代名詞、〜tenaで「〜の所に」)  
      āyasmā    ant 尊者、具寿  
      mahākaccāno    a 人名、マハーカッチャーナ  
      tena    代的 それ、彼、それによって、それゆえ  
      述語 語根 品詞 活用 人称 意味  
      upasaṅkami…pe…  upa-saṃ-kram 近づいた  
    訳文                
     ときにハーリッディカーニ居士が尊者マハーカッチャーナに近づいた……  
                       
                       
                       
    130-3.                
     ekamantaṃ nisinno kho hāliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca –   
      語根 品詞 語基 意味  
      ekamantaṃ    不変 一方に  
      nisinno  ni-sad 過分 a 坐った  
      kho    不変 じつに、たしかに  
      hāliddikāni    i 人名、ハーリッディカーニ  
      gahapati    i 家主、居士、資産家  
      āyasmantaṃ    ant 尊者、具寿  
      mahākaccānaṃ    a 人名、マハーカッチャーナ  
      etad    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      avoca –  vac いう  
    訳文                
     一方へ坐ったハーリッディカーニ居士は尊者マハーカッチャーナへこう言った。  
                       
                       
                       
    130-4.                
     ‘‘vuttamidaṃ, bhante, bhagavatā –   
      語根 品詞 語基 意味  
      ‘‘vuttam  vac 受 過分 a 言われた  
      idaṃ,    代的 これ  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      bhagavatā –    ant 世尊  
    訳文                
     「尊者よ、世尊はこう仰いました。  
                       
                       
                       
    130-5.                
     ‘dhātunānattaṃ paṭicca uppajjati phassanānattaṃ;   
      語根 品詞 語基 意味  
      ‘dhātu    u 依(属) 界、要素  
      nānattaṃ    a 種々性  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      phassa  spṛś  a 依(属) 触、接触  
      nānattaṃ;    a 種々性  
    訳文                
     『〈界〉の種々性によって〈触〉の種々性が生じ、  
                       
                       
                       
    130-6.                
     phassanānattaṃ paṭicca uppajjati vedanānānatta’nti.   
      語根 品詞 語基 意味  
      phassa  spṛś  a 依(属) 触、接触  
      nānattaṃ    a 種々性  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      vedanā  vid ā 依(属) 受、感受、苦痛  
      nānatta’n    a 種々性  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     〈触〉の種々性によって〈受〉の種々性が生じます』と。  
                       
                       
                       
    130-7.                
     Kathaṃ nu kho, bhante, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ;   
      語根 品詞 語基 意味  
      Kathaṃ    不変 いかに、なぜに  
      nu    不変 いったい、たぶん、〜かどうか、〜ではないか  
      kho,    不変 じつに、たしかに  
      bhante,  bhū 名現分 ant(特) 尊者よ、大徳よ  
      dhātunānattaṃ paṭicca uppajjati phassanānattaṃ; (130-5.)  
    訳文                
     尊者よ、いったい、いかに〈界〉の種々性によって〈触〉の種々性が生じ、  
                       
                       
                       
    130-8.                
     phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti?   
      語根 品詞 語基 意味  
      phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti? (130-6.)  
    訳文                
     〈触〉の種々性によって〈受〉の種々性が生じるのでしょうか」と。  
                       
                       
                       
    130-9.                
     ‘‘Idha, gahapati, bhikkhu cakkhunā rūpaṃ disvā ‘manāpaṃ ittheta’nti pajānāti cakkhuviññāṇaṃ sukhavedaniyañca [sukhavedaniyaṃ, sukhavedaniyaṃ (sī. pī.), sukhavedaniyañca, sukhavedaniyaṃ (syā. kaṃ. ka.) evaṃ ‘‘dukkhavedaniyañca adukkhamasukhavedaniyañcā’’ti padesupi. aṭṭhakathāṭīkā oloketabbā].   
      語根 品詞 語基 意味  
      ‘‘Idha,    不変 ここに、この世で、いま、さて  
      gahapati,    i 家主、居士、資産家  
      bhikkhu  bhikṣ u 比丘  
      cakkhunā    us  
      rūpaṃ    a 色、物質、肉体、形相  
      述語 語根 品詞 活用 人称 意味  
      disvā  dṛś 見る  
      語根 品詞 語基 意味  
      ‘manāpaṃ    a 可意の、適意の  
      ittha    不変 ここに  
      eta’n    代的 これ  
      ti    不変 と、といって、かく、このように、ゆえに  
      述語 語根 品詞 活用 人称 意味  
      pajānāti  pra-jñā 知る、了知する  
      語根 品詞 語基 意味  
      cakkhu    us 依(属)  
      viññāṇaṃ  vi-jñā a  
      sukha    名形 a 有(持)  
      vedaniyañ  vid 使 未分 a 感受されるべき  
      ca.    不変 と、また、そして、しかし  
    訳文                
     「居士よ、ここに比丘が〈眼〉によって〈色〉を見て、『ここなるこれは可意なり』と知る〔としましょう〕。そして〈眼識〉があり、楽を感受させる〔〈触〉〕があります。  
    メモ                
     ・前経と同じ処置をしたが、果たしてこれでよいかどうか。  
                       
                       
                       
    130-10.                
     Phassaṃ paṭicca uppajjati sukhā vedanā.   
      語根 品詞 語基 意味  
      Phassaṃ  spṛś  a 触、接触  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      sukhā    名形 a 中→女  
      vedanā.  vid ā 受、感受、苦痛  
    訳文                
     〔その〕〈触〉に縁って、楽なる感受が生じます。  
                       
                       
                       
    130-11.                
     Cakkhunā kho paneva [panevaṃ (syā. kaṃ. ka.)] rūpaṃ disvā ‘amanāpaṃ ittheta’nti pajānāti cakkhuviññāṇaṃ dukkhavedaniyañca.   
      語根 品詞 語基 意味  
      Cakkhunā kho paneva rūpaṃ disvā ‘amanāpaṃ ittheta’nti pajānāti cakkhuviññāṇaṃ dukkhavedaniyañca. (130-9.)  
      kho    不変 じつに、たしかに  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      eva    不変 まさに、のみ、じつに  
      ‘amanāpaṃ    a 不可意の、不適意の  
      dukkha    名形 a 有(持)  
    訳文                
     また、〈眼〉によって〈色〉を見て、『ここなるこれは不可意なり』と知る〔としましょう〕。そして〈眼識〉があり、苦を感受させる〔〈触〉〕があります。  
                       
                       
                       
    130-12.                
     Phassaṃ paṭicca uppajjati dukkhā vedanā.   
      語根 品詞 語基 意味  
      Phassaṃ paṭicca uppajjati dukkhā vedanā. (130-10.)  
      dukkhā    名形 a 中→女  
    訳文                
     〔その〕〈触〉に縁って、苦なる〈受〉が生じます。  
                       
                       
                       
    130-13.                
     Cakkhunā kho paneva rūpaṃ disvā ‘upekkhāṭṭhāniyaṃ [upekkhāvedaniyaṃ (ka.)] ittheta’nti pajānāti cakkhuviññāṇaṃ adukkhamasukhavedaniyañca.   
      語根 品詞 語基 意味  
      Cakkhunā kho paneva rūpaṃ disvā ‘upekkhāṭṭhāniyaṃ ittheta’nti pajānāti cakkhuviññāṇaṃ adukkhamasukhavedaniyañca. (130-11.)  
      ‘upekkhā  upa-īkṣ ā 有(持) 捨、無関心  
      ṭhāniyaṃ  sthā 未分 a あるべき、地位の  
      adukkhamasukha    a 有(持) 不苦不楽  
    訳文                
     また、〈眼〉によって〈色〉を見て、『ここなるこれは捨をあらしめるものなり』と知る〔としましょう〕。そして〈眼識〉があり、不苦不楽を感受させる〔〈触〉〕があります。  
                       
                       
                       
    130-14.                
     Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā.  
      語根 品詞 語基 意味  
      Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. (130-10.)  
      adukkhamasukhā    a 不苦不楽  
    訳文                
     〔その〕〈触〉に縁って、不苦不楽なる〈受〉が生じます。  
                       
                       
                       
    130-15.                
     ‘‘Puna caparaṃ, gahapati, bhikkhu sotena saddaṃ sutvā…pe…   
      語根 品詞 語基 意味  
      ‘‘Puna    不変 さらに、ふたたび  
      ca    不変 と、また、そして、しかし  
      aparaṃ,    代的 副対 後の、次の、他の、(副対で)さらに  
      gahapati,    i 家主、居士、資産家  
      bhikkhu  bhikṣ u 比丘  
      sotena  śru as  
      saddaṃ    a 音、声、語  
      述語 語根 品詞 活用 人称 意味  
      sutvā…pe…  śru 聞く  
    訳文                
     さらにまた居士よ、比丘が〈耳〉によって〈声〉を聞き……  
                       
                       
                       
    130-16.                
     ghānena gandhaṃ ghāyitvā…pe…   
      語根 品詞 語基 意味  
      ghānena    a  
      gandhaṃ    a  
      述語 語根 品詞 活用 人称 意味  
      ghāyitvā…pe…  ghrā 嗅ぐ  
    訳文                
     〈鼻〉によって〈香〉を嗅ぎ……  
                       
                       
                       
    130-17.                
     jivhāya rasaṃ sāyitvā…pe…   
      語根 品詞 語基 意味  
      jivhāya    ā  
      rasaṃ    a 味、汁、作用、実質  
      述語 語根 品詞 活用 人称 意味  
      sāyitvā…  svad 味わう、食べる  
    訳文                
     〈舌〉によって〈味〉を味わい……  
                       
                       
                       
    130-18.                
     kāyena phoṭṭhabbaṃ phusitvā…pe…   
      語根 品詞 語基 意味  
      kāyena    a  
      phoṭṭhabbaṃ  spṛś 名未分 a  
      述語 語根 品詞 活用 人称 意味  
      phusitvā…  spṛś 触れる  
    訳文                
     〈身〉によって〈触〉を触れ……  
                       
                       
                       
    130-19.                
     manasā dhammaṃ viññāya ‘manāpaṃ ittheta’nti pajānāti manoviññāṇaṃ sukhavedaniyañca.   
      語根 品詞 語基 意味  
      manasā    as  
      dhammaṃ  dhṛ a 男中  
      述語 語根 品詞 活用 人称 意味  
      viññāya  vi-jñā 知る  
      ‘manāpaṃ ittheta’nti pajānāti manoviññāṇaṃ sukhavedaniyañca. (130-9.)  
      語根 品詞 語基 意味  
      mano  man as 依(属)  
    訳文                
     〈意〉によって〈法〉を識って、『ここなるこれは可意なり』と知る〔としましょう〕。そして〈意識〉があり、楽を感受させる〔〈触〉〕があります。  
                       
                       
                       
    130-20.                
     Phassaṃ paṭicca uppajjati sukhā vedanā.   
      語根 品詞 語基 意味  
      Phassaṃ paṭicca uppajjati sukhā vedanā. (130-10.)  
    訳文                
     〔その〕〈触〉に縁って、楽なる感受が生じます。  
                       
                       
                       
    130-21.                
     Manasā kho paneva dhammaṃ viññāya ‘amanāpaṃ ittheta’nti pajānāti manoviññāṇaṃ dukkhavedaniyañca.   
      語根 品詞 語基 意味  
      Manasā kho paneva dhammaṃ viññāya ‘amanāpaṃ ittheta’nti pajānāti manoviññāṇaṃ dukkhavedaniyañca. (130-11, 19.)  
    訳文                
     また、〈意〉によって〈法〉を識って、『ここなるこれは不可意なり』と知る〔としましょう〕。そして〈意識〉があり、苦を感受させる〔〈触〉〕があります。  
                       
                       
                       
    130-22.                
     Phassaṃ paṭicca uppajjati dukkhā vedanā.   
      語根 品詞 語基 意味  
      Phassaṃ paṭicca uppajjati dukkhā vedanā. (130-12.)  
    訳文                
     〔その〕〈触〉に縁って、苦なる〈受〉が生じます。  
                       
                       
                       
    130-23.                
     Manasā kho paneva dhammaṃ viññāya ‘upekkhāṭṭhāniyaṃ ittheta’nti pajānāti manoviññāṇaṃ adukkhamasukhavedaniyañca.   
      語根 品詞 語基 意味  
      Manasā kho paneva dhammaṃ viññāya ‘upekkhāṭṭhāniyaṃ ittheta’nti pajānāti manoviññāṇaṃ adukkhamasukhavedaniyañca. (130-13, 19.)  
    訳文                
     また、〈意〉によって〈法〉を識って、『ここなるこれは捨をあらしめるものなり』と知る〔としましょう〕。そして〈意識〉があり、不苦不楽を感受させる〔〈触〉〕があります。  
                       
                       
                       
    130-24.                
     Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā.   
      語根 品詞 語基 意味  
      Phassaṃ paṭicca uppajjati adukkhamasukhā vedanā. (130-14.)  
      adukkhamasukhā    a 不苦不楽  
    訳文                
     〔その〕〈触〉に縁って、不苦不楽なる〈受〉が生じます。  
                       
                       
                       
    130-25.                
     Evaṃ kho, gahapati, dhātunānattaṃ paṭicca uppajjati phassanānattaṃ;   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      gahapati,    i 家主、居士、資産家  
      dhātunānattaṃ paṭicca uppajjati phassanānattaṃ; (130-5.)  
    訳文                
     居士よ、このように〈界〉の種々性によって〈触〉の種々性が生じ、  
                       
                       
                       
    130-26.                
     phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti.   
      語根 品詞 語基 意味  
      phassanānattaṃ paṭicca uppajjati vedanānānatta’’nti. (130-6.)  
    訳文                
     〈触〉の種々性によって〈受〉の種々性が生ずるのです」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system