←前へ   トップへ   次へ→
                       
                       
     10. Bāhirāniccātītānāgatasuttaṃ  
      語根 品詞 語基 意味  
      Bāhira    a 外の、外部の  
      anicca    a 無常の  
      atīta  ati-i 名形 a 過去の、過ぎ去った  
      anāgata  an-ā-gam 過分 a 依(属) 未来の  
      suttaṃ  sīv a 経、糸  
    訳文                
     「過去未来外無常経」(『相応部』35-10  
                       
                       
                       
    10-1.                
     10. ‘‘Rūpā, bhikkhave, aniccā atītānāgatā;   
      語根 品詞 語基 意味  
      ‘‘Rūpā,    a 中(男) 色、物質、肉体、形相  
      bhikkhave,  bhikṣ u 比丘  
      aniccā    a 無常の  
      atīta  ati-i 名形 a 過去の、過ぎ去った  
      anāgatā;  an-ā-gam a 未来の  
    訳文                
     「比丘たちよ、過去未来の諸々の〈色〉は無常です。  
                       
                       
                       
    10-2.                
     ko pana vādo paccuppannānaṃ!   
      語根 品詞 語基 意味  
      ko    代的 何、誰  
      pana    不変 また、しかし、しからば、しかも、しかるに、さて  
      vādo  vad a 言葉 →如何に況んや、ましてや  
      paccuppannānaṃ!  prati-ud-pad 名過分 a 現在  
    訳文                
     如何に況んや、現在のものどもをや。  
                       
                       
                       
    10-3.                
     Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti;   
      語根 品詞 語基 意味  
      Evaṃ    不変 このように、かくの如き  
      passaṃ,  paś 現分 ant 見る  
      bhikkhave,  bhikṣ u 比丘  
      sutavā  śru ant 聞をそなえた、有聞の、博聞の  
      ariya    名形 a 依(属) 聖なる  
      sāvako  śru a 声聞、弟子  
      atītesu  ati-i 名形 a 中→男 過去の、過ぎ去った  
      rūpesu    a 中(男)  
      anapekkho  an-apa-īkṣ a 期待なき  
      述語 語根 品詞 活用 人称 意味  
      hoti;  bhū ある、なる、存在する  
    訳文                
     比丘たちよ、そのように見て、聞をそなえた聖者の弟子は、過去の諸々の〈色〉に対して期待なき者となり、  
                       
                       
                       
    10-4.                
     anāgate rūpe nābhinandati;   
      語根 品詞 語基 意味  
      anāgate  an-ā-gam a 未来の  
      rūpe    a 中(男) 色、物質、肉体、形相  
      na    不変 ない  
      述語 語根 品詞 活用 人称 意味  
      abhinandati;  abhi-nand 歓喜する  
    訳文                
     未来の諸々の〈色〉を歓喜せず、  
                       
                       
                       
    10-5.                
     paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti.   
      語根 品詞 語基 意味  
      paccuppannānaṃ  prati-ud-pad 名過分 a 現在  
      rūpānaṃ    a 中(男) 色、物質、肉体、形相  
      nibbidāya  nir-vid ā 厭、厭離、厭悪、厭逆  
      virāgāya    a 離貧、離、遠離、離欲、離貧者  
      nirodhāya  ni-rudh 受 a 滅、滅尽  
      paṭipanno  prati-pad 過分 a 行道した  
      述語 語根 品詞 活用 人称 意味  
      hoti.  bhū ある、なる、存在する  
    訳文                
     現在の諸々の〈色〉の厭悪、離貪、滅尽のために行道する者となります。  
                       
                       
                       
    10-6.                
     Saddā…   
      語根 品詞 語基 意味  
      Saddā…    a 音、声、語  
    訳文                
     諸々の〈声〉は……  
                       
                       
                       
    10-7.                
     gandhā…   
      語根 品詞 語基 意味  
      gandhā…    a  
    訳文                
     諸々の〈香〉は……  
                       
                       
                       
    10-8.                
     rasā…   
      語根 品詞 語基 意味  
      rasā…    a 味、汁、作用、実質  
    訳文                
     諸々の〈味〉は……  
                       
                       
                       
    10-9.                
     phoṭṭhabbā…   
      語根 品詞 語基 意味  
      phoṭṭhabbā…  spṛś 名未分 a 中(男)  
    訳文                
     諸々の〈触〉は……  
                       
                       
                       
    10-10.                
     dhammā aniccā atītānāgatā;   
      語根 品詞 語基 意味  
      dhammā  dhṛ a 男中  
      aniccā    a 無常の  
      atīta  ati-i 名形 a 過去の、過ぎ去った  
      anāgatā;  an-ā-gam a 未来の  
    訳文                
     過去未来の諸々の〈法〉は無常です。  
                       
                       
                       
    10-11.                
     ko pana vādo paccuppannānaṃ!   
      語根 品詞 語基 意味  
      ko pana vādo paccuppannānaṃ! (10-2.)  
    訳文                
     如何に況んや、現在のものどもをや。  
                       
                       
                       
    10-12.                
     Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti;   
      語根 品詞 語基 意味  
      Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti; (10-3.)  
      dhammesu  dhṛ a 男中  
    訳文                
     比丘たちよ、そのように見て、聞をそなえた聖者の弟子は、過去の諸々の〈法〉に対して期待なき者となり、  
                       
                       
                       
    10-13.                
     anāgate dhamme nābhinandati;   
      語根 品詞 語基 意味  
      anāgate dhamme nābhinandati; (10-4.)  
      dhamme  dhṛ a 男中  
    訳文                
     未来の諸々の〈法〉を歓喜せず、  
                       
                       
                       
    10-14.                
     paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī’’ti.   
      語根 品詞 語基 意味  
      paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī’’ (10-5.)  
      dhammānaṃ  dhṛ a 男中  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     現在の諸々の〈法〉の厭悪、離貪、滅尽のために行道する者となります」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system