←前へ   トップへ   次へ→
                       
                       
     7. Uppādasuttaṃ  
      語根 品詞 語基 意味  
      Uppāda  ud-pad a 依(属) 生起  
      suttaṃ  sīv a 経、糸  
    訳文                
     「生起経」(『相応部』14-36  
                       
                       
                       
    120-1.                
     120. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    120-2.                
     ‘‘yo, bhikkhave, pathavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo.   
      語根 品詞 語基 意味  
      ‘‘yo,    代的 (関係代名詞)  
      bhikkhave,  bhikṣ u 比丘  
      pathavī    ī  
      dhātuyā    u 界、要素  
      uppādo  ud-pad a 生起、生  
      ṭhiti  sthā i 止住、住立  
      abhinibbatti  abhi-nir-vṛt i 生起、再生、転生  
      pātubhāvo,    a 明顕、顕現、出現  
      dukkhassa    名形 a 苦、苦の  
      eso    代的 これ  
      uppādo  ud-pad a 生起、生  
      rogānaṃ    a 病、疾病  
      ṭhiti  sthā i 止住、住立  
      jarāmaraṇassa  jṝ, mṛ a 老死  
      pātubhāvo.    a 明顕、顕現、出現  
    訳文                
     「比丘たちよ、地界の生起、住立、転起、顕現。それは、苦の生起であり、病の住立であり、〈老死〉の顕現です。  
                       
                       
                       
    120-3.                
     Yo āpodhātuyā…pe…   
      語根 品詞 語基 意味  
      Yo    代的 (関係代名詞)  
      āpo    as  
      dhātuyā…pe…    u 界、要素  
    訳文                
     水界の……  
                       
                       
                       
    120-4.                
     yo tejodhātuyā…   
      語根 品詞 語基 意味  
      yo    代的 (関係代名詞)  
      tejo    as  
      dhātuyā…    u 界、要素  
    訳文                
     火界の……  
                       
                       
                       
    120-5.                
     yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo’’.  
      語根 品詞 語基 意味  
      yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo’’. (120-2.)  
      vāyo    as 依(属)  
    訳文                
     風界の生起、住立、転起、顕現。それは、苦の生起であり、病の住立であり、〈老死〉の顕現です。  
                       
                       
                       
    120-6.                
     ‘‘Yo ca kho, bhikkhave, pathavīdhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo.   
      語根 品詞 語基 意味  
      ‘‘Yo ca kho, bhikkhave, pathavīdhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo. (120-2.)  
      ca    不変 と、また、そして、しかし  
      nirodho  ni-rudh 受 a 滅、滅尽  
      vūpasamo  vi-upa-śam a 寂静、静止  
      atthaṅgamo,  gam a 滅没  
    訳文                
     しかして比丘たちよ、地界の滅尽、寂止、滅没。それは、苦の滅尽であり、病の寂止であり、〈老死〉の滅没です。  
                       
                       
                       
    120-7.                
     Yo āpodhātuyā…pe…   
      語根 品詞 語基 意味  
      Yo āpodhātuyā…pe… (120-3.)  
    訳文                
     水界の……  
                       
                       
                       
    120-8.                
     yo tejodhātuyā…   
      語根 品詞 語基 意味  
      yo tejodhātuyā… (120-4.)  
    訳文                
     火界の……  
                       
                       
                       
    120-9.                
     yo vāyodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo’’ti.   
      語根 品詞 語基 意味  
      yo vāyodhātuyā nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṃ vūpasamo jarāmaraṇassa atthaṅgamo’’ (120-5, 6.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     しかして比丘たちよ、地界の滅尽、寂止、滅没。それは、苦の滅尽であり、病の寂止であり、〈老死〉の滅没です」  
                       
                       
                       
     Sattamaṃ.  
      語根 品詞 語基 意味  
      Sattamaṃ.    a 第七の  
    訳文                
     第七〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system