←前へ   トップへ   次へ→
                       
                       
     10. Dutiyabāhiraphassanānattasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      bāhira    a 外の、外部の  
      phassa  spṛś  a 依(属) 触、接触  
      nānatta    a 依(属) 種々性  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の外触種々性経」(『相応部』14-10  
                       
                       
                       
    94-1.                
     94. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ    ī 地名、サーヴァッティー  
      述語 語根 品詞 活用 人称 意味  
      viharati…pe…  vi-hṛ 住する  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    94-2.                
     ‘‘dhātunānattaṃ, bhikkhave, paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ, phassa…   
      語根 品詞 語基 意味  
      ‘‘dhātu    u 依(属) 界、要素  
      nānattaṃ,    a 種々性  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      nānattaṃ,    a 種々性  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      saṅkappa  saṃ-kḷp a 依(属) 思惟、思念、想念  
      nānattaṃ,    a 種々性  
      phassa…  spṛś  a 依(属) 触、接触  
    訳文                
     「比丘たちよ、界の種々性に縁って〈想〉の種々性が生じ、〈想〉の種々性に縁って思惟の種々性が生じ、〈触〉の……  
                       
                       
                       
    94-3.                
     vedanā…   
      語根 品詞 語基 意味  
      vedanā…  vid ā 依(属) 受、感受、苦痛  
    訳文                
     〈受〉の……  
                       
                       
                       
    94-4.                
     chanda…   
      語根 品詞 語基 意味  
      chanda…    a 依(属) 欲、志欲、意欲  
    訳文                
     欲の……  
                       
                       
                       
    94-5.                
     pariḷāha…   
      語根 品詞 語基 意味  
      pariḷāha…  pari-ḍah a 依(属) 熱悩、苦悩  
    訳文                
     熱悩の……  
                       
                       
                       
    94-6.                
     pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ;   
      語根 品詞 語基 意味  
      pariyesanā  pari-iṣ ā 依(属) 遍求、尋求  
      nānattaṃ    a 種々性  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      lābha  labh a 依(属) 利得、利養  
      nānattaṃ;    a 種々性  
    訳文                
     遍求の種々性に縁って獲得の種々性が生じます。  
                       
                       
                       
    94-7.                
     no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati…pe…   
      語根 品詞 語基 意味  
      no    不変 ない、否  
      lābha  labh a 依(属) 利得、利養  
      nānattaṃ    a 種々性  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      pariyesanā  pari-iṣ ā 依(属) 遍求、尋求  
      nānattaṃ,    a 種々性  
      no    不変 ない、否  
      pariyesanā  pari-iṣ ā 依(属) 遍求、尋求  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati  同上  
      pariḷāha  pari-ḍah a 依(属) 熱悩、苦悩  
      nānattaṃ,    a 種々性  
      no    不変 ない、否  
      pariḷāha  pari-ḍah a 依(属) 熱悩、苦悩  
      nānattaṃ    a 種々性  
      paṭicca  同上  
      uppajjati…pe…  同上  
    訳文                
     獲得の種々性に縁って遍求の種々性が生じるのでなく、遍求の種々性に縁って熱悩の種々性が生じるのでなく、熱悩の種々性に縁って……  
                       
                       
                       
    94-8.                
     chanda…   
      語根 品詞 語基 意味  
      chanda…    a 依(属) 欲、志欲、意欲  
    訳文                
     欲の……  
                       
                       
                       
    94-9.                
     vedanā…   
      語根 品詞 語基 意味  
      vedanā…  vid ā 依(属) 受、感受、苦痛  
    訳文                
     〈受〉の……  
                       
                       
                       
    94-10.                
     phassa…   
      語根 品詞 語基 意味  
      phassa…  spṛś  a 依(属) 触、接触  
    訳文                
     〈触〉の……  
                       
                       
                       
    94-11.                
     saṅkappa…   
      語根 品詞 語基 意味  
      saṅkappa…  saṃ-kḷp a 依(属) 思惟、思念、想念  
    訳文                
     思惟の……  
                       
                       
                       
    94-12.                
     saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ.   
      語根 品詞 語基 意味  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      nānattaṃ,    a 種々性  
      no    不変 ない、否  
      saññā  saṃ-jñā ā 依(属) 想、想念、概念、表象  
      nānattaṃ    a 種々性  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      dhātu    u 依(属) 界、要素  
      nānattaṃ.    a 種々性  
    訳文                
     〈想〉の種々性が〔生じるのでなく〕、〈想〉の種々性に縁って界の種々性が生じるのではありません。  
                       
                       
                       
    94-13.                
     Katamañca, bhikkhave, dhātunānattaṃ?   
      語根 品詞 語基 意味  
      Katamañ    代的 いずれの、どちらの  
      ca,    不変 と、また、そして、しかし  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ?    a 種々性  
    訳文                
     では比丘たちよ、いかなるものが界の種々性なのでしょうか。  
                       
                       
                       
    94-14.                
     Rūpadhātu…pe…   
      語根 品詞 語基 意味  
      Rūpa    a 色、物質、肉体、形相  
      dhātu…pe…    u 界、要素  
    訳文                
     〈色界〉……  
                       
                       
                       
    94-15.                
     dhammadhātu –   
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中  
      dhātu –    u 界、要素  
    訳文                
     ……〈法界〉。  
                       
                       
                       
    94-16.                
     idaṃ vuccati, bhikkhave, dhātunānattaṃ’’.  
      語根 品詞 語基 意味  
      idaṃ    代的 これ  
      述語 語根 品詞 活用 人称 意味  
      vuccati,  vac 受 いわれる  
      語根 品詞 語基 意味  
      bhikkhave,  bhikṣ u 比丘  
      dhātu    u 依(属) 界、要素  
      nānattaṃ’’.    a 種々性  
    訳文                
     比丘たちよ、これが界の種々性といわれます。  
                       
                       
                       
    94-17.                
     ‘‘Kathañca, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ?   
      語根 品詞 語基 意味  
      ‘‘Kathañ    不変 いかに、なぜに  
      ca,    不変 と、また、そして、しかし  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ? (94-2.)  
    訳文                
     では比丘たちよ、いかに、界の種々性に縁って〈想〉の種々性が生じ、〈想〉の種々性に縁って思惟の種々性が生じ、  
                       
                       
                       
    94-18.                
     Phassa…   
      語根 品詞 語基 意味  
      Phassa…  spṛś  a 依(属) 触、接触  
    訳文                
     〈触〉の……  
                       
                       
                       
    94-19.                
     vedanā…   
      語根 品詞 語基 意味  
      vedanā…  vid ā 依(属) 受、感受、苦痛  
    訳文                
     〈受〉の……  
                       
                       
                       
    94-20.                
     chanda…   
      語根 品詞 語基 意味  
      chanda…    a 依(属) 欲、志欲、意欲  
    訳文                
     欲の……  
                       
                       
                       
    94-21.                
     pariḷāha…   
      語根 品詞 語基 意味  
      pariḷāha…  pari-ḍah a 依(属) 熱悩、苦悩  
    訳文                
     熱悩の……  
                       
                       
                       
    94-22.                
     pariyesanā…   
      語根 品詞 語基 意味  
      pariyesanā…  pari-iṣ ā 依(属) 遍求、尋求  
    訳文                
     遍求の……  
                       
                       
                       
    94-23.                
     lābha…   
      語根 品詞 語基 意味  
      lābha…  labh a 依(属) 利得、利養  
    訳文                
     獲得の……  
                       
                       
                       
    94-24.                
     no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāha…   
      語根 品詞 語基 意味  
      no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāha… (94-7.)  
    訳文                
     ……獲得の種々性に縁って遍求の種々性が生じるのでなく、遍求の種々性に縁って熱悩の……  
                       
                       
                       
    94-25.                
     chanda…   
      語根 品詞 語基 意味  
      chanda…    a 依(属) 欲、志欲、意欲  
    訳文                
     欲の……  
                       
                       
                       
    94-26.                
     vedanā…   
      語根 品詞 語基 意味  
      vedanā…  vid ā 依(属) 受、感受、苦痛  
    訳文                
     〈受〉の……  
                       
                       
                       
    94-27.                
     phassa…   
      語根 品詞 語基 意味  
      phassa…  spṛś  a 依(属) 触、接触  
    訳文                
     〈触〉の……  
                       
                       
                       
    94-28.                
     no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ?  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      saṅkappa  saṃ-kḷp a 依(属) 思惟、思念、想念  
      nānattaṃ    a 種々性  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānattaṃ? (94-12.)  
    訳文                
     ……思惟の種々性に縁って〈想〉の種々性が生じるのでなく、〈想〉の種々性に縁って界の種々性が生じないのでしょうか。  
                       
                       
                       
    94-29.                
     ‘‘Rūpadhātuṃ, bhikkhave, paṭicca uppajjati rūpasaññā…pe…   
      語根 品詞 語基 意味  
      ‘‘Rūpa    a 色、物質、肉体、形相  
      dhātuṃ,    u 界、要素  
      bhikkhave,  bhikṣ u 比丘  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      rūpa    a 依(属) 色、物質、肉体、形相  
      saññā…pe…  saṃ-jñā ā 想、想念、概念、表象  
    訳文                
     比丘たちよ、〈色界〉に縁って〈色想〉が生じ……  
                       
                       
                       
    94-30.                
     dhammadhātuṃ paṭicca uppajjati dhammasaññā, dhammasaññaṃ paṭicca uppajjati…pe…   
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中  
      dhātuṃ    u 界、要素  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      dhamma  dhṛ a 男中 依(属)  
      saññaṃ  saṃ-jñā ā 想、想念、概念、表象  
      paṭicca  同上  
      uppajjati…pe…  同上  
    訳文                
     ……〈法界〉に縁って〈法想〉が生じ、〈法想〉に縁って……  
                       
                       
                       
    94-31.                
     dhammapariyesanā, dhammapariyesanaṃ paṭicca uppajjati dhammalābho;   
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      pariyesanā,  pari-iṣ ā 遍求、尋求  
      dhamma  dhṛ a 男中 依(属)  
      pariyesanaṃ  pari-iṣ a 遍求  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      lābho;  labh a 利得  
    訳文                
     ……〈法〉に関する遍求が〔生じ〕、〈法〉に関する遍求に縁って〈法〉に関する獲得が生じます。  
                       
                       
                       
    94-32.                
     no dhammalābhaṃ paṭicca uppajjati dhammapariyesanā, no dhammapariyesanaṃ paṭicca uppajjati dhammapariḷāho, no dhammapariḷāhaṃ paṭicca uppajjati dhammacchando, no dhammacchandaṃ paṭicca uppajjati dhammasamphassajā vedanā, no dhammasamphassajaṃ vedanaṃ paṭicca uppajjati dhammasamphasso, no dhammasamphassaṃ paṭicca uppajjati dhammasaṅkappo, no dhammasaṅkappaṃ paṭicca uppajjati dhammasaññā, no dhammasaññaṃ paṭicca uppajjati dhammadhātu.  
      語根 品詞 語基 意味  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      lābhaṃ  labh a 利得、利養  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      uppajjati  ud-pad 起こる、生ずる、発生する  
      語根 品詞 語基 意味  
      dhamma  dhṛ a 男中 依(属)  
      pariyesanā,  pari-iṣ ā 遍求、尋求  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      pariyesanaṃ  pari-iṣ a 遍求  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中 依(属)  
      pariḷāho,  pari-ḍah a 熱悩  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      pariḷāhaṃ  pari-ḍah a 熱悩、苦悩  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中 依(属)  
      chando,    a 欲、意欲、志欲  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      chandaṃ    a 欲、意欲、志欲  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中 依(属)  
      samphassajā  saṃ-spṛś, jan a 触所生の  
      vedanā,  vid ā 受、感受、苦痛  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      samphassajaṃ  saṃ-spṛś, jan a 触所生の  
      vedanaṃ  vid ā 受、感受、苦痛  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中 依(属)  
      samphasso,  saṃ-spṛś a 触、摩触  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      samphassaṃ  saṃ-spṛś a 触、摩触  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中 依(属)  
      saṅkappo,  saṃ-kḷp a 思惟、思念  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      saṅkappaṃ  saṃ-kḷp a 思惟、思念  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中 依(属)  
      saññā,  saṃ-jñā ā 想、想念、概念、表象  
      no    不変 ない、否  
      dhamma  dhṛ a 男中 依(属)  
      saññaṃ  saṃ-jñā ā 想、想念、概念、表象  
      paṭicca  同上  
      uppajjati  同上  
      dhamma  dhṛ a 男中  
      dhātu.    u 界、要素  
    訳文                
     〈法〉に関する獲得に縁って〈法〉に関する遍求が生ずるのでなく、〈法〉に関する遍求に縁って〈法〉に関する熱悩が生ずるのでなく、〈法〉に関する熱悩に縁って〈法〉に関する欲が生ずるのでなく、〈法〉に関する欲に縁って〈法触所生の受〉が生ずるのでなく、〈法触所生の受〉に縁って〈法触〉が生ずるのでなく、〈法触〉に縁って〈法〉に関する思惟が生ずるのでなく、〈法〉に関する思惟に縁って〈法想〉が生ずるのでなく、〈法想〉に縁って〈法界〉が生ずるのではありません。  
                       
                       
                       
    94-33.                
     ‘‘Evaṃ kho, bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe…   
      語根 品詞 語基 意味  
      ‘‘Evaṃ    不変 このように、かくの如き  
      kho,    不変 じつに、たしかに  
      bhikkhave, dhātunānattaṃ paṭicca uppajjati saññānānattaṃ, saññānānattaṃ paṭicca uppajjati…pe… (94-2.)  
    訳文                
     比丘たちよ、このように、界の種々性に縁って〈想〉の種々性が生じ、〈想〉の種々性に縁って思惟の種々性が生じ、  
                       
                       
                       
    94-34.                
     saṅkappa…   
      語根 品詞 語基 意味  
      saṅkappa…  saṃ-kḷp a 依(属) 思惟、思念、想念  
    訳文                
     思惟の……  
                       
                       
                       
    94-35.                
     phassa…   
      語根 品詞 語基 意味  
      phassa…  spṛś  a 依(属) 触、接触  
    訳文                
     〈触〉の……  
                       
                       
                       
    94-36.                
     vedanā…   
      語根 品詞 語基 意味  
      vedanā…  vid ā 依(属) 受、感受、苦痛  
    訳文                
     〈受〉の……  
                       
                       
                       
    94-37.                
     chanda…   
      語根 品詞 語基 意味  
      chanda…    a 依(属) 欲、志欲、意欲  
    訳文                
     欲の……  
                       
                       
                       
    94-38.                
     pariḷāha…   
      語根 品詞 語基 意味  
      pariḷāha…  pari-ḍah a 依(属) 熱悩、苦悩  
    訳文                
     熱悩の……  
                       
                       
                       
    94-39.                
     pariyesanā…   
      語根 品詞 語基 意味  
      pariyesanā…  pari-iṣ ā 依(属) 遍求、尋求  
    訳文                
     遍求の……  
                       
                       
                       
    94-40.                
     lābha…   
      語根 品詞 語基 意味  
      lābha…  labh a 依(属) 利得、利養  
    訳文                
     獲得の……  
                       
                       
                       
    94-41.                
     no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta’’nti.   
      語根 品詞 語基 意味  
      no lābhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ, no pariyesanānānattaṃ paṭicca uppajjati pariḷāhanānattaṃ, no pariḷāhanānattaṃ paṭicca uppajjati chandanānattaṃ, no chandanānattaṃ paṭicca uppajjati vedanānānattaṃ, no vedanānānattaṃ paṭicca uppajjati phassanānattaṃ, no phassanānattaṃ paṭicca uppajjati saṅkappanānattaṃ, no saṅkappanānattaṃ paṭicca uppajjati saññānānattaṃ, no saññānānattaṃ paṭicca uppajjati dhātunānatta’’n (94-7, 8, 9, 10, 11, 12.)  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     獲得の種々性に縁って遍求の種々性が生じるのでなく、遍求の種々性に縁って熱悩の種々性が生じるのでなく、熱悩の種々性に縁って欲求の種々性が生じるのでなく、欲求の種々性に縁って〈受〉の種々性が生じるのでなく、〈受〉の種々性に縁って〈触〉の種々性が生じるのでなく、〈触〉の種々性に縁って思惟の種々性が生じるのでなく、思惟の種々性に縁って〈想〉の種々性が生じるのでなく、〈想〉の種々性に縁って界の種々性が生じるのではないのです」  
                       
                       
                       
     Dasamaṃ.  
      語根 品詞 語基 意味  
      Dasamaṃ.    a 第十の  
    訳文                
     第十〔経〕。  
                       
                       
                       
     Nānattavaggo paṭhamo.  
      語根 品詞 語基 意味  
      Nānatta    a 依(属) 種々性  
      vaggo    a 章、品  
      paṭhamo.    a 第一の、最初の  
    訳文                
     〔『相応部』「因縁篇」「界相応」〕「第一〔品〕」、「種々性品」〔終わり〕。  
                       
                       
                       
     Tassuddānaṃ –   
      語根 品詞 語基 意味  
      Tassa    代的 それ、彼  
      uddānaṃ –  ud-dā a 摂頌  
    訳文                
     その摂頌は、  
                       
                       
                       
     Dhātuphassañca no cetaṃ, vedanā apare duve;  
      語根 品詞 語基 意味  
      Dhātu    u 界、要素  
      phassañ  spṛś  a 男(中) 触、接触  
      ca    不変 と、また、そして、しかし  
      no    不変 ない、否  
      ca    不変 と、また、そして、しかし  
      etaṃ,    代的 これ  
      vedanā  vid ā 受、感受、苦痛  
      apare    代的 後の、次の、他の、さらに  
      duve;     
    訳文                
     ♪「界〔種々性経〕」、「触〔種々性経〕」、これにあらざる〔「非触種々性経」〕、さらに二つの「受〔種々性経〕」、  
                       
                       
                       
     Etaṃ ajjhattapañcakaṃ, dhātusaññañca no cetaṃ;  
      語根 品詞 語基 意味  
      Etaṃ    代的 これ  
      ajjhatta    a 自らの、内の  
      pañcakaṃ,    a 五つの、五法  
      dhātu    u 界、要素  
      saññañ  saṃ-jñā ā 対(主) 想、想念、概念、表象  
      ca    不変 と、また、そして、しかし  
      no    不変 ない、否  
      ca    不変 と、また、そして、しかし  
      etaṃ;    代的 これ  
    訳文                
     ♪これが内の五法である。「〔外〕界〔種々性経〕」、「想〔種々性経〕」、これにあらざる〔「非遍求種々性経」〕、  
                       
                       
                       
     Phassassa apare duve, etaṃ bāhirapañcakanti.  
      語根 品詞 語基 意味  
      Phassassa  spṛś  a 触、接触  
      apare    代的 後の、次の、他の、さらに  
      duve,     
      etaṃ    代的 これ  
      bāhira     a 外の、外部の  
      pañcakan    a 五つの、五法  
      ti.    不変 と、といって、かく、このように、ゆえに  
    訳文                
     ♪さらに、〈触〉に関する二つの〔「外触種々性経」〕、これが外の五法である。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system