←前へ   トップへ   次へ→
                       
                       
     3. Saṃyojanasuttaṃ  
      語根 品詞 語基 意味  
      Saṃyojana  saṃ-yuj a 依(属) 繋縛、結縛  
      suttaṃ  sīv a 経、糸  
    訳文                
     「縛経」(『相応部』12-53  
                       
                       
                       
    53-1.                
     53. Sāvatthiyaṃ viharati …pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ viharati …pe… (52-1.)  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    53-2.                
     ‘‘saṃyojaniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati.   
      語根 品詞 語基 意味  
      ‘‘saṃyojaniyesu,  saṃ-yuj 未分 a 男中 結すべき、縛されるべき  
      bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. (52-2.)  
    訳文                
     「比丘たちよ、縛されるところの諸法において楽味を観じて住するならば、その者には〈渇愛〉が増大します。  
                       
                       
                       
    53-3.                
     Taṇhāpaccayā upādānaṃ;   
      語根 品詞 語基 意味  
      Taṇhāpaccayā upādānaṃ; (52-3.)  
    訳文                
     〈渇愛〉に縁って〈取〉があり、  
                       
                       
                       
    53-4.                
     upādānapaccayā bhavo;   
      語根 品詞 語基 意味  
      upādānapaccayā bhavo; (52-4.)  
    訳文                
     〈取〉に縁って〈有〉があり、  
                       
                       
                       
    53-5.                
     bhavapaccayā jāti;   
      語根 品詞 語基 意味  
      bhavapaccayā jāti; (52-5.)  
    訳文                
     〈有〉に縁って〈生〉があり、  
                       
                       
                       
    53-6.                
     jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.   
      語根 品詞 語基 意味  
      jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. (52-6.)  
    訳文                
     〈生〉によって〈老死〉が、愁悲苦憂悩が生じます。  
                       
                       
                       
    53-7.                
     Evametassa kevalassa dukkhakkhandhassa samudayo hoti’’.  
      語根 品詞 語基 意味  
      Evametassa kevalassa dukkhakkhandhassa samudayo hoti’’. (52-7.)  
    訳文                
     かくのごとくが、この全ての苦蘊の生起です。  
                       
                       
                       
    53-8.                
     ‘‘Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya.   
      語根 品詞 語基 意味  
      ‘‘Seyyathā    不変 その如き、たとえば  
      pi,    不変 〜もまた、けれども、たとえ  
      bhikkhave,  bhikṣ u 比丘  
      telañ    a 油、ごま油  
      ca    不変 と、また、そして、しかし  
      述語 語根 品詞 活用 人称 意味  
      paṭicca  prati-i 縁りて、〜のために  
      語根 品詞 語基 意味  
      vaṭṭiñ    i ふち、へり、灯心  
      ca    不変 と、また、そして、しかし  
      paṭicca  同上  
      tela    a 依(属) 油、胡麻油  
      padīpo  pra-dīp a 灯火、光明 →油燈、燈火  
      述語 語根 品詞 活用 人称 意味  
      jhāyeyya.  kṣai 燃える、焼ける  
    訳文                
     例えば比丘たちよ、油に縁り、灯心に縁って、灯明が燃えているとしましょう。  
    メモ                
     ・『中部』140「界分別経」にパラレル。  
                       
                       
                       
    53-9.                
     Tatra puriso kālena kālaṃ telaṃ āsiñceyya vaṭṭiṃ upasaṃhareyya.   
      語根 品詞 語基 意味  
      Tatra puriso kālena kālaṃ telaṃ (52-9.)  
      telaṃ    a 油、ごま油  
      述語 語根 品詞 活用 人称 意味  
      āsiñceyya  ā-sic そそぐ  
      語根 品詞 語基 意味  
      vaṭṭiṃ    i ふち、へり、灯心  
      述語 語根 品詞 活用 人称 意味  
      upasaṃhareyya.  upa-saṃ-hṛ 集める、置く  
    訳文                
     そこに、〔とある〕男が、折々に油を注ぎ、灯心を置いたとします。  
                       
                       
                       
    53-10.                
     Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya.   
      語根 品詞 語基 意味  
      Evañhi so, bhikkhave, telappadīpo tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. (52-10, 53-8.)  
    訳文                
     比丘たちよ、そのようである〔ならば〕、その灯火はそれを食とし、それを燃料として長く久しく燃えることでしょう。  
                       
                       
                       
    53-11.                
     Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati.   
      語根 品詞 語基 意味  
      Evameva kho, bhikkhave, saṃyojaniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. (52-11, 53-2.)  
    訳文                
     比丘たちよ、まさにそのように、縛されるところの諸法において楽味を観じて住するならば、その者には〈渇愛〉が増大します。  
                       
                       
                       
    53-12.                
     Taṇhāpaccayā upādānaṃ;   
      語根 品詞 語基 意味  
      Taṇhāpaccayā upādānaṃ; (52-3.)  
    訳文                
     〈渇愛〉に縁って〈取〉があり……  
                       
                       
                       
    53-13.                
     upādānapaccayā bhavo;   
      語根 品詞 語基 意味  
      upādānapaccayā bhavo; (52-4.)  
    訳文                
     〈取〉に縁って〈有〉があり、  
                       
                       
                       
    53-14.                
     bhavapaccayā jāti;   
      語根 品詞 語基 意味  
      bhavapaccayā jāti; (52-5.)  
    訳文                
     〈有〉に縁って〈生〉があり、  
                       
                       
                       
    53-15.                
     jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti.   
      語根 品詞 語基 意味  
      jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. (52-6.)  
    訳文                
     〈生〉によって〈老死〉が、愁悲苦憂悩が生じます。  
                       
                       
                       
    53-16.                
     Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
      語根 品詞 語基 意味  
      Evametassa kevalassa dukkhakkhandhassa samudayo hoti. (52-7.)  
    訳文                
     かくのごとくが、この全ての苦蘊の生起です。  
                       
                       
                       
    53-17.                
     ‘‘Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati.   
      語根 品詞 語基 意味  
      ‘‘Saṃyojaniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. (52-14, 53-2.)  
    訳文                
     比丘たちよ、縛されるところの諸法において危難を観じて住するならば、その者には〈渇愛〉が滅します。  
                       
                       
                       
    53-18.                
     Taṇhānirodhā upādānanirodho;   
      語根 品詞 語基 意味  
      Taṇhānirodhā upādānanirodho; (52-15.)  
    訳文                
     〈渇愛〉の滅尽ゆえに〈取〉の滅尽があります。  
                       
                       
                       
    53-19.                
     upādānanirodhā bhavanirodho;   
      語根 品詞 語基 意味  
      upādānanirodhā bhavanirodho; (52-16.)  
    訳文                
     〈取〉の滅尽ゆえに〈有〉の滅尽があります。  
                       
                       
                       
    53-20.                
     bhavanirodhā jātinirodho;   
      語根 品詞 語基 意味  
      bhavanirodhā jātinirodho; (52-17.)  
    訳文                
     〈有〉の滅尽ゆえに〈生〉の滅尽があります。  
                       
                       
                       
    53-21.                
     jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti.   
      語根 品詞 語基 意味  
      jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. (52-18.)  
    訳文                
     〈生〉の滅尽ゆえに〈老死〉が、愁悲苦憂悩が滅します。  
                       
                       
                       
    53-22.                
     Evametassa kevalassa dukkhakkhandhassa nirodho hoti.  
      語根 品詞 語基 意味  
      Evametassa kevalassa dukkhakkhandhassa nirodho hoti. (52-19.)  
    訳文                
     かくのごとくが、この全ての苦蘊の滅尽です。  
                       
                       
                       
    53-23.                
     ‘‘Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya.   
      語根 品詞 語基 意味  
      ‘‘Seyyathāpi, bhikkhave, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. (53-8.)  
    訳文                
     例えば比丘たちよ、油に縁り、灯心に縁って、灯明が燃えているとしましょう。  
                       
                       
                       
    53-24.                
     Tatra puriso na kālena kālaṃ telaṃ āsiñceyya na vaṭṭiṃ upasaṃhareyya.   
      語根 品詞 語基 意味  
      tatra puriso na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya, na sukkhāni ca gomayāni pakkhipeyya, na sukkhāni ca kaṭṭhāni pakkhipeyya. (52-9.)  
      na    不変 ない  
    訳文                
     〔しかし〕そこに男は、折々に油を注がず、灯心を置かないとしましょう。  
                       
                       
                       
    53-25.                
     Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya.   
      語根 品詞 語基 意味  
      Evañhi so, bhikkhave, telappadīpo purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya. (52-22, 53-8.)  
    訳文                
     比丘たちよ、そのようである〔ならば〕、その灯火は、最初の燃料の遍取のゆえ、また他の〔燃料の〕供給なきゆえ、糧のないものとなって消失することでしょう。  
                       
                       
                       
    53-26.                
     Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.   
      語根 品詞 語基 意味  
      Evameva kho, bhikkhave, saṃyojaniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati.  (52-23, 53-2.)  
    訳文                
     比丘たちよ、まさにそのように、縛されるところの諸法において危難を観じて住するならば、その者には〈渇愛〉が滅します。  
                       
                       
                       
    53-27.                
     Taṇhānirodhā upādānanirodho…pe…   
      語根 品詞 語基 意味  
      Taṇhānirodhā upādānanirodho…pe…  (52-23.)  
    訳文                
     〈渇愛〉の滅尽ゆえに〈取〉の滅尽があります……  
                       
                       
                       
    53-28.                
     evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti.   
      語根 品詞 語基 意味  
      evametassa kevalassa dukkhakkhandhassa nirodho hotī’’ti. (52-24.)  
    訳文                
     かくのごとくが、この全ての苦蘊の滅尽です」  
                       
                       
                       
     Tatiyaṃ.  
      語根 品詞 語基 意味  
      Tatiyaṃ.    a 第三の  
    訳文                
     〔「苦品」〕第三〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system