←前へ   トップへ   次へ→
                       
                       
     6. Dutiyaavijjāpaccayasuttaṃ  
      語根 品詞 語基 意味  
      Dutiya    名形 a 第二の、伴侶  
      avijjā  a-vid ā 無明  
      paccaya  prati-i a 依(属) 縁、資具、須要物  
      suttaṃ  sīv a 経、糸  
    訳文                
     「第二の無明縁経」(『相応部』12-36  
                       
                       
                       
    36-1.                
     36. Sāvatthiyaṃ viharati…pe…   
      語根 品詞 語基 意味  
      Sāvatthiyaṃ viharati…pe… (35-1.)  
    訳文                
     〔あるとき世尊は〕サーヴァッティーに住しておられた……  
                       
                       
                       
    36-2.                
     ‘‘avijjāpaccayā, bhikkhave, saṅkhārā;   
      語根 品詞 語基 意味  
      ‘‘avijjāpaccayā, bhikkhave, saṅkhārā; (35-2.)  
    訳文                
     「比丘たちよ、〈無明〉によって〈諸行〉あり……  
                       
                       
                       
    36-3.                
     saṅkhārapaccayā viññāṇaṃ…pe…   
      語根 品詞 語基 意味  
      saṅkhārapaccayā viññāṇaṃ…pe… (35-3.)  
    訳文                
     〈諸行〉によって〈識〉あり……  
                       
                       
                       
    36-4.                
     evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
      語根 品詞 語基 意味  
      evametassa kevalassa dukkhakkhandhassa samudayo hoti. (35-4.)  
    訳文                
     かくのごとくが、この全ての苦蘊の生起です。  
                       
                       
                       
    36-5.                
     ‘‘‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa’nti iti vā, bhikkhave, yo vadeyya, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇa’nti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.   
      語根 品詞 語基 意味  
      ‘‘‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇa’nti iti vā, bhikkhave, yo vadeyya, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇa’nti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. (35-7.)  
      bhikkhave,  bhikṣ u 比丘  
    訳文                
     比丘たちよ、ある者が『いかなるものが〈老死〉なのでしょうか。また、誰にこの〈老死〉が存在するのでしょうか』とこのように言うこと、あるいは比丘たちよ、ある者が『〈老死〉と、またこの〈老死〉が存在する者とは別異である』とこのように言うこと。この両者は一義であって、字句が異なるのみです。  
                       
                       
                       
    36-6.                
     ‘Taṃ jīvaṃ taṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti.   
      語根 品詞 語基 意味  
      ‘Taṃ jīvaṃ taṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. (35-8, 36-5.)  
    訳文                
     比丘たちよ、『霊魂と身体とは同一である』という見があるとき、梵行住はあり得ません。  
                       
                       
                       
    36-7.                
     ‘Aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti.   
      語根 品詞 語基 意味  
      ‘Aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. (35-9, 36-5.)  
    訳文                
     比丘たちよ、『霊魂と身体とは別異である』という見があるとき、梵行住はあり得ません。  
                       
                       
                       
    36-8.                
     Ete te, bhikkhave, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti –   
      語根 品詞 語基 意味  
      ‘Aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. (35-10, 36-5.)  
    訳文                
     比丘たちよ、この、これら両極端へ近づかず、中によって、如来は法を教示します。  
                       
                       
                       
    36-9.                
     ‘jātipaccayā jarāmaraṇa’’’nti.  
      語根 品詞 語基 意味  
      ‘jātipaccayā jarāmaraṇa’’’nti. (35-11.)  
    訳文                
     『〈生〉に縁って〈老死〉あり』と」  
                       
                       
                       
    36-10.                
     ‘‘Katamā jāti…pe…   
      語根 品詞 語基 意味  
      ‘‘Katamā jāti…pe… (35-13.)  
    訳文                
     『いかなるものが〈生〉なのでしょうか……  
                       
                       
                       
    36-11.                
     katamo bhavo…   
      語根 品詞 語基 意味  
      katamo bhavo… (35-44.)  
    訳文                
     『いかなるものが〈有〉なのでしょうか……  
                       
                       
                       
    36-12.                
     katamaṃ upādānaṃ…   
      語根 品詞 語基 意味  
      katamaṃ upādānaṃ… (35-45.)  
    訳文                
     『いかなるものが〈取〉なのでしょうか……  
                       
                       
                       
    36-13.                
     katamā taṇhā…   
      語根 品詞 語基 意味  
      katamā taṇhā… (35-46.)  
    訳文                
     『いかなるものが〈渇愛〉なのでしょうか……  
                       
                       
                       
    36-14.                
     katamā vedanā…   
      語根 品詞 語基 意味  
      katamā vedanā… (35-47.)  
    訳文                
     『いかなるものが〈受〉なのでしょうか……  
                       
                       
                       
    36-15.                
     katamo phasso…   
      語根 品詞 語基 意味  
      katamo phasso… (35-48.)  
    訳文                
     『いかなるものが〈触〉なのでしょうか……  
                       
                       
                       
    36-16.                
     katamaṃ saḷāyatanaṃ…   
      語根 品詞 語基 意味  
      katamaṃ saḷāyatanaṃ… (35-49.)  
    訳文                
     『いかなるものが〈六処〉なのでしょうか……  
                       
                       
                       
    36-17.                
     katamaṃ nāmarūpaṃ…   
      語根 品詞 語基 意味  
      katamaṃ nāmarūpaṃ… (35-50.)  
    訳文                
     『いかなるものが〈名色〉なのでしょうか……  
                       
                       
                       
    36-18.                
     katamaṃ viññāṇaṃ…   
      語根 品詞 語基 意味  
      katamaṃ viññāṇaṃ… (35-51.)  
    訳文                
     『いかなるものが〈識〉なのでしょうか……  
                       
                       
                       
    36-19.                
     katame saṅkhārā, kassa ca panime saṅkhārāti iti vā, bhikkhave, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ.   
      語根 品詞 語基 意味  
      katame saṅkhārā, kassa ca panime saṅkhārāti iti vā, bhikkhave, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhave, yo vadeyya, ubhayametaṃ ekatthaṃ byañjanameva nānaṃ. (35-32, 36-5.)  
    訳文                
     比丘たちよ、ある者が『いかなるものが〈諸行〉なのでしょうか。また、誰にこの〈諸行〉が存在するのでしょうか』とこのように言うこと、あるいは比丘たちよ、ある者が『〈諸行〉と、またこの〈諸行〉が存在する者とは別異である』とこのように言うこと。この両者は一義であって、字句が異なるのみです。  
                       
                       
                       
    36-20.                
     ‘Taṃ jīvaṃ taṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti.   
      語根 品詞 語基 意味  
      ‘Taṃ jīvaṃ taṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. (36-6.)  
    訳文                
     比丘たちよ、『霊魂と身体とは同一である』という見があるとき、梵行住はあり得ません。  
                       
                       
                       
    36-21.                
     ‘Aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti.   
      語根 品詞 語基 意味  
      ‘Aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā, bhikkhave, diṭṭhiyā sati brahmacariyavāso na hoti. (36-7.)  
    訳文                
     比丘たちよ、『霊魂と身体とは別異である』という見があるとき、梵行住はあり得ません。  
                       
                       
                       
    36-22.                
     Ete te, bhikkhave, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti –   
      語根 品詞 語基 意味  
      Ete te, bhikkhave, ubho ante anupagamma majjhena tathāgato dhammaṃ deseti – (36-8.)  
    訳文                
     比丘たちよ、この、これら両極端へ近づかず、中によって、如来は法を教示します。  
                       
                       
                       
    36-23.                
     ‘avijjāpaccayā saṅkhārā’’’ti.  
      語根 品詞 語基 意味  
      ‘avijjāpaccayā saṅkhārā’’’ti. (35-36.)  
    訳文                
     『〈無明〉に縁って〈諸行〉あり』と。  
                       
                       
                       
    36-24.                
     ‘‘Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.   
      語根 品詞 語基 意味  
      ‘‘Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. (35-37, 36-5.)  
    訳文                
     しかして比丘たちよ、〈無明〉の離貪による残余なき滅尽ゆえに、およそ何であれ、その者のそれらの歪み、ねじれた曲説、  
                       
                       
                       
    36-25.                
     ‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ, aññaṃ sarīraṃ’ iti vā.   
      語根 品詞 語基 意味  
      ‘Katamaṃ jarāmaraṇaṃ, kassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘aññaṃ jarāmaraṇaṃ, aññassa ca panidaṃ jarāmaraṇaṃ’ iti vā, ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ, aññaṃ sarīraṃ’ iti vā. (35-38.)  
    訳文                
     〔すなわち〕『いかなるものが〈老死〉なのか。また、誰にこの〈老死〉が存在するのか』、『〈老死〉と、またこの〈老死〉が存在する者とは別異である』、『霊魂と身体とは同一である』、あるいは『霊魂と身体とは別異である』といった、  
                       
                       
                       
    36-26.                
     Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni.  
      語根 品詞 語基 意味  
      Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammāni. (35-39.)  
    訳文                
     その者のそれらは全て、捨断され、根を断たれており、基礎なきターラ樹のようになされ、虚ろなものとなされ、将来に生じない法となります。  
                       
                       
                       
    36-27.                
     ‘‘Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.   
      語根 品詞 語基 意味  
      ‘‘Avijjāya tveva, bhikkhave, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici. (36-24.)  
    訳文                
     しかして比丘たちよ、〈無明〉の離貪による残余なき滅尽ゆえに、およそ何であれ、その者のそれらの歪み、ねじれた曲説、  
                       
                       
                       
    36-28.                
     Katamā jāti…pe…   
      語根 品詞 語基 意味  
      Katamā jāti…pe… (36-10.)  
    訳文                
     〔すなわち〕『いかなるものが〈生〉なのか……  
                       
                       
                       
    36-29.                
     katamo bhavo…   
      語根 品詞 語基 意味  
      katamo bhavo… (36-11.)  
    訳文                
     いかなるものが〈有〉なのか……  
                       
                       
                       
    36-30.                
     katamaṃ upādānaṃ…   
      語根 品詞 語基 意味  
      katamaṃ upādānaṃ… (35-45.)  
    訳文                
     いかなるものが〈取〉なのか……  
                       
                       
                       
    36-31.                
     katamā taṇhā…   
      語根 品詞 語基 意味  
      katamā taṇhā… (35-46.)  
    訳文                
     いかなるものが〈渇愛〉なのか……  
                       
                       
                       
    36-32.                
     katamā vedanā…   
      語根 品詞 語基 意味  
      katamā vedanā… (35-47.)  
    訳文                
     いかなるものが〈受〉なのか……  
                       
                       
                       
    36-33.                
     katamo phasso…   
      語根 品詞 語基 意味  
      katamo phasso… (35-48.)  
    訳文                
     いかなるものが〈触〉なのか……  
                       
                       
                       
    36-34.                
     katamaṃ saḷāyatanaṃ…   
      語根 品詞 語基 意味  
      katamaṃ saḷāyatanaṃ… (35-49.)  
    訳文                
     いかなるものが〈六処〉なのか……  
                       
                       
                       
    36-35.                
     katamaṃ nāmarūpaṃ…   
      語根 品詞 語基 意味  
      katamaṃ nāmarūpaṃ… (35-50.)  
    訳文                
     いかなるものが〈名色〉なのか……  
                       
                       
                       
    36-36.                
     katamaṃ viññāṇaṃ…   
      語根 品詞 語基 意味  
      katamaṃ viññāṇaṃ… (36-18.)  
    訳文                
     いかなるものが〈識〉なのか……  
                       
                       
                       
    36-37.                
     ‘katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā;   
      語根 品詞 語基 意味  
      ‘katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā; (35-53.)  
    訳文                
     〔すなわち〕『いかなるものが〈諸行〉なのか。また、誰にこの〈諸行〉が存在するのか』、『〈諸行〉と、またこの〈諸行〉が存在する者とは別異である』、  
                       
                       
                       
    36-38.                
     ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā.   
      語根 品詞 語基 意味  
      ‘taṃ jīvaṃ taṃ sarīraṃ’ iti vā, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ’ iti vā. (35-53.)  
    訳文                
     『霊魂と身体とは同一である』、あるいは『霊魂と身体とは別異である』といった、  
                       
                       
                       
    36-39.                
     Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī’’ti.   
      語根 品詞 語基 意味  
      Sabbānissa tāni pahīnāni bhavanti ucchinnamūlāni tālāvatthukatāni anabhāvaṅkatāni āyatiṃ anuppādadhammānī’’ti. (35-54.)  
    訳文                
     その者のそれらは全て、捨断され、根を断たれており、基礎なきターラ樹のようになされ、虚ろなものとなされ、将来に生じない法となります」  
                       
                       
                       
     Chaṭṭhaṃ.  
      語根 品詞 語基 意味  
      Chaṭṭhaṃ.    a 第六の  
    訳文                
     〔「カラーラ・カッティヤ品」〕第六〔経〕。  
                       
                       
  ←前へ   トップへ   次へ→
inserted by FC2 system